Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 26
________________ ( १५ ) सीई १ वावरि २ सट्टी ३ पन्नास ४ तह य चालीसा ५ । तीसा ६ वीसा ७ दस ८ दो ९ एग १० चिय पुवलक्खाई ॥ २१ ॥ चुलसी ११ बावतार १२ सहि १३ तीस १४दस १५ एग १ ६ वरि सलक्खाई । पणनव १७ चउरासी १८ पणपण्णा १९ तीस २० दस २१ एगं २२ ॥२२॥ एए वरिससहस्सा सयं च वरिसाण पाससामिस्स २३ । बावन्तरि वरिसाई २४ आऊ सिविद्धमाणस्स ||२३|| व्याख्या – 'चुलसी' इत्यादि, तत्र प्रथमतीर्थेशितुश्चतुरशीतिः पूर्वलक्षाणि सर्वायुः १, द्वासप्ततिः पूर्वलक्षाण्यजितस्य २, सम्भवप्रभोः षष्टिपूँर्वलक्षाः ३, अभिनन्दनस्य पूर्वाणां पञ्चाशल्लक्षाः ४, सुमतेश्चत्वारिंशैलक्षाः पूर्वाणाम् ५, पद्मप्रभप्रभोः पूर्वाणां त्रिशलक्षा: ६, सुपार्श्वस्य विंशतिर्लक्षाः पूर्वाणाम् ७, चन्द्रप्रभस्य पूर्वाणां दशलक्षाः <, सुविधिस्वामिनः पूर्वलक्षे द्वे ९, शीतलप्रभोः पूर्वाणां लक्षमेकं १०, श्रेयांसस्य चतुरशीतिर्वर्षलक्षाणि ११, द्वासतैतिर्वर्षलक्षा वासु

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80