Book Title: Indian Antiquary Vol 36
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 174
________________ 160 33 Verse 65-yarjaneneva-MS. 66-athildar-MS. 70-nandleru-MS. The syllables niparyankde&dhupájadap are added on the margin in SaradA characters; dhu and ja are indistinot: the correction given above is not certain. 74-nasuchitvishi - MS. " " " 30 "2 THE INDIAN ANTIQUARY. hṛitva tasyaikada dhenuh kamasürgādhisūnunā | Kārtaviryarjuneneva Jamadagner-aniyata || 65 || sthüläsrudhārāsaṁ tänasuapitastanavalkala amarshapävakasyābhüd-bhartuḥ samidarundhati || 66 || athatharvavidām adyaḥ samantram ahutim dadau vikasadvikaṭajvālājațile jatavedasi || 67 || tataḥ kshanat-sakodaṇḍah kiriti käñchanāngadaḥ | ujjagāmāgnitaḥ kopi sa-hemakavachaḥ puman || 68 || duram samtamaseneva viávamitreņa sa brita I tenaninye muner-dhenur-dinaéririva bhanuna | 69 || tatas-tāpasakanyābhirānandāśrulavānkitaḥ | kapolaḥ pāṇiparyaukāt-sādhupūjyād-apasyata || 70 || Paramāra iti prapat-sa muner-nama charthavat | militänyanṛipachchhattram-adhipatyam cha bhutale | 71 || pravartitativistirṇasaptatantuparamparaḥ I purāṇakurmasesham yas-chakarambhonidheḥ payah | 72 || sthäpitair-manipitheshu mukta-pralambamālibhiḥ | bbür-iyam yajvana yena hemayüpair-apuryata || 73 || prasantachitta samtâne chirena na-suchitvishi | amōchyatāstadaityena yenershyakalahaṁ Sachi || 74 || vamsah pravavrite tasmäd-ādirājān-manōrīva| nitaḥ suvṛittair-gurutām nṛipair-muktaphalair-iva || 75 || tasminpṛithuprata popi nirvapita[karāna]laḥ | Upendra iti samjajne raja suryendusamnibhah | 76 || sada-gatipravṛittena Sitochchhvâsitahetună | Hanumateva yasasa yasyalanghyata sugaraḥ || 77 || Bankitendrena dadhatā pūtām-avabhrithais-tanum akari yajvana yens hemayupankatā mahi | 78 || atyachchhadasanōdgachchhadamsulekhataraṁgibhiḥ | dirghair-yasyārināriņām nibśvāsais-chamarayitam || 79 || tasmin-gate narendreshu tadanyeshu gateshu cha | tatra Vāk patiräjäkhyaḥ parthivendur-ajāyata || 80 || dirdhena chakshusha lakshmim bheje kuvalayasya yah nāriņām disatanandaṁ doshņā satarakena cha 11 81 11 bithilik ṛitajiväsa yasmin-koponnamadbhuvi | ninyuh sirämsi stabdhani na dhanumshi natim nṛipāḥ || 82 || Vairisimba iti prapaj-janma tasmaj-janādhipal' kirtibhir-yasya kundenduvisadabhiḥ satayitam || 88 || " 75-vania, and gurund- MS 76-The syllables in brackets are wanting in the MS. and are conjectural. 78 The last syllable of sankitendraga is indistinct. [JUNE, 1907. 80-rajakhya-MS. 81-disatananda-MS. 88-dhandahi ratish-MS. 83-visadabhi-MS.

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430