Page #1
--------------------------------------------------------------------------
________________
0900000
श्रीसिद्धसेनसूरिप्रणीतम्
ISRO
श्रीएकविंशतिस्थानप्रकरणम्।
दक्षिणविहारिश्रीमद्अमरविजयजीमुनिपुङ्गवान्तिष
चतुरविजयमुनिविरचितवृत्तिविभूषितम् ।
काम :
श्रीमद्देवविजयमुनिसदुपदेशेन प्रकाशयिताश्रेष्ठि खीमचंद फूलचंदभाई,
सीनोर.
8 g edge
a b c
d cho các
Page #2
--------------------------------------------------------------------------
________________
मैनाचार्यश्रीमद्विजयानन्दसूरीश्वरचरणारविन्देभ्यो नमो नमः । DocessoKeech
___ श्रीमत्सिद्धसेनलरिपुरन्दर विरचितम् ६) श्रीएकविंशतिस्थानप्रकरणम्।
जैनाचार्य-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वराऽपरनाम13 श्रीमदात्मारामजीमहाराज-शिष्यवर्य-दक्षिणविहारिश्रीमअमरविजयमुनिपुङ्गवचरणेन्दीवरमिलिन्दायमानचतुरविजय मुनिविरचितबोधिदीपिकानाम/
वृत्तिसमलकृतम् ।
DOGRaeeshpedioka
OBCREENBCN
टीकाकारगुरुभ्रातृश्रीमद्देवविजयमुनिवरसदुपदेशेन सीनोरै. वास्तव्यश्रेष्ठि श्रीखीमचन्द्र फूलचन्द्र इत्यनेन ।
स्वतातस्मृत्यर्थं श्रेयोऽर्थं च प्रकाशितम् ।।
प्रथमावृत्ति
वीर सं. २४५० विक्रम सं. १९८०
आत्म सं. २९ ईस्वी सन् १९२४
मूल्यं सदुपयोगः
Page #3
--------------------------------------------------------------------------
________________
0000000
प्रकरणमिदं साधुसाध्वीभ्यो भाण्डागारेभ्यश्वोपदी करिष्यते ।
Dc000
बडोदरा - लहाणा मित्र स्टीम प्रिं. प्रेसमां अंबालाल विठ्ठलभाई ठक्करे प्रकाशक माटे छाप्युं. ता. १५-६-२४
मंगावनारे पोष्ट खर्चनी एक आनानी टिकिट मोकलवी.
0000000000
8 मळवानुं ठेकाणु:
शा. खीमचंद फूलचंद. मु. सीनोर. वाया मीयागाम-रेवाकांठा.
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
ककक ककककककककक ककक X
४ जन्म संवत १९१५ ना फागुण शुदि १५
जैनाचार्य-न्यायांभोनिधि-श्रीमद विजयानंदसूरीश्वरजीना लघुशिष्यदक्षिण विहारी-श्री अमरविजयजी महाराज.
C401
શિનેારવાસી શા. ગુલાબચંદ શિવલાલભાએ પેાતાની સ્વ. સધર્મચારિણીના શ્રેયાર્થે તથા ગુરૂભક્તિ નિમિત્તે આ ફાટા દાખલ કરાવ્યા છે.
दीक्षा संवत् १९३८ ना वैशाख शुदि २
Page #6
--------------------------------------------------------------------------
________________
0000000000000000000000000000000000000000001 दक्षिणविहारिसद्गुरुवर्य श्रीमदमरविजयमुनिपुङ्गध
गुणस्तुत्यष्टकम्. ": मन्दाक्रान्ताहत्तम्"
श्रेयोलक्ष्मी विमलहृदयोऽवोढ योऽमूढलक्ष्यो योऽगोढाऽर्हत्समयजलधिं बुद्धिनाया गभीरम् । यश्चाऽगूढेन्द्रियभरमरं यो व्यषोढोपसर्गान सोऽयं दद्यादमर विजयः सद्गुरुर्मङ्गलं नः ॥१॥ ओभो द्विश्वं विमलयशसा पाथसेवाऽम्बुवाहो योऽघर्णिष्ट प्रचुरतपसा तेजसेवोष्णरश्मिः । यश्चाऽचर्तीत् समयमनघं मूत्ति सिद्धिप्रधानं सोऽयं देयादमर विजय: सद्गुरुः सद्गतिं नः ॥२॥ और्णावीद्योऽवगुणनिवहं शुद्धचेताः परेषां नैघानासीत् प्रतिदिनमरं चाऽक्रसीद्वर्चसा यः । धम्य कार्येऽयसदमलधीर भन्नो खलोक्त्या सोऽयं दिश्यादमरविजयः सदगुरुः सन्मति नः ॥३॥ अस्कात्सीयो भवजलनिधिं वाडवांचिर्वदुग्रं योऽगोपायीत् खनिकरमरं पापवर्त्मप्रयान्तम् । यश्चाऽदासीभविजनगणस्वान्तमहोऽवलिप्तम.
सोऽयं छिन्द्यादमरविजयः सद्गुरुर्नोऽघजालं ॥४॥ 8000000000000000000000000000000000000000000
०००००००००००००००००००००००००००००००००००००००००००००००००००००
0000000000000000000000000000000000
००००००००००००
Page #7
--------------------------------------------------------------------------
________________
Qoo
२००७
00000000000030**000000000000000000000
अस्फाविष्टाऽमलगुणगणैः शीतरोचिर्वरेण्यै safersऽर्हतपथि सदा मुक्तये योऽस्वरिष्ट । यश्चाऽभांक्षीत् स्मररिपुबलं शीलसन्नाहशाली सोऽयं कुर्यादमर विजयः सद्गुरुर्नः सुखानि ॥ ५ ॥ अत्याक्षीद्यो गृहमघभिदे जैनदीक्षामवाक्षीद भक्त्यभाक्षीत् सुगुरुविजयानन्दसूरिक्रमाब्जम् । तानप्राक्षीजिनमत रहस्यानि गूढार्थभाञ्जि सोऽयं तन्यादमर विजयः सद्गुरुर्नः प्रबोधम् |६|| श्रामण्यं योऽदित हितमतिं योऽधित प्राणिवर्गे योनाऽखित्ताssपदि सुखहृतोऽभित्त योऽन्तर्द्विषश्च । पाप्माहार्षीद् घनमसुमतां यो व्यहार्षीद्धरित्र्यां सोऽयं भिन्यादमर विजयः सद्गुरुर्नोऽन्तरारीन् ||७|| विश्वं विश्वं विमलयशसा योऽस्नरिशऽकरीष्टशऽन्तर्द्विट् सैन्यं सुमतिमनिशं योऽवरीष्ट प्रकामम् । योऽद्राप्सीन्नो निजगुणगणैर्नोऽकुपत् कर्हि कस्मै सोऽयं पुष्यादमर विजयः सद्गुरुः सम्पदं नः ||८|| इत्थं स्फूर्जत्सुगुरुचरणाम्भोजभृङ्गायमानो भक्त्या नुन्नश्चतुरविजयश्चेतसि प्रस्फुरन्त्या । दुष्कर्मोक्षितिधर पविं तद्गुणग्रामलेशं
स्वश्रेयोऽर्थं स्तुतिपथमनैषं यथाशक्त्यशक्तः ॥ ९ ॥
3000
000000000000000000000000000021000000320
Page #8
--------------------------------------------------------------------------
________________
प्रस्तावना.
सज्जनगण !
समाद्रियतां सहर्षमुपदी क्रियमाणं तीर्थङ्कराणां च्यवनविमान नगरी जनक - जनन्याद्येकविंशतिपदज्ञापकमेकविंशतिस्थानाभिधानमेतद् यथार्थनामकं प्रकरणरत्नम् । raft प्रान्तभागेऽस्य
इय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहि । चउवीसजिणवराणं असेससाहारणा भणिया ।
इत्येतदुल्लेखदर्शनेन श्रीसिद्धसेनसुरयोऽस्य प्रणेतार इति प्रकटमेवावसीयते, तथापीह जिनशासन वत्तिध्वनेकेषु गच्छेषु
१ श्रीसम्मतितर्कादिग्रन्थविधानवेधाः सुप्रसिद्धनामेधयः श्रीमत् सिद्धसेन दिवाकरः ।
२ तवार्थ सूत्रटीकाकर्त्ता दिन्नग णिसन्तानीयसिंह सूरि शिष्यः सिद्धसेनसूरिः ।
३ भट्टिरिसन्तानीययशोभद्रसूरिगच्छ भूषणयशोदेवसूरिशिष्यो धंधुकानगरे सं. ११२३ वर्षे “ साहारण शब्दाङ्कितैकादशसन्धिबन्धुर प्राकृतापभ्रंशपद्यमय विलासवई का नामग्रन्थरत्नसूत्रधारः साधारणेति पर्षनामा सिद्धसेनसूरिः ।
">
Page #9
--------------------------------------------------------------------------
________________
(२) ४ वि. सं. ११४२ (?) वर्षे प्रवचनसारोद्धारबृहवृत्तिवि___ रचयिता चन्द्रगच्छीयप्रद्युम्नसूरिपरंपरागतदेवभद्र
शिष्यः सिद्धसेनसूरिः। ५ सरस्वत्यापगातटे सिद्धपुरपत्तने सिद्धचक्र (नमस्कार)
महात्म्यप्रणेता सिद्धसेनसूरिः । ६ *श्री सिद्धिसागर (2) सूरिसन्तानीयः सिद्धसेनसूरिः
(सं. १२९४ ) ७ श्रीनाणकीयगच्छभूषा सिद्धसेनसूरिः ( सं. १४३३ )
इत्यादयो ग्रन्थकर्तृत्वेन सुविदिता अभूवन, परमेतेषां मध्यात् कतमा अस्य प्रकरणरत्नस्य प्रणेतारः सम्भवेयुः ? कदा कतमं च महीमण्डलं मण्डयामासुरिति विशेष जिज्ञासायो " असेससाहारणा भणिया" इत्येतदुल्लेखदर्शनात् साधारणशब्दांकितकृतिकारा एवास्य विरचयितार इति सुस्पष्टमेव । सत्तासमयस्त्वेषां विलासवईकहा विरचनकालो द्वादशशताब्याः पूर्वार्धरूपः सम्भाव्यते ।
सत्तरिसयठाणपयरणं सोमतिलकसूरिणैतदनु दि. सं. १३८७ वर्षे विहितम् । अर्हत्स्तवः ( सं. गद्य ), शाश्वत जिनस्तुतिः (प्रा, गा.३४) पतेषां कृतितया गीयेते । “ साहारणो त्ति नामं सुपसिद्धो अत्थि पुव्वनामेणं । थुइ-थोत्ता बहुभेया जस्स पढिजंति देतेसु ॥" ____ * श्रीमजिनविजयमुनिसंपादिते प्राचीनलेखसंग्रहद्वितीयभागे लेखांक
Page #10
--------------------------------------------------------------------------
________________
( ३ )
इति विलासवती कथाप्रान्त ( जेसलमेरभां. सूची गा. ऑ. feit संस्थया मुद्रापिता पृ. १९) प्रशस्त्युल्लेखतोऽन्यान्यपि स्तुतिस्तोत्राणि सम्भाव्यन्ते । नमस्कार माहात्म्यकर्ताऽयं वाऽन्यः सिद्धसेनसूरिरिति निश्चेतुं न साधनम् । सूरिवस्यास्यान्याऽपि कृतिः सम्भवेत् । वरिवति ताडपत्र ५८ लिखिताऽण हिल्लपुर द्वितीयभाण्डागारेऽस्य टीकेति जैनग्रन्थावल्या ज्ञायते, परं न तत्र बहुशो गवेषिताऽपि प्राप्तेति नूतनवृत्तिचिकीर्षां विज्ञाय मे गुरुभ्रात्रा चतुरविजयमुनिना बोधदीपिकया वृत्या समलमकारि ।
तग्रन्थप्रसिद्धये मयेपदिष्टैः सीनोरवास्तव्यैः ७५ शा. खीमचंद फूलचंदभाई ( मांजरोळवाळा ) २५ शा. नगीनदास नरोत्तमदास चोकसी. २५ शा. छोटालाल हरगोविंददास ( सिमरीवाळा ) इत्ये भिरुदार चित्तैर्महाशयैर्द्रव्य साहाय्यं वित्तीर्णमतः प्रशस्येयमुदारताऽमीषां अनुकरणीयोऽयं पन्था अन्यैरपि श्रीमद्भिः
प्रुफ संशोधनादि स्वयमकारि साबधानतयाऽस्य टीकाकर्त्रा तथापीह कुहचन प्रमादाचरणाजिनागम विरोधोऽशुद्विश्च भवेत्तदा संशोधयन्तु परोपकारकरणरसिकान्तःकरणा मतिमन्त इति प्रार्थयते श्रीमदमरविजयमुनिक्रमकमलसेवावाकी देवविजयो मुनिः ।
ता. १-७-२४.
