________________
( २८ )
थेंन- एकोपवासेन, शेषाणामजितजिनप्रभृतीनामेकोनविंशतेस्तीर्षकृतां तु षष्ठभक्तेन द्वाभ्यामुपवासाभ्यामितिगाथार्थः ॥ ४३ ॥
अथ तीर्थकृतां चैत्यवृक्षनामान्याह—
नगोह १ सचवणे २
साले ३ पियए : पिंयंगु ५ छत्ता ६ । सिरिसे ७ य नागरुक्खे ८
मल्ली ९ य पिरंगुरुक्खे १० य
तिंदुग ११ पाडल १२ जंबू १३ आसत्ये १४ खलु तब दहिवण्णे १५ । नंदीरुक्खे १६ तिलए १७
चंपrora १८ असोए १९. य ॥ ४५ ॥
चंपग २० बउले २१ य तहा
वेडसरुक्खे २२ तद्देव धवरुक्खे २३
॥ ४४ ॥
.
साले २४ चडवीसइ मे चेइयरुक्खा जिणवराणं
॥ ४६ ॥
१ क्षये जिना घातिचतुष्टयस्य सत्केवलज्ञानमवाप्नुवन्ति । अधस्तरोर्यस्य स चैत्यवृक्षनाम्ना प्रसिद्धो जिनशासनेऽत्र ॥