Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 9
________________ (२) ४ वि. सं. ११४२ (?) वर्षे प्रवचनसारोद्धारबृहवृत्तिवि___ रचयिता चन्द्रगच्छीयप्रद्युम्नसूरिपरंपरागतदेवभद्र शिष्यः सिद्धसेनसूरिः। ५ सरस्वत्यापगातटे सिद्धपुरपत्तने सिद्धचक्र (नमस्कार) महात्म्यप्रणेता सिद्धसेनसूरिः । ६ *श्री सिद्धिसागर (2) सूरिसन्तानीयः सिद्धसेनसूरिः (सं. १२९४ ) ७ श्रीनाणकीयगच्छभूषा सिद्धसेनसूरिः ( सं. १४३३ ) इत्यादयो ग्रन्थकर्तृत्वेन सुविदिता अभूवन, परमेतेषां मध्यात् कतमा अस्य प्रकरणरत्नस्य प्रणेतारः सम्भवेयुः ? कदा कतमं च महीमण्डलं मण्डयामासुरिति विशेष जिज्ञासायो " असेससाहारणा भणिया" इत्येतदुल्लेखदर्शनात् साधारणशब्दांकितकृतिकारा एवास्य विरचयितार इति सुस्पष्टमेव । सत्तासमयस्त्वेषां विलासवईकहा विरचनकालो द्वादशशताब्याः पूर्वार्धरूपः सम्भाव्यते । सत्तरिसयठाणपयरणं सोमतिलकसूरिणैतदनु दि. सं. १३८७ वर्षे विहितम् । अर्हत्स्तवः ( सं. गद्य ), शाश्वत जिनस्तुतिः (प्रा, गा.३४) पतेषां कृतितया गीयेते । “ साहारणो त्ति नामं सुपसिद्धो अत्थि पुव्वनामेणं । थुइ-थोत्ता बहुभेया जस्स पढिजंति देतेसु ॥" ____ * श्रीमजिनविजयमुनिसंपादिते प्राचीनलेखसंग्रहद्वितीयभागे लेखांक

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80