Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 28
________________ (१७) वाभिनन्दनसुमतिनाथनामानः पञ्च जिनाः कनकसमानवाः५, ततः पत्रप्रभो रक्तवर्णः६, सुपार्थो हेमप्रभः-सुवर्णसवर्णवर्णः७, द्वौ चन्द्रअमसुविधी जिनौ धवलौ श्वेतवर्णौ ८-९, ततो द्वौ शीतलश्रेयांसौ चामीकरवर्गौ-स्वर्णाभौ १०-११, वासुपूज्यो रक्तः १२, ततः षट् विमलाऽनन्तधर्मशान्तिकुन्थ्वरनाथनामधेयाः कनकवर्णाः१८,मलिमरकततुल्यनीलवर्णः १९, अलिभृङ्गस्तद्वतश्यामलो मुनिसुव्रतः २०, नमिजिनः काञ्चनसदृशः २१,. अरिष्टनेमिश्चाऽलिश्यामलः २२, तथा पार्श्वनाथस्तमालदलामः-तमालतरोः पत्रवन्नीलवर्णः २३ चः पुनरर्थे, वीरनिनः सुवर्णवर्णः २४ इतिगाथाद्वयार्थः ॥२४॥२५॥ इदानीं ' अंतर ' त्ति एकादशं स्थानं व्याचिख्यासिषुराहअयराणि कोडिलक्खा ___ पन्नासं १ तीस २ दस ३ य नव ४ चेव। . कोडिसहस्सा नवई ५ - नव य सहस्सा ६ नवसयाई ७ ॥२६॥ नबई पुण कोडीओ ८ नव कोडी ९ कोडिसागरसऊणा। बवडीलक्खेहिं छवीससहस्सवरिसेहि १० ॥२७॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80