________________
जैन शिलालेख संग्रह
[ ५५
७० तस्य तदा फलं (1) देवस्वं तु विषं घोरं न विषं विषमुच्यते
(1) विषमेकाकिनं हन्ति
७१ देवस्वं पुत्रपौत्रिक ( 11 ) विश्वकर्माचार्येण लिखितं ( 11 )
३०
[ यह ताम्रपत्र राष्ट्रकूट समाट् गोविन्दराज ( तृतीय ) के राज्यकालमे सम्राट् ( ध्रुव निरुपम ) धारावर्षके पुत्र रणावलोक कम्भराज द्वारा कार्तिक शु० १५ शक ७३०, सोमवार के दिन दिया गया था । कोण्डकुन्देय अन्वयसिमेलगूरु गणके कुमारगंदि भट्टारक के प्रशिष्य तथा एलवाचार्यके शिष्य वर्धमानगुरुको वदनोगुप्पे ग्राम दान दिये जानेका इसमें उल्लेख है । यह दान aaaaaगरको श्रीविजयवसतिके लिए दिया गया था । ] [ ए० २ि० मै० १९२७ पृ० ११२ ]
५५
सूरत ताम्रपत्र ( गुजरात )
शक ७४३ = सन्_ ८२१, संस्कृत - नागरी
१ श्रीं श्रियः पदं नित्यमशेषगोचरं नयप्रमाणं प्रतिषिद्धदुप्पथं । जनस्य मव्यत्व समाहितात्मनां जयत्यनुग्राहि जिनेन्द्रशासनं ॥ (1) a air
२ व्या वेधसां धाम यनाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुकलया कमलंकृतं ॥ ( २ ) आसीत् द्विषत्तिमिरमुद्यतमण्डलाम्रो वfa
३ नमिमुखा रणशर्वरीषु ।
भूपरशुचिविधुरिवास्तदिगन्त कीर्तिगोविन्दराज इति राजसु राजसिंहः ॥ (३) दृष्ट्वा चमूमभि
४ मुखीं सुभटाट्टहासामुन्नामितं सपदि येन रणेषु नित्यं । दष्टाधरेण दधता भ्रुकुटिं ललाटे खड्गं कुलं च हृद (यं)
५ च निजं च सत्वं ॥ (४) ग्वड्गं कराग्रान्मुखतश्च शोभां मानो मनस्तस्सममेव यस्य । महाहवे नाम निशम्य सद्यस्व