________________
( ३५ )
3
व्याख्या- ' तिण्णेव ' त्ति, ऋषभप्रभोरायिकाणां लक्षत्रयमेव
3
३०
१, अजितस्य त्रीणि लक्षाणि त्रिंशत्सहस्राणि च २, सम्भवस्य तिखो लक्षाः षट्त्रिंशत्सहस्राः ३, अभिनन्दस्य त्रिंशत्सहस्राधिकाः
38
30
E
५
30
षट् लक्षाः ४, सुमतेः पञ्च लक्षाणि त्रिंशत्सहस्राणि च ५,
४.
२०
9
पद्मप्रभस्य चतस्त्रो लक्षा विंशतिसहस्राणि ६, सुपार्श्वस्य चतस्रो लक्षास्त्रिंशत्सहस्राधिकाः ७, चन्द्रप्रभस्य त्रीणि लक्षाण्यशीतिः सहस्राणि च ८, सुविधिस्त्रामिनो लक्षमेकं विंशतिसहस्राधिकं ९, शीतलजिनस्य षडुत्तरं—साध्वीषट्काऽधिकं लक्षमेकं १०, श्रेयांसस्य लक्षमेकं त्रीणि सहस्राणि च ११, वासुपूज्यस्य लक्षमेकं १२, विमलस्यैकं लक्षमष्टशतानि च १३, अनन्तजितो द्विषष्टिसहस्राणि १४, धर्मजिनस्य द्विषष्टिसहस्राणि चतुःशतानि ११, श्री शान्तिजिनस्यैकषष्टिसहस्राणि षट् शतानि च १६, कुन्थोः षष्टिसहस्राणि
9
દર
E
६०
षट् शतानि च १७, श्रीअरजिनस्य षष्टिसहस्राणि १८, श्रीमल्लि
५५
५०
स्वामिनः पञ्चपञ्चाशत्सहस्राणि १९, मुनिसुव्रतस्य पञ्चाशत्सहस्राणि
४०
२०, नमेरेकचत्वारिंशत्सहस्राणि २१, अरिष्टनेमिनश्चत्वारिंशत्सह
४१