स्थल - सीनोर. (रेवाकांठा.)
Page #11
--------------------------------------------------------------------------
________________
(४)
पृष्ठ
पंक्तिः
शुद्धिपत्रकम्। अशुद्धिः यच्छतु
कुवन्
मातर पाद रणे अधस्तन कुण्डग्रामं चेति गाथाद्वयाथः
Marrrr. Virr20RRI
शुद्धिः यच्छतु मे कुर्वन् मातरः पादपूरणे अधस्तनं कुण्डग्रामश्चेति गाथाद्वयार्थः देवी १८ सुपार्श्वस्य
दवी १८
सुपाश्वस्य
१०n ccc666
नेवति सप्तति
किमुक्त धमजिनः बावत्तार दधिपणः मल्लिस्वामि :
नेवति सप्तति किमुक्तं धर्मजिनः बावत्तरि
दधिपर्णः
मल्लिस्वामिनः
Page #12
--------------------------------------------------------------------------
________________
श्रीमद्विजयानन्दसूरिपुरन्दरचरणारविन्दाभ्यां नमः ।
श्रीसिद्धसेनसूरिविरचितम्
श्रीएकविंशतिस्थानप्रकरणम्।
. अहम् श्रेयाश्रीः सदने तनोति वसतिं यत्सेवया देहिनां शोषं संसृतिसागरः श्रयति च व्युच्छित्तिमन्तषिः । पादाब्जेऽमरदैत्यभूमिपतयो भक्त्या नमन्त्यन्वहं सानन्दं प्रणमाम्यरं सविधि तां जैनीं चढविंशतिम् ॥१॥ श्रीतीर्थभर्तुत्रिपदीमवाप्य स्याद्वादचावी भविनां हिताय । ये द्वादशाङ्गीमनघां प्रणिन्युहिताय नः सन्तु गणाधिपास्ते ॥२॥ यत्पादप- हृदये निधाय भवार्तिशान्ति भविनो भजन्ते । सज्ज्ञानदातारमरं मुनीन्द्रं तं सद्गुरुं भक्तिभरेण वन्दे ॥३॥
Page #13
--------------------------------------------------------------------------
________________
( २ )
यस्याः कृपालाबुसमाश्रयेण मन्दोऽपि पारं श्रयति श्रुतान्धेः । वाङ्मालया सा भुवनं पुनाना
सरस्वती यच्छतु सुबुद्धिम् ॥ ४ ॥ कृपापूर्णदृशैतेषां स्वान्येषां हितकाम्यया ।
श्री एकविंशतिस्थानटीकां कुर्वे यथामति ||५|| शब्दार्थयोर्न काठिन्यं ग्रन्येऽत्र विद्यते कचित |
स्वपर भ्रान्तिनाशाय प्रयत्नो मे तथाप्ययम् ॥ ६ ॥ दुःप्रापपाप्य नृत्वं यतितव्यं श्रेयसे यथाशक्त्या । इति शिष्टगिरा कुवन् मूढोऽप्येनां न हास्ये स्याम् ||७||
इह किल चूर्णपेषं पिष्टाऽनल्पिष्ठजन्मजरामरणाधिव्याधिस्वेष्ट
विरहानिष्टसंयोगदारिद्र्यादिदुरन्तदुःखनिबन्धनघनिष्ठदुष्टकर्माष्टकानां,
निरावरणाऽप्रतिहताऽनन्तविमलकेवलालोकालोकिताविकलसक
ललोकालोकानां, करालकलिकालव्यालवदनविवरान्तर्वर्त्तिभव्यजन्तु
जातपरित्राणकर्मकर्मठसदुपदेशपीयूषरसपूरपूरितत्रिविष्टपानां,
भक्तिमरानम्रनरसुरासुरेश्वरनिकरकिरीटकोटिस्तबकितरत्नरोचि
निचयरोचिष्णुतरचरणारविन्दयुगलानामासन्नोपकारिणामृषभादिचतु
Page #14
--------------------------------------------------------------------------
________________
(३)
विंशतितीर्थकृतामेकविंशतिस्थानान्याचिख्यासुः श्रीसिद्धसेनसूरिशेखरः प्रथम स्थानद्वारगाथाद्वितयमाह
चवणविमाणा १ नयरी २
जणया ३ जणणीउ ४ रिक्ख ५ रासीय। लंछण ७ पमाण ८ माऊ ९
वण्णं१० तर ११दिक्ख १२तव१३भिक्खा१४॥
नाणठाणं १५ गणहर १६
मुणि १७ अज्जियसंख १८ जक्ख १९ देवीओ २०॥ सिद्धिद्वाणं २१ च कमेण साहिमो जिणवरिंदाणं ॥२॥ . व्याख्या—'चवण' इत्यादि, जिना-अवधिज्ञानिप्रभृतयस्तेषां वराः केवलिनस्तेषामिन्द्रा इवेन्द्राः पून्यत्वात् जिनवरेन्द्रास्ते चातीतानागतवर्तमानकालापेक्षयाऽनन्तशस्तथापि सांप्रतकालीनावसपिण्यां सातत्वादासन्नोपकारकारित्वाद् वृषभादिवर्द्धमानान्ताश्चतुर्विंशतिस्तीथकृत एवात्र विवक्षितास्तेषां च्यवनविमानानि ,जन्मनगर्यः२,जनका:पितरः ३,जनन्यो-मातरः४,'तुः' पुनरर्थे,ऋक्षाणि-जन्मनक्षत्राणि५, जन्मनक्षत्रानुसारेण मेषादयो राशयः ६, 'चः' पादपुरणे,लाञ्छनानिऊरुस्थितरोमरूपाणि ध्वनचरणादिस्थितानि वा चिन्हानि७, पमाण'
Page #15
--------------------------------------------------------------------------
________________
( ४ ) शरीरदैर्घ्य प्रमाणं ८, आयुः सर्वायुष्कर, वर्णा- रक्तादयः १०, ततो 'अंतर' त्ति, जिनांतराणि - एकस्माज्जिनादपरो जिनः कियता कालव्यवधानेन सिद्ध इत्येवंरूपाणि ११, दीक्षा त्रतादानं, इह हिदीक्षेति सामान्यशब्दनिर्देशात् यस्मिन् वयसि यावता श्रमणपरिवारेण यत्र स्थाने जिनैदक्षा गृहीता तत्सर्वं वक्ष्यति १२, तपः- दीक्षाग्रहणकालीनं तपः १३, भिक्षा प्रथमपारणाः अत्र च प्रसङ्गतः कियत्तपोऽन्ते केन द्रव्येण किंनामधेयेन पुंसा भगवतामाद्यपारणकानि कारितानीत्यपि दर्शयिष्यति १४, ज्ञानस्थानं केवलज्ञानोत्पत्तिस्थानं, उपलक्षणत्वात् यत्तपोऽन्ते यद्वृक्षावश्च केवलज्ञानमुत्पेदे तदप्यभिधास्यति १५, तथा जिनानां सम्बन्धिनो गणधराश्च मुनयश्च आर्यिकाश्चेति समाहारद्वन्द्वस्ततः पर्यन्तवर्ति संख' इति शब्दसम्बन्धाजिनानां ऋष
(
*
भादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या १६, तथा तेषामेव ये मुनयः - साघवस्तेषां सङ्ख्या १७, तथा तेषामेव या आर्यिकाःसाध्व्यस्तासां सङ्ख्या १८, तथा जिनानां यक्षाः १९, देव्यःशासनदेवताः २०, तथा सिद्धिस्थानं मोक्षगमनभूमिः इहापि सप्रसङ्गं येन तपसा यावन्मुनिपरिवृताः शिवं भेजुस्तदपि प्रकटीकरिष्यति २१, 'चः' प्राग्वत् इत्येकविंशतिस्थानानि क्रमेण परिपाट्या 'साहिमो' कथयिष्याम इति गाथाद्वयार्थः ॥ १ । २॥
Page #16
--------------------------------------------------------------------------
________________
सांप्रतं 'यथोद्देशं निर्देश' इति न्यायात् 'चवणविमाण' ति प्रथमं स्थानमाहसबट्ट १ विजय २ उवरिम
हिडिमगेविज्ज ३ दो जयंत ४ । ५ तु। उवरिमउवरिमगेविज ६
मज्झिमोवरिमगेविजे ७ ॥३॥ तह वेजयन्त ८ आगय ९
पाणयकप्पं १० च अच्चुयं ११ चेव । पाणय १२ सहसारं १३ पा- '
णयं च १४ विजयं १५ च सबढे १६ ॥४॥ दो सबह १७ । १८ जयंतं १९
अवराइय २० पाणयं २१ तहा कप्पं । अवराइय २२ दो.पाणय २३ । २४ -- पुत्वविराणा जिणिदाणं ॥५॥
व्याख्या-'सब इत्यादि, तत्र भगवत आदितीर्थकरस्य सर्वार्थसिद्धिः च्यवनविमानम् १, अजितस्य विजयः-प्रथममनुत्तरविमानम् २, संभवनाथस्योपरितनग्रेवेयकत्रिकस्याऽधस्तनं प्रथमम् ३..
