SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 160 33 Verse 65-yarjaneneva-MS. 66-athildar-MS. 70-nandleru-MS. The syllables niparyankde&dhupájadap are added on the margin in SaradA characters; dhu and ja are indistinot: the correction given above is not certain. 74-nasuchitvishi - MS. " " " 30 "2 THE INDIAN ANTIQUARY. hṛitva tasyaikada dhenuh kamasürgādhisūnunā | Kārtaviryarjuneneva Jamadagner-aniyata || 65 || sthüläsrudhārāsaṁ tänasuapitastanavalkala amarshapävakasyābhüd-bhartuḥ samidarundhati || 66 || athatharvavidām adyaḥ samantram ahutim dadau vikasadvikaṭajvālājațile jatavedasi || 67 || tataḥ kshanat-sakodaṇḍah kiriti käñchanāngadaḥ | ujjagāmāgnitaḥ kopi sa-hemakavachaḥ puman || 68 || duram samtamaseneva viávamitreņa sa brita I tenaninye muner-dhenur-dinaéririva bhanuna | 69 || tatas-tāpasakanyābhirānandāśrulavānkitaḥ | kapolaḥ pāṇiparyaukāt-sādhupūjyād-apasyata || 70 || Paramāra iti prapat-sa muner-nama charthavat | militänyanṛipachchhattram-adhipatyam cha bhutale | 71 || pravartitativistirṇasaptatantuparamparaḥ I purāṇakurmasesham yas-chakarambhonidheḥ payah | 72 || sthäpitair-manipitheshu mukta-pralambamālibhiḥ | bbür-iyam yajvana yena hemayüpair-apuryata || 73 || prasantachitta samtâne chirena na-suchitvishi | amōchyatāstadaityena yenershyakalahaṁ Sachi || 74 || vamsah pravavrite tasmäd-ādirājān-manōrīva| nitaḥ suvṛittair-gurutām nṛipair-muktaphalair-iva || 75 || tasminpṛithuprata popi nirvapita[karāna]laḥ | Upendra iti samjajne raja suryendusamnibhah | 76 || sada-gatipravṛittena Sitochchhvâsitahetună | Hanumateva yasasa yasyalanghyata sugaraḥ || 77 || Bankitendrena dadhatā pūtām-avabhrithais-tanum akari yajvana yens hemayupankatā mahi | 78 || atyachchhadasanōdgachchhadamsulekhataraṁgibhiḥ | dirghair-yasyārināriņām nibśvāsais-chamarayitam || 79 || tasmin-gate narendreshu tadanyeshu gateshu cha | tatra Vāk patiräjäkhyaḥ parthivendur-ajāyata || 80 || dirdhena chakshusha lakshmim bheje kuvalayasya yah nāriņām disatanandaṁ doshņā satarakena cha 11 81 11 bithilik ṛitajiväsa yasmin-koponnamadbhuvi | ninyuh sirämsi stabdhani na dhanumshi natim nṛipāḥ || 82 || Vairisimba iti prapaj-janma tasmaj-janādhipal' kirtibhir-yasya kundenduvisadabhiḥ satayitam || 88 || " 75-vania, and gurund- MS 76-The syllables in brackets are wanting in the MS. and are conjectural. 78 The last syllable of sankitendraga is indistinct. [JUNE, 1907. 80-rajakhya-MS. 81-disatananda-MS. 88-dhandahi ratish-MS. 83-visadabhi-MS.
SR No.032528
Book TitleIndian Antiquary Vol 36
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy