________________
( १५ )
सीई १ वावरि २
सट्टी ३ पन्नास ४ तह य चालीसा ५ । तीसा ६ वीसा ७ दस ८ दो ९ एग १० चिय पुवलक्खाई
॥ २१ ॥
चुलसी ११ बावतार १२
सहि १३ तीस १४दस १५ एग १ ६ वरि सलक्खाई । पणनव १७ चउरासी १८
पणपण्णा १९ तीस २० दस २१ एगं २२ ॥२२॥ एए वरिससहस्सा
सयं च वरिसाण पाससामिस्स २३ । बावन्तरि वरिसाई २४ आऊ सिविद्धमाणस्स ||२३||
व्याख्या – 'चुलसी' इत्यादि, तत्र प्रथमतीर्थेशितुश्चतुरशीतिः पूर्वलक्षाणि सर्वायुः १, द्वासप्ततिः पूर्वलक्षाण्यजितस्य २, सम्भवप्रभोः षष्टिपूँर्वलक्षाः ३, अभिनन्दनस्य पूर्वाणां पञ्चाशल्लक्षाः ४, सुमतेश्चत्वारिंशैलक्षाः पूर्वाणाम् ५, पद्मप्रभप्रभोः पूर्वाणां त्रिशलक्षा: ६, सुपार्श्वस्य विंशतिर्लक्षाः पूर्वाणाम् ७, चन्द्रप्रभस्य पूर्वाणां दशलक्षाः <, सुविधिस्वामिनः पूर्वलक्षे द्वे ९, शीतलप्रभोः पूर्वाणां लक्षमेकं १०, श्रेयांसस्य चतुरशीतिर्वर्षलक्षाणि ११, द्वासतैतिर्वर्षलक्षा वासु