Page #17
--------------------------------------------------------------------------
________________
'दो जयंत' त्ति अभिनन्दनसुमतिनाथयोर्जयन्ताख्यं तृतीयमनुत्तरविमानम् ४।५, 'तुर्व्यवहितक्रमे,पद्मप्रभस्योपरितनौवेयकत्रिकस्योपरितनं विमानम्६,सुपार्श्वस्य मध्यमौवेयकत्रिकस्योपरितनं विमानम् ७, तथा चन्द्रप्रभात्य वैजयन्ताभिधानं द्वितीयमनुत्तरविमानम् ८, सुविधिस्वामिन आनतकल्पं नवमो देवलोकः ९, श्रीशीतलनाथस्य प्राणतकल्पं दशमो देवलोकः १०,'चः' पुनरर्थे, श्रेयांसस्याऽच्युताख्यो द्वादशो देवलोकः ११, चैवेतिपूरणे, वासुपूज्यस्य प्राणतकल्पं १२, विमलनिनस्य सहस्रारकल्पमष्टमं स्वर्ग १३, अनन्तनाथस्य प्राणतकल्पं १४, चशब्दो भिन्नक्रमे, धर्मनिनस्य विजयविमानम् १५, चः प्राग्वत् , शान्तेः सर्वार्थसिद्धिः १६, दो सव्वळू ' त्ति, ट्ठयोः कुन्थुनाथाऽरनाथयोः सर्वार्थसिद्धिः १७ । १८, मलेर्जयन्तविमानं १९,मुनिसुव्रतस्याऽपराजिताख्यं चतुर्थमनुत्तरविमानम् २०, नमिनाथस्य प्राणतकल्पम् २१, तथा अरिष्टनेमेरपराजितविमानम् २२, ' दो पाणय 'ति, द्वयोः पार्धनाथवर्द्धमानजिनयोः प्राणतकल्प २३।२४ मिति गाथात्रयार्थः ॥ ३ । ४ । ५॥
इदानी ‘नयरी ' ति द्वितीयस्थानप्रतिपिपादयिषयाऽऽह• नयरी विगीय १ उज्झा २
सावत्थी ३ विणी ४ कोसलपुरं ५ च ।
Page #18
--------------------------------------------------------------------------
________________
(७)
कोसंबी ६ वाणारसी ७ चंदपुरी ८ तह य काकदी ९
भद्दिलपुर १० सीहपुरं ११
चंपा १२ कंपिल्लपुर १२ मउज्झा १४ य ।
॥ ६ ॥
रयणउर १५ इत्थिणाउर १६.
गयउर १७ तह चैव नागरं १८ ॥ ७ ॥ मिहिला १९ रायगि २० चिय
मिहिलानयरी २१ य सोरियपुरं २२ च ।
वाराणसी २३ य तह कुंड
गाम २४ जिणजम्पनयरीओ ॥ ८ ॥
व्याख्या - विनीता १, अयोध्या २, श्रावस्ती ३, विनीता ४, कौशलपुरं ५, कौशाम्बी ६, वाराणशी ७, चन्द्रपुरी ८, काकन्दी ९, भद्दिलपुरं १०, सिंहपुरं ११, चम्पा १२, काम्पिल्यपुरं १३, अयोध्या १४, रत्नपुरं १५, हस्तिनापुर १६, गजपुरंहस्तिनागपुरमेव १७, नागपुरं - तदेव १८, मिथिला १९, राजगृहनगरं २०, मिथिला २१,शौरिपुरं २२, वाराणशी २३, क्षत्रियकुंडग्रामं २४ चेति ऋषभादिवर्द्धमानपर्यन्तानां चतुर्विंशतेस्तीर्थकृतां जन्मनगर्यः क्रमेण प्रतिपत्तव्या इति गाथायार्थः ॥ ६ ॥७८॥
Page #19
--------------------------------------------------------------------------
________________
(८) इदानीं 'जणया' ति तृतीयस्थानमभिधित्सुराहनाभी १ जियसत्तु २ जिया
रि ३ संवरो ४ मेह ५ धर ६ पइठे ७ य । महसेण ( सुगीव ९ दढरह १०
___विण्हू ११ वसुपुज १२ कयवम्मे १३ ॥९॥ सिह १४ भाणु १५ विस्ससेणे १६
सूर १७ सुदंसण १८ कुंभ १९ मुहमित्तो २० । विजो २१ समुद्दविजया २२
. ससेण २३ सिद्धत्थ २४ जिणपियरो॥ १० ॥ व्याख्या-आदितीर्थकृत ऋषभस्वामिनः पिता नाभिराजा १, एवं क्रमेण शेषाणां जितशत्रुः २, जितारिः ३, संवरः ४, मेघः ५, धरः ६, प्रतिष्ठः ७, महासेनः ८, सुग्रीवः ९, दृढरथः १०, विष्णुः ११, वसुपूज्यः १२, - कृतवर्मा १३, सिंहः १४, भानुः १५, विश्वसेनः १६, शूरः १७, सुदर्शनः १८, कुम्भः १९, सुमित्रः २०, विजयः २१, समुद्रविजयः २२, अश्वसेनः २३, सिद्धार्थः २४, नृपतिशब्दः सर्वत्र प्रयोज्यः । इत्येते जिनानां पितरो जनका विज्ञेया इति गाथाद्वयाथः ॥९॥१०॥
Page #20
--------------------------------------------------------------------------
________________
(९)
इदानीं 'जणणी' ति चतुर्थस्थानमभिधातुकाम आह
मरुदेवी १ विजयदेवी २
__सेणा ३ सिद्धत्थ ४ मंगल ५ सुसीमा १ । पुहवी ७ लक्खण ८ रामा ९
नंदा १० विण्हू ११ जया १२ सामा १३॥११॥ सुनसा १४ सुबय १५ अइरा १६ .
सिरिया १७ दवी १८ पभावई १९ पउमा २०॥ वप्पा २१ सिवा २२ य वम्मा २३
तिसलादेवी य २४ जिणमाया ॥ १२ ॥
व्याख्या-भगवत ऋषभप्रभोर्माता मरुदेवी १, एवमनितादिशेषतीर्थकृतां क्रमेण विजया २, सेना ३, सिद्धार्था ४, मङ्गला ५, सुसीमा ६, पृथिवी ७, लक्ष्मणा ८, रामा ९, नन्दा १०, विष्णुः ११, जया १२, श्वामा १३, सुयशाः १४, सुव्रता १५, अचिरा १६, श्रीः १७, देवी १८, प्रभावती १९, 'पद्मावती २०, वप्रा २१, शिवा २२, वामा २३, 'त्रिशलादेवी २४, चेत्येता मातरोऽवगन्तव्याः इति गाथाद्वयार्थः॥ ११ ॥ १२॥
Page #21
--------------------------------------------------------------------------
________________
(१०)
इदानीं ' रिक्ख ' त्ति पञ्चमस्थाननिरूपणायाऽऽहउत्तरसाढा १ रोहिणी २
मियसीस ३ पुण ४ महा १ चित्ता ६ । वेसाह ७ णुराह ८ मूल ९
पुव १० सवणो ११ सय भिसा १२ य ॥ १३॥ उत्तरभद्दव १३ रेवई १४
पुस १९ भरणी १६ कत्तिया १७ रेवई १८ य । सिणि १९ सवणो २० अस्सिणि २१
चित्त२२ विसाहा २३य उत्तरा २४ रिक्खा ॥१४॥ व्याख्या - प्रथमजिनेशितुर्नाभेयस्य जन्मनक्षत्रमुत्तराषाढा १, एवमजितादीनां क्रमेण रोहिणी २, मृगशीर्ष ३, पुनर्वसू ४, मघा ५, चित्रा ६, विशाखा ७, अनुराधा ८, मूलं ९, पूर्वाशब्देन पूर्वाषाढैवात्र ज्ञेया, अग्रेतनप्रकरणे शीतलस्वामिनो धनुराशेर्वक्ष्यमाणत्वात् १०, श्रवणं ११, शतभिषक् १२, उत्तराभाद्रपदा १३, रेवती १४, पुष्यं १५, भरणी १६, कृत्तिका १७, रेवती १८, अश्विनी १९, श्रवणं २०, अश्विनी २१, चित्रा २२, विशाखा २३, उत्तराफाल्गुनी २४, चेतिजन्मनक्षत्राणि ज्ञेयानीति
।
गाय | द्वयार्थः || १३ | १४.
Page #22
--------------------------------------------------------------------------
________________
(११)
इदानीं ' रासि ' त्ति षष्ठस्यानव्या चिरव्यासयाऽऽह
धणुगो १ विसो २ दु३ । ४ मिहुणो
सीहो ५ कन्ना ६ तुला ७ अली ८ चेव । दो धणु ९ । १० मयरो ११ कुंभो १२
दो मीणा १२।१४ कक्कडो १५ मेसो १६ ॥ १५ ॥ विस १७ मीण १८ मेस १९ मयरो २०
मेसो २१ कन्ना २२ पुणो तुला २३ कन्ना २४ । उसभाईण जिणाणं एयाओ हुंति रासीओ ॥ १६ ॥
!
