Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङ्ग्रहणी
२७
स्थापना :- १००००० यो. x १९ कलाः = १९००००० कला: जंबूद्वीपप्रमाणम् ।
५२६ यो. x १९ कला: = ९९९४ + ६ = १०,००० कलाः भरतप्रमाणम् । जंबूद्वीप प्रमाण १९००००० भरत प्रमाण १००००
-- = १९० खण्डाः
र अथ द्वितीयं प्रकारं दिदर्शयिषुः पश्चार्धमाह-अहवेत्यादि । अहवेति अथवा णउअसयंगुणति नवतिशतंगुणं भरहपमाणं भरतप्रमाणं, हवइ भवति, लक्खंति लक्षं, इत्यक्षरसंघटना । अयं भावः -अथवा भरतप्रमाण (५२६-६) नवत्युत्त रैकशतेन गुणितं एकलक्षं भवत्यतो ज्ञायते -भरतप्रमाणप्रमितानां नवत्युत्त रैकशतं खण्डानां तथाहि-षविंशत्युत्तरपञ्चशती योजनानां नवमुत्तरशतेन गुणिता नवनवातसहस्रनवशतचत्वारिंशद् भवति, षट् कलाश्च गुणिता एकसहस्रकशनचत्वाशिसंडख्या भवान्त कलाः । ताः कला एकोनविंशत्या भाजिताः षष्टिर्भागो भवति । सा षाप्टसग्या पूर्वस्मिन् गुणिताङ्के मेलिता एक लक्षं भवति । गुणनरीतिः स्थापनातोऽवसेया। -स्थापना - ५२६ यो. -६ कला: भरतप्रमाणं x १९० खण्डाः = ९९.९४० योजनााने – ११४० कलाः = ९९९४० यो. + ६० यो. = १,००,००० योजनानि.
उक्तं चान्यत्र- “ यद्वेदं भरतक्षेत्र प्रमाणं योजनादिकं । नवत्याय्यशतगुणं योजनानां हि लक्षकम् ॥" उपलक्षणं चैतत्-एव लक्ष नवत्युत्तरशतेन भाजिते भरतप्रमाणं भवति । अतोऽपि ज्ञायते तावन्तः खण्डाः । प्रकारः स्थापनागम्यः । तात्पर्य स्थापना :- खण्डप्रमाणं खण्डस ख्या जम्बूद्वीपप्रमाणं
५२६-६ भरतप्रमाणं
१६० ५२६-६ इदं च विष्कम्भेन योजनानां लक्षमेकं प्रतिपादितम् । उपलक्षणत्वादायामेऽपि लक्षमेकं ज्ञेयं त- द्वारगाथानुपयोगित्वाद् ग्रन्थका यद्यपि नोक्तं तथापि प्रसङ्गत इहोच्यते । तथाहि पूर्वापरस्थयोवनयोासः चतुश्चत्वारिंशदुत्तराष्टशताधिकपंचसहस्राणि योजनानां ५८४४, षडुत्तरचतुःशताधिकपञ्चत्रिंशत्सहस्राणि योजनानां ३५४०६ षोडशानां विजयानां विष्कम्भः । ननु द्वात्रिंशद्विजया विदेहेषु प्रतीस्तत्कथं षोडशानामिति चेत् , सत्यं, यामलत्वेन स्थितत्वात् • षोडशानामेवात्रोपयोगित्वात् । एवम तर्नर्द.वक्षकारे वायूहयम् । षण्णामन्तदीनां पञ्चाशदुत्तरसप्त
शतानि विष्कंभोऽवसेयो योजनानां । अष्टानां वक्षस्काराणां चतु:सहस्री योजनानां विष्कम्भः,

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154