________________
-४६ ]
शिरगांव-अग्णिगेरिके केल
४५
शिरगांव ( धारवाड, मंसूर )
शक ६३० = सन् ७०८ संस्कृत-नागरी
[ यह ताम्रपत्र चालुक्य राजा विजयादित्यके ११ वें राज्यवर्ष शक ६३० मे आषाढ़ पौर्णिमा के दिन दिया गया था । किसुबोललके राजस्कन्धावारसे राजाने पुरिगेरे नगरमे कुंकुमादेवी - द्वारा निर्मित जिनमन्दिरके लिए गुडिगेरे ग्राम दान दिया ऐसा इसमें उल्लेख है । ]
[रि० इ० ए० १९४५-४६ ए० क्र० ४९ ]
४६
अणिगेर स्तम्भलेख ( जि० धारवाड, मैसूर )
राज्यवर्ष ६ =
१ स्वस्ति कीर्तिवर्म (सत्या ) श्रय
३ धिराज परमेश्वर भटारर
५ ले आरनेया वर्ष प्रव
७ बुलगेरिगे कलि
९ वेदिय मान्माडिसिदोद्
११ शुलरकुप कीर्तिवर्म१३ कीर्तन | दीशापालस्य लि
[ यह लेख बदामी चालुक्य राजा कीर्तिवर्मा द्वितीयके राज्यके छठे
वर्षका अर्थात् सन् ७५१-५२ का है। इसमें जेबुलगेरिके ग्रामाधिकारी कलिमय्य-द्वारा एक चेदिय अर्थात् "जिनमन्दिर बनवाये जानेका निर्देश है । ]
[ ए० ई० २१ पृ० २०४ ]
7
सन् ७५१-५२, कमड
२५
२ श्री पृथु ( वीवल्लम) महाराजा ४ राज्यं ओन्दुत्तरमभिवृद्धि स
६ मानमागे जे८ यम्म गामुण्डुगेय्दी
१० इदर मुन्दे कोण्डि१२ गोसासिय निरिसिदा १४ खितं । प्रभुनामन् ।