व्याख्या - धणुगो' इत्यादि, ऋषभादीनां जिनानामिमे वक्ष्यमाणा राशयो ज्ञेया स्तथाहि भगवत ऋषभस्वामिनो राशिर्धनुः १, अजितस्य वृषः २, द्वयोः सम्भवाऽभिनन्दनयोर्मिथुनम् ३ | ४ | सुमतेः सिंहः ५, पद्मप्रभस्य कन्या ६, सुपाश्वस्य तुला ७, चन्द्रप्रभस्य वृश्चिकः ८, ततो द्वयोः सुविविशीतलजिनयोधनुः ९।१०, श्रेयांसस्य मकरः ११, वासुपूज्यस्य कुम्भः १२, द्वयोर्विमला - नन्तजितोर्मीनराशिः १३।१४ | धर्मजिनस्य कर्क: १५, शान्तेर्मेषः
१६, कुन्थुजिनस्य वृषः १७, अरजिनस्य मीनः १८, मल्लिवामिनो मेषः १९, मुनिसुव्रतस्य मकरः २०, नमिजिनस्य मेषः
Page #23
--------------------------------------------------------------------------
________________
२१, अरिष्टनेमिनः कन्या २२, पार्श्वप्रभोस्तुला २३, श्रमणस्य भगवतो महावीरस्य कन्याराशि २४ रिति क्रमेण नाभेयादिजिनानां राशयो बोद्धव्या इति गाथाद्वयार्थः ॥ १५ ॥ १६ ॥
इदानीं । लंछण 'त्ति सप्तमं स्थानं प्रतिपिपादयिषुराहवसह १ गय २ तुरय ३ वानर ४
कुंचू ५ कमलं ६ च सत्थिओ ७ चंदो । । मयर ९ सिरिवच्छ १० गंडय ११
महिस १२ वराहो १३ य सेणो १४ य ॥१७॥ वज्ज १५ हरिणो १६ छगलो १७
नंदावत्तो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ ।
सीहो २४ य जिणाण चिंधाई॥ १८ ॥ __ व्याख्या-' वसह ' इत्यादि, वृषभः १, गजः २, तुरगःअश्वः ३, वानरः-कपिः ४, क्रौञ्चः-पक्षिविशेषः ५, कमलं-रक्तकमलं ६, स्वस्तिकः ७, चन्द्रः ८, मकरः-मत्स्यविशेषः ९, श्रीवत्सःउत्तमपुरुषालंकारः १०, गंडकः-खड्गिः ११, महिषः १२, वराहः-शूकरः १३, श्येनः-पक्षिविशेषः १४, वज्र-इन्द्रायुधम्
Page #24
--------------------------------------------------------------------------
________________
(१३) १५, हरिणः १६, छगलः-अजः १७, नन्दावतः स्वस्तिकविशेषः १८, कलशः १९, कुर्मः-कच्छपः २०, नीलोत्पलं २१, शङ्खः २२, फणी २३, सिंह २४,श्चेति जिनानां नाभेयादीनां चिन्हानिलाञ्छनानि विज्ञेयानीति गाथाद्वयार्थः ॥ १७ ॥ १८ ॥
इदानीं ' पमाण 'त्ति अष्टमस्थानाऽभिधित्सयाऽऽहपंचधणूसय पढमो कमेण पंचासहीण जा मुविही। दसहीण जा अणंतो पंचूणा जाव जिणनेमी ॥ १९ ॥ नवहत्थपमाणो पाससामिओ सत्तहत्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥२०॥
व्याख्या-'पंच' इत्यादि, तत्र प्रथमो जिनः-ऋषभस्वामी पञ्चधनुःशतोच्छ्यः १, ततोऽजितादयो जिनाः क्रमेण परिपाट्या धनुषां पञ्चाशता हीना यावत् नवमः सुविधिनिनः, कोऽर्थः ? पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत् पञ्चाशत् पात्यन्ते, ततोऽजितः सार्द्धचतुश्चापशतोचः २, चतुश्चपिंशतोच्चाङ्गः सम्भवः ३, धनु:सार्द्धीत्रशैतोचोऽभिनन्दनजिनः ४, धनुःशैतंत्रयोत्तुङ्गः सुमतिः ५, सार्द्धचापद्विशैत्युच्चः पद्मप्रभः ६, धनुःशैतद्वयोत्तुङ्गः सुपार्श्वः ७, सार्द्धधन्वंशतोच्छ्यश्चन्द्रप्रभः ८, धनु:शंतोन्नतः सुविधिः ९,
Page #25
--------------------------------------------------------------------------
________________
(१४) " दसहीण जा अणंतो' त्ति, सुविधेरनन्तरं यावदनन्तजिनस्तावत् तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशभिर्धनुर्भिींना वक्तव्याः, ततोऽयमभिप्रायः, सुविधिनिनतनुमानात् धनुःशतलक्षणाद् दशस्वपनीतेषु नेवतिचापोच्च: शीतलः १०, अंशीतिकोदण्डकायः श्रेयांसः ११, सप्ततिचापोच्चाङ्गयष्टिर्वासुपूज्यः १२, षष्टिचीपोन्नतो विमलजिनः १३, पञ्चाशद्धनुरुन्नतोऽनन्तजित् १४, ‘पंचूणा जाव जिणनेमी' ति, अनन्तजिनादनन्तरं तीयकृतः क्रमेण पञ्चभिः पञ्चभिर्धनुभिन्यूँनास्तावत् वक्तव्या यावन्नेमिजिनः, किमुक्त भवति ?, अनन्तजिनतनुमानात् पञ्चाशद्धनुःस्वरूपात् पञ्चसूद्धृतेषु “पञ्चचत्वारिंशच्चापोन्नतो धमजिनः १५,चत्वारिंशच्चापोन्नतः शान्तिः १६, पञ्चेत्रिंशद्धनुर्मितः कुन्थुः १७, त्रिशंच्चापोन्नतोऽरनाथः १८, पञ्चविंशतिचापोच्चो मल्लिस्वामी १९, विंशतिधनुरुन्नतो मुनिसुव्रतः २०, पञ्चदशधनुस्तुङ्गो नमिनाथः २१, देशधनुस्तुङ्गोऽरिष्टनेमिः २२, नर्वहस्तोन्नतवपुः पाश्वनाथः २३, सप्तहस्तोच्छ्रयः श्रीवर्द्धमानजिनः २४, इत्येवमुत्सेधाङ्गुलेन-' परमाणू रहरेणु तसरेणु ' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विज्ञेय"मिति गाथाद्वयार्थः ॥ १९ ॥ २० ॥
इदानीं ' आऊ ' ति नवमं स्थानमधिकृत्याऽऽह
Page #26
--------------------------------------------------------------------------
________________
( १५ )
सीई १ वावरि २
सट्टी ३ पन्नास ४ तह य चालीसा ५ । तीसा ६ वीसा ७ दस ८ दो ९ एग १० चिय पुवलक्खाई
॥ २१ ॥
चुलसी ११ बावतार १२
सहि १३ तीस १४दस १५ एग १ ६ वरि सलक्खाई । पणनव १७ चउरासी १८
पणपण्णा १९ तीस २० दस २१ एगं २२ ॥२२॥ एए वरिससहस्सा
सयं च वरिसाण पाससामिस्स २३ । बावन्तरि वरिसाई २४ आऊ सिविद्धमाणस्स ||२३||
व्याख्या – 'चुलसी' इत्यादि, तत्र प्रथमतीर्थेशितुश्चतुरशीतिः पूर्वलक्षाणि सर्वायुः १, द्वासप्ततिः पूर्वलक्षाण्यजितस्य २, सम्भवप्रभोः षष्टिपूँर्वलक्षाः ३, अभिनन्दनस्य पूर्वाणां पञ्चाशल्लक्षाः ४, सुमतेश्चत्वारिंशैलक्षाः पूर्वाणाम् ५, पद्मप्रभप्रभोः पूर्वाणां त्रिशलक्षा: ६, सुपार्श्वस्य विंशतिर्लक्षाः पूर्वाणाम् ७, चन्द्रप्रभस्य पूर्वाणां दशलक्षाः <, सुविधिस्वामिनः पूर्वलक्षे द्वे ९, शीतलप्रभोः पूर्वाणां लक्षमेकं १०, श्रेयांसस्य चतुरशीतिर्वर्षलक्षाणि ११, द्वासतैतिर्वर्षलक्षा वासु
Page #27
--------------------------------------------------------------------------
________________
( १६ )
पूज्यस्य १२, षष्टिर्वर्षलक्षाणि विमलस्य १३, अनन्तजित स्त्रिंशद्वर्षलक्षाणि १४, धर्मजिनस्य वर्षाणां दशलक्षाणि १५, शान्ते वर्षलक्षमेकं १६, कुन्थुनाथस्य पञ्चनवतिर्वर्षसहस्राणि १७, चतुरशीतिर्वर्षसहस्राण्यरस्य १८, मलेः पञ्चपञ्चाशद्वर्षसहस्राणि १९, त्रिंशद्वर्षसहस्रा मुनिसुव्रतस्य २०, नमेर्दशवर्षसहस्राणि २१, अरिष्टनेमिनो वर्षसहस्रमेकं २२, वर्षशत ं पार्श्वप्रभोः २२, द्वासप्ततिर्वर्षाणि वर्द्धमानस्वामिन २४, इति गाथात्रयार्थः ॥ २१ । २२ । २३ ॥
इदानीं ' वण्ण ' त्ति दशमं स्थानमुपदर्शयन्नाह -
,
पंच जिण कणयवन्ना ५
रत्तो ६ महो ७ य दो धवला ८ | ९ | दो १० | ११ चामीयरवण्णा
रत्तो १२ छच्चैव कणयामा १८ ॥ २४ ॥ मरगयनीलो १९ अलिसा
मलो २०य कंचणनिभो २१ य अलिसामो२२| तह तमालदलाभो २३
'सुवण्णवण्णो य जिणवीरो २४ ॥ २५ ॥ व्याख्या - पंच' इत्यादि, तत्राद्याः ऋषभाऽजितसम्भ
Page #28
--------------------------------------------------------------------------
________________
(१७) वाभिनन्दनसुमतिनाथनामानः पञ्च जिनाः कनकसमानवाः५, ततः पत्रप्रभो रक्तवर्णः६, सुपार्थो हेमप्रभः-सुवर्णसवर्णवर्णः७, द्वौ चन्द्रअमसुविधी जिनौ धवलौ श्वेतवर्णौ ८-९, ततो द्वौ शीतलश्रेयांसौ चामीकरवर्गौ-स्वर्णाभौ १०-११, वासुपूज्यो रक्तः १२, ततः षट् विमलाऽनन्तधर्मशान्तिकुन्थ्वरनाथनामधेयाः कनकवर्णाः१८,मलिमरकततुल्यनीलवर्णः १९, अलिभृङ्गस्तद्वतश्यामलो मुनिसुव्रतः २०, नमिजिनः काञ्चनसदृशः २१,. अरिष्टनेमिश्चाऽलिश्यामलः २२, तथा पार्श्वनाथस्तमालदलामः-तमालतरोः पत्रवन्नीलवर्णः २३ चः पुनरर्थे, वीरनिनः सुवर्णवर्णः २४ इतिगाथाद्वयार्थः ॥२४॥२५॥ इदानीं ' अंतर ' त्ति एकादशं स्थानं व्याचिख्यासिषुराहअयराणि कोडिलक्खा ___ पन्नासं १ तीस २ दस ३ य नव ४ चेव। . कोडिसहस्सा नवई ५
- नव य सहस्सा ६ नवसयाई ७ ॥२६॥ नबई पुण कोडीओ ८
नव कोडी ९ कोडिसागरसऊणा। बवडीलक्खेहिं छवीससहस्सवरिसेहि १० ॥२७॥
Page #29
--------------------------------------------------------------------------
________________
(१८) चउपन्न सागरेहिं ११
तीस १२ नव १३ चारि १४ तिनि ऊणाहिं । पलियतिचउभागेहिं १५
पलियद्धं १६ पलियचउभागे १७ ॥२८॥ कोडिसहस्सूणा सा
वरिसाणं तं च अंतरमरस्स १८ । चउपत्र वरिसलक्खा १९
छ २० पंच २१ य वरिसलक्खाई ॥ २९ ॥ तेसीई च सहस्सा सत्त सयाई च वरिसपन्नासं । नेमिस्संतरमेयं २२ पासस्सड्ढाइयसयाइं२३ ॥ ३० ॥
व्याख्या-'अयराणि त्ति, तत्र ऋषभनिनमोक्षतः सागराणां पञ्चाशत्कोटिलक्षेषु गतेषु अजितस्वामिनो मोक्षः १, ततस्त्रिंशत्कोटिलक्षेषु सागराणां गतेषु सम्भवजिनस्य निर्वाणम् २, तदनन्तरं सागराणां दशमैं कोटिलक्षेषु व्यतीतेषु अभिनन्दनजिननिर्वाणम् ३, तदनन्तरं सागराणां नैवकोटिलक्षेषु गलितेषु सुमतिस्वामिनिर्वाणम् ४, तदनन्तरं सागरोपमकोटीनां नवतिसँहनेषु व्यपगतेषु' श्रीपद्मप्रभनिर्वाणम् ५, तदनन्तरं नैवसु सहस्त्रेषु सागरो
Page #30
--------------------------------------------------------------------------
________________
( १९ )
