________________
(१७) वाभिनन्दनसुमतिनाथनामानः पञ्च जिनाः कनकसमानवाः५, ततः पत्रप्रभो रक्तवर्णः६, सुपार्थो हेमप्रभः-सुवर्णसवर्णवर्णः७, द्वौ चन्द्रअमसुविधी जिनौ धवलौ श्वेतवर्णौ ८-९, ततो द्वौ शीतलश्रेयांसौ चामीकरवर्गौ-स्वर्णाभौ १०-११, वासुपूज्यो रक्तः १२, ततः षट् विमलाऽनन्तधर्मशान्तिकुन्थ्वरनाथनामधेयाः कनकवर्णाः१८,मलिमरकततुल्यनीलवर्णः १९, अलिभृङ्गस्तद्वतश्यामलो मुनिसुव्रतः २०, नमिजिनः काञ्चनसदृशः २१,. अरिष्टनेमिश्चाऽलिश्यामलः २२, तथा पार्श्वनाथस्तमालदलामः-तमालतरोः पत्रवन्नीलवर्णः २३ चः पुनरर्थे, वीरनिनः सुवर्णवर्णः २४ इतिगाथाद्वयार्थः ॥२४॥२५॥ इदानीं ' अंतर ' त्ति एकादशं स्थानं व्याचिख्यासिषुराहअयराणि कोडिलक्खा ___ पन्नासं १ तीस २ दस ३ य नव ४ चेव। . कोडिसहस्सा नवई ५
- नव य सहस्सा ६ नवसयाई ७ ॥२६॥ नबई पुण कोडीओ ८
नव कोडी ९ कोडिसागरसऊणा। बवडीलक्खेहिं छवीससहस्सवरिसेहि १० ॥२७॥