Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 56
________________ तिस्तीर्थकृतः सम्मेतशैलशिखरे सिद्धाः परमानन्दपदं प्राप्ता इति गाथार्थः ॥ ६१ ॥ साम्प्रतं यस्य येन तपसा सिद्धिस्तदर्शयन्नाहनिवाणं संपत्तो चउदसभत्तेण पढमजिणचंदो।। सेसा उ मासिएणं वीरजिणिदो य छटेणं ॥६२ ॥ व्याख्या-निव्वाणं ति, प्रथमजिनचन्द्र ऋषभश्चतुर्दशभक्तेनोपवासषट्केन निर्वाणं परमानन्दपदं संप्राप्तः, शेषा अजिताद्याः पार्श्वपर्यन्ता द्वाविंशतिर्जिना मासिकेन त्रिंशतोपवासैः, वीरजिनेन्द्रश्च षष्ठेनोपवासद्वयेनेति गाथार्थः ॥ ६२ ॥ इदानीं ये यावता परिवारेण सिद्धास्तज्ज्ञापयितुमाह- . एगागी वीरजिणो तित्तीसमुणीहि संजुओ पासो। . पंचहि सएहिं छत्तीसएहिं नेमी गओ सिद्धिं ॥६३ ॥ मल्लिसुपासा पंचहिं सरहिं छहिं वासुपुज्जजिणचंदो। । अहिं सएहिं धम्मो तिउत्तरेहिं च पउमाभो ॥६४॥ नवहि सएहिं संती छहिं सहस्सेहिं परिब्बुडो विमलो। उसह दस सत्तणंतो सेसा उ सहस्सपरिवारा ॥६५॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80