पमकोटीनां यातेषु श्रीसुपार्श्वजिननिर्वाणम् ६, सागरोपमकोटीशतेषु समतीतेषु चंद्रप्रभनिर्वाणम् ७, तदनन्तरं नवतौ सागरोपमकोटीनां गतायां सुविधिस्वामिनिर्वाणम् ८ तदनन्तरं नैवसु सागरोपमकोटीष्वतीतासु श्रीशीतलजिननिर्वाणम् ९, ततः सागरोपमैकैशतषट्षष्टिवर्षलक्षषडिशतिसहस्रोनायां सागरोपमकोटाकोट्यां गतायां श्रीश्रेयांसनिश्रेयसः १०, ततश्चतुष्पैःञ्चाशति सागरेषु यातेषु श्रीवासुपूज्यजिनमोक्षः ११, ततस्त्रिंशत् सङ्ख्येषु सागरेषु व्यतीतेषु श्रीविमलजिननिर्वाणम् १२, तदनन्तरं नैवसु सागरेषु समतीतेषुनन्तजितो मोक्षः १२, तदनन्तरं चतुर्व्वतरेषु व्यतिक्रान्तेषु श्रीधर्मजिननिर्वाणम् १४, तदनन्तरं चतुर्भागीकृतस्य पल्यस्य त्रिभिर्भागैर्न्यनेषु त्रिषु सागरेषु गतेषु श्रीशान्तिजिननिर्वाणम् १५, तदनन्तरं पल्योपमार्द्धन कुन्थुनाथमोक्षः १६, कोटिसहस्रवर्षन्यूने एकस्मिन् पल्योपमचतुर्भागे गतेऽरजिननिर्वाणम् १७, तदनन्तरं वर्षकोटिसहस्त्रेऽतिक्रान्ते महिस्वामिमोक्षः १८, तदनन्तरं वर्षाणां चतुष्पञ्चशति लक्षेषु गतेषु श्रीमुनि -- सुत्रतनिर्वाणम् १९ तदनन्तरं वर्षाणां पैंट्स लक्षेषु गतेषु श्रीनमिनाथनिर्वाणम् २०, तदनन्तरं पञ्चसु वर्षलक्षेषु व्यतिक्रान्तेषु श्रीनेमिनाथनिर्वाणम् २१, तदनन्तरं सार्द्धतशतैः समधिकेषु
ततः
Page #31
--------------------------------------------------------------------------
________________
(२०) यशीतिवर्षसहस्रेषु समतीतेषु पार्श्वप्रमुनिर्वाणम् २२, तदनन्तरं साढ़े वर्षतिद्वये गते सति श्रीवर्द्धमानस्वामिनः परमानन्दपदप्राप्तिरितिगाथापञ्चकार्थः ॥ २६ । २७ । २८ । २९ । ३०॥
अथाऽऽद्यन्तजिनयोः ऋषभवीरस्वामिनोरन्तरकालमाहउसमजिणाओ वीरो जाओ अयराण कोडिकोडीए ।
बायालीससहस्सेहि नवरं वरिसाण ऊणाए ॥ ३१ ॥
व्याख्या- 'उसभ'त्ति, ऋषभजिनात् द्विचत्वारिंशद्वर्षसहस्रैरुनायां सागरोपमकोक्कोट्यां गतायां वीरश्चरमतीर्थपनिर्मातः सिद्ध इति गाथार्थः। 'उसभजिणाओ'इत्यत्र पञ्चमी मर्यादायां,ततो धातूनामनेकार्थत्वात् जातः सिद्ध इत्यर्थः कार्यो नतु समुत्पन्न इति, यदाह प्रवचनसारोद्धारवृहद्वृत्तिकारः “उसमसामिणो"इत्यादिपदेष्वऽवधौ पञ्चमी,अवधिश्च द्वेधा,अभिविधिर्मर्यादा च, तत्र यद्यभिविधौ पञ्चमीतिकृत्वा समुत्पन्नो जात इति व्याख्यायते तदा ऋषभस्वाम्यादिजन्मकालाद यथोक्तमजितादिजन्मकालमानं स्यात् , ततश्च ऋषभस्वामिनः सर्वायुःकालमानेनाऽधिकेषु दुःषमसुषमारकस्यैकोननवतिपक्षेष्ववशि-' ष्यमाणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रसज्येत, आगमे तु अन्यू-: माधिकेष्वेकोननवतिपक्षेष्ववशेषेषु श्रीमहावीरसिद्धिरुक्तेत्यागम विरो
Page #32
--------------------------------------------------------------------------
________________
(२१) धप्रसङ्गेन नाऽत्राऽभिविधौ पञ्चमी, किन्तु मर्यादायामेव, तत्रापि यदि समुत्पन्नो जात इति व्याख्यायते तदा ऋषभस्वाम्यादिनिर्वाणकालाद् यथोक्तमजितादिनिनजन्मकालमानं स्यात् , ततथ्य यथोक्तजिनान्तराणां कालमानैरेव चतुर्यारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतः सर्वायुःकालमानं तु जिनान्तरकालेऽसङ्ग्रहीतत्त्वात् तदधिकमापद्यत इत्यतोऽतनोत्सर्पिण्यां श्रीमन्महावीरसिद्धिः प्रसन्येत, न चैतदिष्टं, तस्मात् ऋषभस्वाम्यादिनिर्वाणाद् यथोक्तकालमानेन अनितादयः समुत्पन्नाः- सिद्धाः इत्येवं. व्याख्यातव्यं, नाऽन्यथेति."
साम्प्रतं सप्रसङ्ग तीर्थयुच्छित्तिं व्यक्तीकुर्वन्नाह
पुरिमंतिमअट्टलुतरेसु तित्थस्स नत्थि बुच्छेओ। मज्झिल्लएसु सत्तमु इत्तियकालं तु वुच्छेओ ।। ३२ ।। चउभागो १ च उभागो २ तिन्त्रि य चउभाग ३ पलियचउभागो ४ । तिन्नध य चउभागा ५ चउत्थभागो ६ ब चउभागो ७ ॥ ३३ ॥ व्याख्या--'पुरि ' इत्यादि, इहहि चतुर्विंशतेस्तीर्थकता
Page #33
--------------------------------------------------------------------------
________________
(२२) त्रयोविंशतिरेवाऽन्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवाऽन्तराणि, तत्र पूर्वेषु ऋषभादीनां सुविधिपर्यतानां नवानां तीर्थकृतां सम्बन्धिष्वष्टसु, अन्तिमेषु च शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिष्वष्टस्वन्तरेषु — तीर्थस्य ' चतुर्वणस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, ‘मन्झिल्लएसु ' त्ति, मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तस्वेतावन्मात्रं वक्ष्यमाणकालं यावत्तीर्थस्य व्यवच्छेदः, तदेवाह-' चउभाग ' इत्यादि, सुविविशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्यैकश्चतुर्भागतावत्कालं तीर्थव्यवच्छेदः अर्हद्धर्मवार्ताऽपि तत्र नेष्टेत्यर्थः १, तया शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः२, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसंबन्धिनत्रयश्चतुर्भागास्तीर्थव्यवच्छेदः३, तथा वासुपूज्यविमलायोरन्तरे पल्योपमल्प चतुर्भागस्तीर्थव्युच्छेदः४,तथा विमलाऽनन्तजिनघोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः५,तथाऽनन्तधर्मजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः६, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेदः ७ इति सर्वाग्रेणभागमीलने त्रीणि पल्योपमान्येकचतुर्भागहीनानि जातानि, केचिदेतान्येकादीनि पल्योपमानि ब्रुवंति, यदाह सप्ततिशतस्थानप्र
Page #34
--------------------------------------------------------------------------
________________
( २३ )
करणकृत् ' विंति ने इअ पलिए ' इति, गतमेकादशमन्तरस्थानम्
॥ ३२ । ३३ ॥
इदानीं ' दिक्ख 'त्ति द्वादशं स्थानं व्याख्यानयन्नाह —
सुपुज्ज मल्लि नेमी पासो वीरो कुमारपवइया । रज्जं काउं सेसा मल्ली नेमी अपरिणीया ॥ ३४ ॥
व्याख्या' वसु ' इत्यादि, वासुपूज्यो मल्लिस्वामी नेमिजिनः पार्थो वीरश्चैते पञ्च कुमारा- अव्यूढराज्यभाराः प्रव्रजिता-दीक्षां गृहीतवन्तः, शेषा एकोनविंशतिर्नाभेयाद्या राज्यं परिपाल्य व्रतं भेजुः, तथा मल्लिनेमी चैतौ द्वौ अपरिणीतौ - अविवाहितौ प्रव्रजितौ, अन्ये द्वाविंशतिर्जिनाः कृतपाणिग्रहणाः प्रात्राजिषुरिति गाथार्थः ॥ ३४ ॥ साम्प्रतं ये यावता परिवारेण प्रव्रजितास्तद्दर्शयन्नाह -
सहसजुओ उसको
एगो वीरो सहस्ससंजुआ सेसा ।
मल्ली पासो तिहि तिहि . सहि छहिं वासुपुज्जजिणो
॥ ३५ ॥
व्याख्या -' चउ' इत्यादि, ऋषभः प्रथमजिनश्चतुर्भिः
Page #35
--------------------------------------------------------------------------
________________
. (२४) पुरुषसहस्रैः सह व्रतं जग्राह, वीरो वर्द्धमानजिन एकः-न केनाऽपि सह प्रावानीदित्यर्थः, पार्श्वनाथो मलिश्च त्रिभित्रिभिः शतैः व्रतमग्रहीत् , अत्र च मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिमित्रिभिः शतैः सह प्रवजितः, ततो मिलितानि षट् शतानि भवन्ति, यत्तु सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः द्वितीयः पक्षः पुनः सन्नपि न विवक्षित इति सम्प्रदायः, स्थानाङ्गटीकायामप्युक्तं 'मल्लिजिनः स्त्रीशतैरपि त्रिभि' रिति, तथा वासुपूज्यो निनः षड्भिः पुरुषशतैः सह व्रतं प्रपन्नः, शेषास्तु ऋषभवीरमल्लिपार्श्ववासुपूज्यव्यतिरिक्ता अजितादय एकोनविंशतिर्जिनाः महतसंयुता एकपुरुषसहलसहिताः प्रात्राजिषुरिति गाथार्थः ॥३५॥
साम्प्रतं ये यत्र स्थाने प्रव्रजितास्तत् प्रतिपादयन्नाहउसहो विणीयनयरीं बारवइए य नेमिजिणचंदो। सेसा पुण तित्थयरा पवइया जम्मभूमीसुं ॥ ३ ॥
व्याख्या-ऋषभः-प्रथमजिनः विनीतानगर्यो, अरिष्टनेमिजिनचन्द्रश्च द्वारावत्यां प्रव्रजितः, शेषाः पुनरनितादयो द्वाविंशतिस्तीर्थकराः स्वस्वजन्मभूमीषु व्रतं भेजुरिति गाथार्थः, गतं द्वादशं दीक्षास्थानम् ॥ ३६ ॥
Page #36
--------------------------------------------------------------------------
________________
(२५) इदानीं 'तव' त्ति त्रयोदशं स्थानं व्याख्यातुकाम आहवसुपुज्जो चउत्थेणं अष्ठमभत्तेण मल्लिपासा य। सेसजिणा छद्रेणं सुमइजिणो निच्चभत्वेणं ॥ ३७ ॥
व्याख्या-वासुपूज्यश्चतुर्थेनैकोपवासेन, मल्लिः पाश्चाऽष्टममक्तेन विभिरुपवासैः, सुमतिजिनो नित्यभक्तेन-अनवरतभक्तेन -तपसा प्रव्रजितः, शेषाः पुन ऋषभस्वामिप्रभृतयों विंशतिः तीथकरा. षष्ठेन द्वाभ्यामुपवासाभ्यामिति गाथार्थः ॥ ३७॥
इदानीं 'भिक्ख' त्ति चतुर्दशं स्थानं प्रचिकटयिषुराहसंवच्छरेण उसभस्स पारणं सेसयाण बीयदिणे । परमनं तेवीसं इक्खुरसो पढमपारणए ॥३८॥
व्याख्य--ऋषभस्य प्रथमतीर्थकृतः संवत्सरेण-वर्षेण, शेषावामनितादीनां लेनानां प्रव्रज्याग्रहणदिनाद् द्वितीये दिवसे पारणकमभूत् । तत्रापि अजितप्रभृतित्रयोविंशतितीर्थकृतां प्रथमपारणके परमानं पायसलक्ष्णमासीत् ऋषभजिनेशितुः प्रथमपारणके इक्षरसः समायासीदिति गावार्थः ॥ ३८ ॥ । साम्प्रतं यैस्तीकृतां पारणकानि कारितानि तेषां नामान्याह-.
