Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 40
________________ (२९) . व्याख्या- नागोह ' त्ति, तत्र श्रीऋषभस्य चैत्यवृक्ष:-- झानोत्पत्तितरुन्यग्रोधः १, एवमजितादिशेषजिनानां क्रमेण सप्तपर्णः२, शालः ३, प्रियकैः ४, प्रियंगु ५, छत्रामः६, सिरीषः७, नागवृक्षः ८, मल्लिका ९, प्रियंगुः १०, तिन्दुकः, ११ पाडलः १२, जम्बूः १३, अश्वत्यः १४, दधिपणः १५, नन्दीवृक्षः १६, तिलकः १७, चम्पकवृक्षः १८, अशोकः १९, चम्पकः २०, बकुलः २१, वेतसवृक्षः २२, धववृक्षः २३, चतुर्विशः शालः २४, इत्येते चैत्यवृक्षाःकेवलज्ञानोत्पत्तितरवोऽवगन्तव्याः । इति गाथात्रयार्थः ॥ ४४ । ४५ । ४६ ॥ इदानीं ' गणहर 'त्ति षोडशस्थानव्याचिख्याप्तयाऽऽहचुलसीइ १ पंचनई २ विमुत्तरं ३ सोलमुत्तरं ४ च सयं ५। सत्तुत्तर ६ पणनई ७ तेगउई ८ अहसीई ९ य ॥४७॥ इक्कासी १० बावत्तरी ११ छावट्ठी १२ सचवण्ण १३ पण्णा १४ य । १ प्रियाल इत्यन्ये, २ पिलखुरिति केचित् ३ आम्र इत्यपरे ।।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80