________________
जैन पूजा पाठ संग्रह
कुन्ददग्धम् । देव ! त्वदीयपदपंकजसत्प्रसादात्, मूदुनि प्रणाममतिशेषकरं दधेऽहं ॥ ६ ॥
अभिषेक करनेवालों को शिर पर मुकुट धारण करना चाहिये । कटकं च सूत्रत्रयकुण्डलानि, केयूरहारगजमुद्रितमुद्रिकां च । प्रालेयपार्ट मुकुटस्वरूपं, स्वस्ति क्रियामेखलकर्णपूर्ण ॥ ७ ॥
२२४
अभिषेक करनेवालों को कुण्डल धारण करना चाहिये । ये सन्ति केचिदिह दिव्यकुलप्रसूता, नागाः प्रभूत वलदर्पयुता विवोधाः । संरक्षणार्थमभृतेन शुभेन तेषां, प्रक्षालयामि पुरतः स्नपनस्य भूमिम् ॥ ८ ॥
ॐ क्ष क्ष क्ष क्ष क्ष इसको पढ कर अभिषेक के लिये भूमि या चौकी का प्रक्षालन करे ।
क्षीरार्णवस्य पयसां शुचिभिः प्रवाहः, प्रक्षालितं सुरवरैर्यदनेकवारम् । अत्युद्धमुद्यतमहं जिनपादपीठं, प्रक्षालयामि भवसम्भवतापहारि ॥ & ॥
सिंहासन प्रक्षालन करें, जिस पर भगवान विराजते है ।
श्रीशारदा सुमुख निर्गत बीजवणं, श्रीमंगलीकवर सर्वजनस्य नित्यं । श्रीमत्स्वयंक्षयित तस्य विनाश विघ्नं श्रीकारवर्ण लिखितं जिन भद्रपीठे ॥ १० ॥ यह श्लोक पढ कर सिंहासन पर श्री लिखना चाहिये | इन्द्राग्निदण्डधरनैऋतपाशपाणि, वायुत्तरेशशशि मौलिफणीन्द्रचन्द्राः । आगत्य यूयमिह सानुचराः सचिन्हाः स्वं स्वं प्रतीच्छत बलिं जिनपाभिषेके ॥११॥
4