Page #37
--------------------------------------------------------------------------
________________
((२६)
सिस १ बंभदत्ते २ सुरिंददत्ते २ य इंददते ४ य ।
परमे ५ सोमदेवे ६ महिद ७ तह सोमदते ८ य
पुस ९ पुणे १० पुण
नंद ११ सुनंदे १२ जए १३ य विजए १४ य ।
तो य धम्मसीहे १५
सुमित १६ तह वग्घसीहे १७ य
अवराइय १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० य ।
॥ ३९ ॥
दिने २१ वरदिन २२ पुण
॥ ४० ॥
धने २३ बहुले २४ बोध ॥ ४१ ॥ .
व्याख्या- 'सिज्जस' इत्यादि, तत्र ऋषभस्य पारणाकारकः श्रेयांसकुमारः १, एवं क्रमेणाऽजितादिजिनानां - ब्रह्मदत्तः २, सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ९, सोमदेवः ६, महेन्द्रः ७, सोमदत्तः ८, पुष्यः ९, पुनर्वसू १०, पुनः नन्दः ११, सुनन्दः १२, जयः १३, विजयः १४, ततो धर्मसिंहः १५,
Page #38
--------------------------------------------------------------------------
________________
(२७)
सुमित्रः १६, तथा व्याघ्रसिंहश्च १७, अपराजितः १८, विश्वसेनः १९, विंशतितमो ब्रह्मदत्तः २०, दिन्नः २१, वरदिन्नः २२, पुनर्धन्यः २३, बहुलतापसश्चेति पारणककारका बोद्धव्या इतिगाथात्रयार्थः ॥ ३९ । ४० । ४१ ॥
पदानी ' नाणट्ठाणं ' ति पञ्चदशस्थानमभिधित्सुराहउसमस्स पुरिमताले वीरस्मुजुवालियानईतीरे । पवज्जाठाणेसुं सेसाण जिणाण नाणाई ॥ ४२ ॥
व्याख्या-ऋषभस्य प्रथमजिनस्य विनीतानगर्या उद्यानस्थाने पुरिमतालनगरे केवलज्ञानमुत्पन्नं, वीरस्य चरमतीथपतेजैभिकानामावहिः ऋजुवालुकानद्यास्तीरे, शेषाणां द्वाविंशतेजिनानां प्रव्रज्यास्थानेष्वेवेति गाथार्थः ॥ ४२ ॥ ___साम्प्रतं यस्य प्रभोयेन तपसा केवलज्ञानमुत्पन्नं तत्तपः प्रतिपादयन्नाह
अट्ठमभत्तवसाणे पासोसहमल्लिरिटनेमीणं वसुपुज्ज चउत्थेणं सेसाणं छहभत्तेणं ॥४३॥ व्याख्या-श्रीपार्श्वजिनवृषभस्वामिमल्लिनाथाऽरिष्टिनेमीनामष्टमभक्तावसाने-उपवासत्रितयान्वे केवलज्ञानमुत्पेदे, वासुपूज्यस्य चतु
Page #39
--------------------------------------------------------------------------
________________
( २८ )
थेंन- एकोपवासेन, शेषाणामजितजिनप्रभृतीनामेकोनविंशतेस्तीर्षकृतां तु षष्ठभक्तेन द्वाभ्यामुपवासाभ्यामितिगाथार्थः ॥ ४३ ॥
अथ तीर्थकृतां चैत्यवृक्षनामान्याह—
नगोह १ सचवणे २
साले ३ पियए : पिंयंगु ५ छत्ता ६ । सिरिसे ७ य नागरुक्खे ८
मल्ली ९ य पिरंगुरुक्खे १० य
तिंदुग ११ पाडल १२ जंबू १३ आसत्ये १४ खलु तब दहिवण्णे १५ । नंदीरुक्खे १६ तिलए १७
चंपrora १८ असोए १९. य ॥ ४५ ॥
चंपग २० बउले २१ य तहा
वेडसरुक्खे २२ तद्देव धवरुक्खे २३
॥ ४४ ॥
.
साले २४ चडवीसइ मे चेइयरुक्खा जिणवराणं
॥ ४६ ॥
१ क्षये जिना घातिचतुष्टयस्य सत्केवलज्ञानमवाप्नुवन्ति । अधस्तरोर्यस्य स चैत्यवृक्षनाम्ना प्रसिद्धो जिनशासनेऽत्र ॥
Page #40
--------------------------------------------------------------------------
________________
(२९)
.
व्याख्या- नागोह ' त्ति, तत्र श्रीऋषभस्य चैत्यवृक्ष:-- झानोत्पत्तितरुन्यग्रोधः १, एवमजितादिशेषजिनानां क्रमेण सप्तपर्णः२, शालः ३, प्रियकैः ४, प्रियंगु ५, छत्रामः६, सिरीषः७, नागवृक्षः ८, मल्लिका ९, प्रियंगुः १०, तिन्दुकः, ११ पाडलः १२, जम्बूः १३, अश्वत्यः १४, दधिपणः १५, नन्दीवृक्षः १६, तिलकः १७, चम्पकवृक्षः १८, अशोकः १९, चम्पकः २०, बकुलः २१, वेतसवृक्षः २२, धववृक्षः २३, चतुर्विशः शालः २४, इत्येते चैत्यवृक्षाःकेवलज्ञानोत्पत्तितरवोऽवगन्तव्याः । इति गाथात्रयार्थः ॥ ४४ । ४५ । ४६ ॥ इदानीं ' गणहर 'त्ति षोडशस्थानव्याचिख्याप्तयाऽऽहचुलसीइ १ पंचनई २
विमुत्तरं ३ सोलमुत्तरं ४ च सयं ५। सत्तुत्तर ६ पणनई ७
तेगउई ८ अहसीई ९ य ॥४७॥ इक्कासी १० बावत्तरी ११
छावट्ठी १२ सचवण्ण १३ पण्णा १४ य । १ प्रियाल इत्यन्ये, २ पिलखुरिति केचित् ३ आम्र इत्यपरे ।।
Page #41
--------------------------------------------------------------------------
________________
(३०) तेयालीसा १५ य तहा - छत्तीसा १६ चेव पणतीसा १७ ॥४८॥
तित्तीस १८ अट्ठवीसा १९ .. अट्ठारस २० तहय चेव सत्तरस २१ । अट्ठारस २२ दस २३ इका- रसेव २४ इय गणहरप्पमाणं ॥४९॥
व्याख्या-'चुलसी' इत्यादि, श्रीऋषभस्वामिनः ऋषभसेनाद्याश्चतुरशीतिर्गगधराः १, श्रीअजितजिनस्य सिंहसेनप्रभृतयः पञ्चैनवतिः २, श्रीसम्भवस्य वारमुख्या 'चैधिकं शतम् ।, श्रीअभिनन्दस्य वज्रनाभाद्याः षोडशोत्तरं शतम् ४, श्रीसुमतिनिनस्य चमरादयः शतं ५ श्रीपद्मप्रभस्य सुव्रतादयः सप्ताधिकं शतम् ६, श्रीसुपार्श्वनाथस्य विदर्भाद्याः पञ्चनवतिः ७, श्रीचन्द्रप्रभस्य दत्तादयत्रिनवतिः ८,श्रीसुविधिस्वामिनोऽष्टींशीतिर्वराहप्रभृतयः ९, श्रीशीतलजिनस्यैकोशीतिरानन्दाद्याः१०, गोशुभाद्याः षट्सप्ततिः श्रेयांसस्य ११, श्रीवासपूज्यस्य षष्टिः सूक्ष्मप्रभृतयः १२, श्रीविमलस्य सप्तपञ्चाशन्मन्दराद्याः १३, यशोमुख्याः पञ्चाशदनन्तस्य १४, श्रीधमनाथस्याऽरिष्टाद्यास्त्रिचत्वारिंशत् १५,श्रीशान्तिनाथस्य चक्रायुधादयः (ट्त्रिंशत् १६, श्रीकुन्योः स्वयम्प्रभप्रमुखाः पञ्चविंशत्
Page #42
--------------------------------------------------------------------------
________________
( ३.१ )
१७, श्रीअरजिनस्य कुम्भप्रभृतयस्त्रयैस्त्रिंशत् १८, श्रीमल्लिस्वामिनो भिषक्प्रभृतयोऽष्टाविंशतिः १९, श्रीमुनिसुव्रतस्येन्द्रादयोऽष्टादश २०, श्रीनमेः कुम्भाद्याः सप्तदश २१, श्री अरिष्टनेमिनो वरदत्ताद्या अष्टादश, एकादशेत्यन्ये २२, श्रीपार्श्वप्रभोरार्यदत्तादयो दश २३, श्रीवर्द्धमानजिनेशितुरिन्द्रभूतिप्रभृतय एकादशे २४, एतत् ऋषभादीनां चतुर्विंशतेस्तीर्थकृतां यथाक्रमं गणधराणां - मूलसूत्र-कर्तॄणां प्रमाणं विज्ञेयमिति गायात्र्यार्थः ।। ४७ । ४८ । ४९ ॥
इदानीं 'मुणि' त्ति सप्तदशं स्थानं प्रचिकटयिषुराह -
चुलसीई सहस्साई १
इगलक्ख २ दुलक्ख तिनि ४ लक्खाई ।
वीसहिया ५ तीसहिया ६
तिनि ७ य अड्ढाइ ८ य दु ९ इक १०॥५०॥
चउरासीइ सहस्सा १९
बिसत्तरी १२ अट्ठसट्ठि १३ छावट्टो १४ ।
चट्टी १५ वासट्ठी १६
/
सही १७ पन्नास १८ चालीसा १९ ॥ ५१ ॥
Page #43
--------------------------------------------------------------------------
