________________
जैन शिलालेख संग्रह
[ १००
५० युं मुख्य लकुट्टू (न) बूरुव पडुव । दक्षिणतः चूं टूरि प्रान्त (पति) युसरंबुन कुण्ड
५९ विड्डिगुण्ठ । नैऋत्यतः चूं टूरियम्मपाटयन्वगुडि । ( पश्चिमतः ) रेटि ( प ) डुमरिदार | वा
६० यव्यतः वलिवेरिपोलगरुसुन गारलगुण्ठ । उत्तरतः तप्पराल प (ड) व | ई
६१ शानत: कोडगालिडिपर्तिर्यु ( वलिवेरियुं मु ) य्यलकुट्टुन नडुपनिगुण्ठ || तस्य (स्थे) यादलं -
६२ ध्यं सुचिरमुरुतरं ( शासन राजकोक्तं । सत्कीत वैगिपस्य प्रकटगुणनिधेरम्मराजस्य पूज्यं ।
६३ तत्रेदं शा ( स ) नं ( पालित) जिन निगमं शौर्य भीतान्यनाथवातो (च्चै )मौलिमालामणिकमकरिकोमल्लि
६८
पाँचवाँ पत्र
६४ कोल्लासितांत्रेः ॥ (१७) अस्योपरि न केनचिद्बाधा कर्तव्या यः करोति स पंचमहापातकसं
६५-६९ युक्तो भवति । तथा चोक्तं व्यासेन || ( नित्य के शापात्मक
श्लोक )
७० श्राज्ञप्तिः कटकराजः जयन्ताचा - ७१ येण लिखितम् ॥
[ इस ताम्रपत्रमें मदनूर तथा कलचुम्बूरु लेखोके समान पूर्वीय चालुक्योंकी वंशावली कुब्ज विष्णुवर्धन से प्रारम्भ कर अम्मराज ( द्वितीय ) विजयादित्य तक दी गयी है । अम्मराजके पिता चालुक्य भीम ( द्वितीय ) का एक सामन्त नरवाहन था जो त्रिनयनकुलमे उत्पन्न हुआ था तथा जैनधर्मीय था । उसका पुत्र मेलपराज था । इसकी पत्नी मेण्डाबाको दो पुत्र हुए राजभीम तथा नरवाहन ( द्वितीय ) । जैनाचार्य चन्द्रसेनके शिष्य नाथसेन
-