Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ सटीकजंबूद्वीपसमहणी ३१ परिमितिर्भवति सा परिधिरिति संज्ञया गीयते तत्करणप्रकारश्चायं विष्कम्भस्य यत्परिमाणं तस्य वर्गः क्रियते । ( बंगो नाम विवक्षितसङ्ख्यायास्तावत्या संख्यया गुणनं यथा चतुरशीति लक्षवर्षप्रमितं यत्पूर्वाङ्ग तस्य वर्गीकृते पूर्व भवति तथा चतुरशीलक्षवर्षी तावद्भिर्वर्षे गुणितो षट्पञ्चशत्सहस्रकोटयुत्तरसप्ततिलक्षकोटिर्भवति पूर्ववर्षाणां । तत्स्थायना ७०,५६,०००००, ००,०००) वर्गीभूतसङख्याया दशगुणीकरणं ततः तत्सइख्याया मूलशोधनं तथाहि दशगुणीकृतसख्यां अन्त्याङ्कात् ऊर्ध्वरेखा विषमाया तिर्यग्रंखा समाख्या च कार्या यावदादिनोऽङ्क ततस्तस्य मूलशोधनम् । सा परिधिः । मूलं नाम यावती सख़्या विवक्षिता सा सङ्ख्या यावत्या संख्यया गुणिता भवति, सा प्रथमा सङ्ख्या मूलम् । यथा पञ्चविंशतेलं पञ्च यद्वा यावत्याः सख़्याया वो भवति, विविक्षिता सऽख्या, सा तस्या मूलं ज्ञेयम् । यथा पञ्चानां वर्गो भवति पऋविंशतिः । ततस्तस्या मूलं पञ्च । तत्र यदि आदिमाङ्के विषमरेखा आगच्छति ततः सैकासंख्या वगाथेन शोधनीया । अथ यदि समरेखाऽऽगच्छति तदा तु आदिमद्वयाङ्क सख्या वगांङ्केन शोधनीयेति यावदन्तिमात इति ।। - प्रस्तुतं प्रस्तूयते । इह तावजंबुद्वीपविष्कम्भो लक्षयोजनप्रमितः । (१,००,०००) तस्य वर्गे कृते लक्ष लक्षेण गुणितं दशाब्जसङ्ख्या १०००००००००० भवति । सा सख्या दशगुणिता कार्या अर्थात् एकं शून्यं अग्रे वर्धनीयं तथा चैकशताब्जसड्ख्या १००००००००००० भवति एकं खर्व वा । अथास्य मूलं शोधनीयम् । मूलशोधनं नाम पूर्वोक्तम् । अथ तत्प्रकारः । अत्रादिमोऽङ्क एकः अन्तिमश्च शून्यम् । अथान्तिमादकाद्विषमसमरेखा करणीया । स्थापना १००००००००००० । अत्रादाब समरेखाऽस्तीत्यतः प्रथमद्वयाङ्कस्य वर्गेण मूलं शोधनीयम् । तथा च आदिमद्वयात्रायाः दशसख्याया(१०) मूलं शोध्यम् । तस्य च मूलं त्रिकमागच्छति । शेष एकः(१)। त्रिकसंख्या(३) चैकत्र स्थाप्या । अथ शिष्टाङ्क पूर्वसङ्ख्याया द्वे शून्येऽवताणें । पूर्वाङ्कः चतुःसंख्यारिक्ता, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के द्वे शून्ये -रिक्त, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के शून्ये मिलिते शतं (१००) भवति । अथ शताङ्कमूलशोधनविधिः । पूर्व यः त्रिकाङ्क एकत्र स्थापित स द्विगुणः कार्य :..। स चाङ्क छेदराश्यभिधयाभिधीयते । सर्वत्र मूलराशेद्विर्गुणश्छेदराशिरवसेयः । तथा षट्सङ्ख्यया. शतं शोधनीयं यथा षडेकगुणिताः षट् । अत एको भाग आगच्छति । स भाग षट्संख्याया अधः स्थाप्यः तथैकषष्ट्रयङ्का जायन्ते । सैकषष्टिसङ्ख्या (६१) शताङ्काद्रिक्तीकार्या । तथा चैकोनचत्वारिंशदङ्काः शेषा वर्धन्ते । अथ पूर्व यस्त्रिकाङ्कः स्थापितस्तेन सह एकाङ्के स्थापिते एकत्रिशत्सडूख्या (३१) भवति । अथ शिष्टेऽङ्के द्वे शू-ये वर्धितव्ये तथा च नवशताधिका - । -|- |- |- -

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154