________________
( ३२ )
तीसा २० वीसा २१ अट्ठा
रसेव २२ सोलस २३ चउद्दस २४ कमेणं ॥ एयं साहुपमाणं इत्तो अज्जाण वच्छामि ॥ १२ ॥
3
२०
3
3
व्याख्या- 'चुलसीई' इत्यादि, तत्र श्री ऋषभस्वामिनचतुरशीतिः सहस्राः साधवः १, अजितस्यैकं लक्षं २, सम्भवस्य द्वे लक्षे ३, अभिनन्दनस्य त्रीणि लक्षाणि ४, सुमतिजिनस्य विंशत्या सहस्रैः समन्विता त्रिलक्षी ५, पद्मप्रभस्य त्रिंशत्सहस्रयुक्तानि त्रीणि लक्षाणि ६, सुपार्श्वस्य त्रीणि लक्षाणि ७, चन्द्रप्रभस्य सार्द्धं लक्ष द्वे ८, सुविधिस्वामिनो द्वे' लक्षे ९, श्रीशीतलस्यकं लक्षं १०, श्रेयांसस्य चर्तुर्रेशीतिः सहस्राः ११, श्रीवासुपूज्यस्य द्वसप्ततिः सहस्राणि १२, विमलस्याऽष्र्ष्टषष्टिसहस्राणि १३, अनन्तस्य पट्षष्टिः सहत्राणि १४, धर्मजिनस्य चतुःषष्टिः सहस्राणि १९, श्रीशान्तिनाथस्य द्वौषष्टिः सहस्राणि १६, कुन्थुजिनस्य षष्टिसहस्त्री १७, अरस्वामिनः पञ्चशत्सहस्राणि १८, मल्लिजिनस्य चत्वारिंशत्सहस्राः १९, मुनिसुव्रतस्य त्रिंशत्सहस्राः २०, नमेर्विंशतिसहस्राणि २१, अरिष्टनेमिनोऽष्टादशसहस्राणि २२, पार्श्वप्रभोः षोर्डेशसहस्राणि २३, श्रीवर्द्धमानं स्वामिनतुर्दशसहस्राणीति ऋषभादिवर्द्धमानान्तानां चतुर्विंशतेस्तीर्थकृतां क्रमेण साधु प्रमाणं विनिर्दिष्टं एतेषां
Page #44
--------------------------------------------------------------------------
________________
( ३३ )
सर्वाप्रेणाऽष्टाशीतिलक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि भवन्ति,
२८४८०००
Sउक्तं च- अठ्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सव्वेसि पि जिणाणं जईण माणं विनिहिं ॥
एतच्च श्रीमज्जिनेन्द्रकर कमलदीक्षितानामेवैकत्र पिण्डितानां मुनीनां प्रमाणं, न पुनर्गणधरादिभिरपि दीक्षितानां तेषामतिबहुत्वात् इतोऽग्रेतनद्वारे आर्यिकाणां साध्वीनां सङ्ख्यापरिमाणं वक्ष्यामि कथयिष्ये इति गाथात्रयाथः ॥ ५० । ५१ । ५२ ॥ इदानीं 'अज्जिय' त्ति अष्टादशस्थानव्याचिख्यासयाऽऽह
तिण्णेव १ तिण्णि तीसा २
छत्तीसा तिणि ३ छच्च तीसहिया ४ | पंच य तीसा ५ चउरो
वीसा ६ चउरो य तीसहिया ७ ॥ १३ ॥
तिष्णि य लक्खासीया ८
>
वीसह लक्खो ९ छउत्तरो लक्खो १० ।
लक्खो तिणि सहस्सा ११
लक्खो १२ लक्खो य अट्ठसया १३ ॥ ५४ ॥
8 प्रवचनसारोद्धारसप्ततिशतस्थानप्रकरणटीकयोः श्रीसुमतिपद्मप्रभजिनयोः
၆
Page #45
--------------------------------------------------------------------------
________________
( ३४ )
बासट्ठी सहस्स १४ च सयाई १९ इगसट्ठी सहस्स छच्च सया १६ ।
सट्ठी छच्चैव सया १७
सही १८ पणपण १९ पण्णासा २० ॥ ५५ ॥
इगुयाला २१ चालीसा २२ अट्ठत्तीसा २३ तहव छत्तिसा २४ । अजाणं तु सहस्सा नावा निणबुद्धीए || ५६ ॥
श्रमणसङ्ख्यामाश्रित्य विंशत्यधिकानि त्रीणि लक्षाणि ५, त्रिंशदधिकानि त्रीणि लक्षाणि ६ इति व्याख्यातं दृश्यते परं तत्र सर्वेषां जिनानामष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि ( २८४८००० ) इत्येतत्प्रमाणा मुनिसड्या न सङ्गतिमङ्गति, केवलं विंशत्यधिकास्त्रिंशदधिकास्तिस्रो लक्षा इत्येवं प्रतिपादने ४९९५० एतत्प्रमाणा मुनिसङ्ख्यायास्त्रुटिभवनात्, श्रीमलयगिरिसूविर्यैरावश्यकवृत्तौ " चुलसीई च सहस्सा १ एगं २ दुवे ३ य तिन्नि ४ लक्खाई । तिन्नि य बीसहिआई ५ तीसहिआई तिनेव ६ ।” इत्येतद्गाथाव्याख्यायां सुमतेस्त्रीणि लक्षाणि विंशतिसहस्राणि ५ । पद्मप्रभस्य त्रीणि लक्षाणि त्रिंशत्सहस्राधिकानि" इत्युक्तत्वात् त्रिषष्टिशलाकापुरुषचरित्रपद्मानन्दमहाकाव्यादिष्वप्येवमेव प्रतिपादितत्वाच्च सुमतिपद्मप्रभयोर्मुनिसंख्या विंशतिसहस्राधिकानि त्रिंशत्सहस्त्राधिकानि च त्रीणि लक्षाणीत्येष एव समीचीनः पन्थाः प्रतिभाति, तत्त्वं पुनस्तत्त्वविदो विदन्ति ॥
Page #46
--------------------------------------------------------------------------
________________
( ३५ )
3
व्याख्या- ' तिण्णेव ' त्ति, ऋषभप्रभोरायिकाणां लक्षत्रयमेव
3
३०
१, अजितस्य त्रीणि लक्षाणि त्रिंशत्सहस्राणि च २, सम्भवस्य तिखो लक्षाः षट्त्रिंशत्सहस्राः ३, अभिनन्दस्य त्रिंशत्सहस्राधिकाः
38
30
E
५
30
षट् लक्षाः ४, सुमतेः पञ्च लक्षाणि त्रिंशत्सहस्राणि च ५,
४.
२०
9
पद्मप्रभस्य चतस्त्रो लक्षा विंशतिसहस्राणि ६, सुपार्श्वस्य चतस्रो लक्षास्त्रिंशत्सहस्राधिकाः ७, चन्द्रप्रभस्य त्रीणि लक्षाण्यशीतिः सहस्राणि च ८, सुविधिस्त्रामिनो लक्षमेकं विंशतिसहस्राधिकं ९, शीतलजिनस्य षडुत्तरं—साध्वीषट्काऽधिकं लक्षमेकं १०, श्रेयांसस्य लक्षमेकं त्रीणि सहस्राणि च ११, वासुपूज्यस्य लक्षमेकं १२, विमलस्यैकं लक्षमष्टशतानि च १३, अनन्तजितो द्विषष्टिसहस्राणि १४, धर्मजिनस्य द्विषष्टिसहस्राणि चतुःशतानि ११, श्री शान्तिजिनस्यैकषष्टिसहस्राणि षट् शतानि च १६, कुन्थोः षष्टिसहस्राणि
9
દર
E
६०
षट् शतानि च १७, श्रीअरजिनस्य षष्टिसहस्राणि १८, श्रीमल्लि
५५
५०
स्वामिनः पञ्चपञ्चाशत्सहस्राणि १९, मुनिसुव्रतस्य पञ्चाशत्सहस्राणि
४०
२०, नमेरेकचत्वारिंशत्सहस्राणि २१, अरिष्टनेमिनश्चत्वारिंशत्सह
४१
Page #47
--------------------------------------------------------------------------
________________
(३६)
४४४६४०६
स्राणि २२, श्रीपार्श्वप्रभोरष्टात्रिंशत्सहस्राणि २३, श्रीवर्धमानस्वामिनः षट्त्रिंशत्सहस्राणीति ऋषभप्रमुखानां तीर्थकृतामार्यिकाणांप्रमाणं निपुणबुध्या ज्ञातव्यमिति, ५३।९४।१९।१६। गाथाचतुष्टयार्थः॥ आसां सर्वसङ्ख्यामीलने चतुश्चत्वारिंशलक्षाः षट्चत्वा. रिंशत्सहस्रैश्चतुःशतैरभ्यधिका उपरि आर्यिकाषट्कं चेति भवन्ति, तथा चोक्तम्" चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा ।
छच्चेव अज्जियाओ चउवीसाए जिणवराणं ॥ १ ॥" इदानीं ' जक्ख ' त्ति एकोनविंशस्थानव्याचिकीर्षुराहजक्खा गोमुह १ महजक्ख २
' तिमुह ३ ईसर ४ तुंबुरू ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९
बंभो १० मणुओ ११ मुरकुमारो १२ ॥५॥ छम्मुह १३ पयाल १४ किन्नर १५
गरुडो १६ गंधव १७ तहय जक्खिदो १८ ॥ कूबर १९ वरुणो २० भिउडी २१
गोमेहो २२ वामण २३ मयंगो २४ ॥५६॥ .
Page #48
--------------------------------------------------------------------------
________________
( ३७ )
व्याख्या-'जक्खा' त्ति, यक्षा भक्तिदक्षास्तीर्थकृतामिमे, यथा ऋषभस्वामिनो गोमुखो यक्षः कनकातिर्गजवाहनश्चतु नो वरदाक्ष सृग्भाग्दक्षिणपाणिद्वयो मातुलिङ्गपाशभूषितवामकरद्वयश्च १, अजितस्य महायक्षाऽभिधो यक्षः श्यामशरीरः करिवरारूढश्चतुर्मुखोऽष्टबाहुः शक्त्यङ्कुशवीजपूराऽभयदद्वामकरचतुष्टयः पाशाऽक्षसूत्रमुद्गरवरदाऽङ्कितदक्षिणपाणिचतुष्कश्च २,सम्भवजिनस्य त्रिमुखो नामा यक्षस्त्रिमुखस्त्रिनेत्रैः श्यामरुचिहणवाहनः षड्भुजो बभ्रुगदाऽभयदमण्डितदक्षिणपाणित्रयो मातुलिङ्गनागाऽक्षसूत्रसंयुतवामभुजत्रयश्च ३,श्रीअभिनन्दनस्येश्वराख्यो यक्षेश्वराभिवो वा यक्षः श्यामकान्तिर्गजवाहनश्चतुमुंजो मातुलिङ्गाऽससूत्रयुक्तदक्षिणपाणिद्वयो नकुलाऽङ्कुशकलितवामदोर्युगश्च ४, श्रीसुमतिजिनस्य तुम्बुरुर्यक्षस्तार्क्ष्यवाहनः सितद्युतिश्च तुर्बाहुर्वरदशक्तियुक्तदक्षिणपाणिद्वयोगदापाशभासितवामकरद्वयश्च ५, श्रीपद्मप्रभस्य कुसुमाख्यो यक्षो नीलच्छविमंगवाहनश्चतुर्हस्तः फलाऽभयप्रदाऽलङ्कतदक्षिणपाणिद्वयो नकुलाऽससूत्राऽऽश्रितवामकरयुगश्च ६, श्रीसुपार्श्वजिनस्य मातङ्गो यक्षो विनीलर्वणः करीन्द्रवाहनश्चतुर्भुजः बिल्वपाशशालिदक्षिणपाणिद्वयो नैंकुलाङ्कशशोभितवामकरद्वयश्च ७, श्रीचंद्रप्रभस्य विजयो यक्षो नीलाङ्गो हंसवाहनस्त्रिलोचनो,
१ मतांतरे-वृषवाहनः २ नवाक्षः । ३ तुरंग: ४ वज्रा०
Page #49
--------------------------------------------------------------------------
________________
(, ३८.) द्विबाहुः चक्रर्युतदक्षिणकरो मुद्गरभृद्वामपाणिश्च ८, श्रीसुविधेरजितों यक्षः श्वेताङ्गः कुर्मवाहनश्चतुर्भुजो मातुलिङ्गाऽक्षमालामालिदक्षिणपाणिद्वयो नकुलकुन्ताऽङ्कितवा मकरद्वयश्च ९, श्रीशीतलस्य ब्रह्मा यक्षत्रयक्षैश्चतुर्मुखः श्वेततनुः पद्मासनासीनश्चतुर्भुजो मातुलिङ्गमुद्गरवरेण्यदक्षिणपाणिद्वयः पाशाऽभयद्भासमानवामकरद्वयश्च मतान्तरे पुनरष्टपाणिर्मातुलिङ्गाऽभयपाशमुद्गरधारिदक्षिणहस्तचतुष्टयो नकुलगदाकमलाक्षसूत्राङ्कुशभृद्वामकरचतुष्कश्च १०, श्रेयांसजिनस्य मनुजो मतान्तरेणेश्वरो यक्षत्रयक्षः श्वेतवर्णो वृषभाश्रयश्चतुर्बाहुर्मातुलिङ्गगदासुन्दरदक्षिणपाणिद्वयो नकुलाऽक्षमालिकाकलितवामकरद्वयश्च ११, श्रीवासुपूज्यस्य सुरकुमरो यक्षः स्वेतङ्गो हंसवाहनश्चतुर्मुजो मातुलिङ्गशराश्रितदक्षिणपाणिद्वयो नकुलधनुर्धरवामभुजद्वयश्च १२, श्रीविमलस्य: षण्मुखो यक्ष: द्वादशाक्षः शिखियानो वक्षस्क् द्वादशमुजः फलचक्रेषुखड्गपाशाऽक्षसूत्रयुतदक्षिणपाणिषट्को नकुलचक्रधनुः फलकाऽङ्कुशाऽभयदविराजितवामकरषट्कश्च १३, अनन्तजितः पातालयक्षस्त्रिमुखः षडम्बकधरस्ताम्रतनुः कान्तिर्मकरवाहनः षड्मुजः पद्मखड्गपाशाङ्कितदक्षिणपाणित्रयो नकुलफलकाऽक्षमालिकाकमनीयवामभुजत्रयश्च १४, श्रीधर्मनाथस्य किन्नराऽभिधानो
१ मतान्तरेण- खड्ग २ रत्ना ३ द्वादशलोचनः ४ श्यामाङ्गः
Page #50
--------------------------------------------------------------------------
________________
( ३९ )
यक्षस्त्रिमुखः षण्नयनः कुर्मरथो रक्तच्छविः षड्भुजो मातुलिङ्गगदाऽभयदयुतदक्षिणदोस्त्रयो नकुलाऽम्भोजाऽक्षमालाऽलङ्करिष्णुवामकरत्रयश्च १५, श्रीशांतिनाथस्य गरुडाख्यो यक्षः क्रोडास्यः किरिवाहनः श्यामश्चतुर्मुजो बीजपूराम्बुजभ्राजमानदक्षिणपाणिद्वयो नकुलाऽक्षसूत्रयुक्तवामपाणियुगलश्च १६, श्रीकुन्थोर्गन्धर्वयक्षोऽसिताङ्गो हंसवाहनश्चतुर्बाहुर्वरदपाशकान्वितदक्षिणपाणिद्वयो मातुलिङ्गाङ्कुशशालिवामकरद्वयश्च १७, श्रीअरजिनस्य यक्षेन्द्रो यक्षख्याः षण्मुखः श्यामाङ्गः शङ्खवाहनो द्वादशकरो मातुलिङ्गबाणासिमुद्गरपाशकाभययुक्तदक्षिणपाणिषट्को बभ्रधनुर्वर्मशूलाङ्कुशाऽक्षसूत्राञ्चितवामकरषट्कश्च १ ८,मल्लिस्वामिन: कूबरः कूबेराख्यो वा यक्षश्चतुमुखोऽष्टाक्षः शक्रायुधसवर्णवर्णो दन्तिवाहनोऽष्टपाणिर्वरदपरश्वधशूलाऽभयदयुतदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्गराऽक्षसूत्राऽ.. धिष्ठितवामहस्तचतुष्कश्च १९, श्रीमुनिसुव्रतस्य वरुणो यक्षस्त्रिनेत्रैश्चतुराननः श्वेताङ्गद्युतिवृषभवाहनो जटामुकुटभूषितोऽष्टबाहुर्मातुलिङ्गगदाबाणशक्तियुक्तदक्षिणपाणिचतुष्को नकुलाऽसूत्रधनुःपरशुसमन्वितवामकरचतुष्टयश्च २०, नमिजिनेशितु कुट्याख्यो यक्षख्यक्षश्चतुर्मुखः स्वर्णरुक् वृषासनोऽष्टबाहुर्मातुलिङ्गशक्तिमुद्गराऽभयद
१ मतान्तरे अष्टादशलोचनः २ द्वादशलोचनः ३ पद्म ४ द्वादशाक्षः।
Page #51
--------------------------------------------------------------------------
________________
(80)
शोभितदक्षिणपाणिचतुष्टयो नकुलपरशुवज्राऽक्षसूत्रसमेतवाम करचतुष्कश्च २१, श्री अरिष्टनेमिनो गोमेधो यक्षस्त्रिमुखः षण्नयणः श्यामाङ्गरुचिः पुरुषवाहनः षड्मुजः मातुलिङ्गपरश्वधचक्राङ्कितदक्षिणपाणित्रयो नकुलशूलशक्तियुक्तवामकरत्रयश्च २२, पार्श्वप्रभोर्वामनो मतान्तरेण पार्श्वाख्यो यक्षः कुञ्जरास्यः कुर्मासनोऽसितद्युतिमूर्ध्नि फणिफणच्छत्रश्चतुर्हस्तो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलनागाधिष्ठितवामकरद्वयश्च २३, श्रीवर्द्धमानस्वामिनो मातङ्गो यक्षः करिवरारूढोऽसितकान्तिर्द्विभुजो नकुलकलितदक्षिणपाणिर्मातुलिङ्गसङ्गतवामहस्तश्चेति ॥ २४ ॥ गाथाद्वयाथः ॥ ५७ ॥ ५८ ॥ इदानीं ' देवीओ ' ति विंशं स्थानं विवरीतुमाहदेवीओ चक्केसरी ?
अजिया २ दुरिआरि ३ कालि ४ महकाली १ । सामा ६ संता ७ जाला ८
सुतारया ९ सोअ १० सिरिवच्छा ११ ॥५९ ॥ पवरी १२ विजयं १३ क्रूसा १४
पण्णत्ती १५ निवाणि १६ अच्चुआ १७ धरणी १८ | रु १९ छुत्त २० गंधारी २१
अंब २२ पउमावई २३ सिद्ध २४ ॥ ६० ॥
Page #52
--------------------------------------------------------------------------
________________
( ४१ )
व्याख्या - देवीओ इत्यादि, तत्र प्रथमतीर्थपतेश्चक्रेश्वरी शासनदेवता मतान्तरेणाऽप्रतिचक्रा सुवर्णसवर्णवर्णा सुपर्णवाहनाऽष्टभुजा चक्रपाशेषुवरदविराजितदक्षिणपाणिचतुष्टया चक्राऽङ्कुशधनुर्वज्रविभषितवामहस्तचतुष्का १, श्री अजितजिनस्याऽजितबलाऽजिता वा देवता कनकेद्युतिर्लोहास नै समासीना चतुर्बाहुर्वरदपाशशालिदक्षिणकरद्वया बीजपूराङ्कुशोद्भासितवामहस्तद्वितया च २, श्रीसम्भवस्वामिनो दुरितारिका देवी गौराङ्गी छगलवाहना चतुर्भुजा वरदाऽक्षसूत्रयुंतदक्षिणदोर्युगा फलाऽभयभृद्वा मकरद्वया च ३ श्रीअभिनन्दनस्य काली देवता श्यामशरीरा कमलवाहना चतुर्हस्ता वरदपाशाङ्कितदक्षिणपाणिद्वया नागाङ्कुशाधिष्ठित वामकरद्वया च ४, श्रीसुमतिनाथस्य महाकाली शासनदेवता कनककान्तिरम्भोरुहासना चतुर्बाहुर्वरदपासभूषितदक्षिण करद्वया मातुलिङ्गाऽङ्कुशयुक्तवामपाणिद्वया च ५, पद्मप्रभस्य श्यामा मतान्तरेणाऽच्युता श्यामाङ्गा नरवाहना चतुर्भुजा वरदपाशैशोभितदक्षिणपाणिद्वया कोर्दण्डाऽभयमण्डितवामहस्तद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा करीन्द्रवाहना चतुर्भुजा वरदाक्षसूत्रयुक्त दक्षिणपाणिद्वया शूलाऽभय.
१ मतान्तरेण-धवलस्क. २ गोगामिनी. ३ बाण० ४ मातुलिङ्गाङ्कुशयुग्वा महस्तद्वया च.
Page #53
--------------------------------------------------------------------------
________________
( ४२ )
भृद्वामबाहुद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिदेवता सुवर्णवर्णा हंसवाहना चतुर्हस्ता खड्गमुद्गरयुतदक्षिणदोर्द्वया फलकपरश्वधशालिवामकरद्वया च ८, श्रीसुविधिस्वामिनः सुतारा देवी गौराङ्गी वृषभवाहना चतुर्मुजा वरदाक्षसूत्रभषितदक्षिणपाणिद्वया कलशाऽङ्कुशकलितवामकरद्वया च ९, श्रीशीतलजिनस्याऽशोका देवी मुद्गाभा कमलवाहना चतुर्मुजा वरदपाशभासितदक्षिणपाणिद्वया फैलाङ्कुशभूषितवा मकरद्वया च १०, श्रीश्रेयांसस्य श्रीवत्सा मतान्तरेण मानवी देवी गौरशरीरा सिंहवाहना चतुर्मुजा वरदभैद्गरोद्यतदक्षिणपाणिद्वया कलशाङ्कुशप्रशस्यवामकरद्वया च ११, श्री वासुपूज्यस्य प्रवरा मतान्तरेण चण्डा देवी श्यामधामदेहा वाहवाहना चतुर्भुजा वरदशक्तियुक्त दक्षिणपाणिद्वया पुष्पगदाधृतवामहस्तयुगला च १२, श्रीविमलस्वामिनो विजया मतान्तरेण विदिता देवी स्वर्णाभा कमलवाहना चतुर्भुजा बाणपाशाश्रितदक्षिणपाणिद्वया धनुर्नागसङ्गतवामकरद्वया च १३, श्री अनन्तजितोऽङ्कुशा देवी गौरशरीरा कमलासना द्विमुजा फलककलितदक्षिणपाणिः अङ्कुशाङ्कितवामहस्ता च, मतान्तरेण चतुर्भुजा पाशासिलक्षि
१ बिडालवाहना, वरालकारव्यजीवविशेषविहारा वा. २
३ पाश ।
फलका ●
Page #54
--------------------------------------------------------------------------
________________
( ४३ ) तदक्षिणपाणियुग्मा फलकाऽङ्कुशभृद्वामहस्तद्वितया च १४, श्रीधर्मजिनस्य प्रज्ञप्तिमतान्तरेण पन्नगा कन्दर्पाख्या वा देवी गौराङ्गी मीनवाहना चतुर्मुजा कमलाङ्कशोद्भासमानदक्षिणपाणिद्वया पद्माऽभयदद्वामकरद्वया च १५, श्रीशान्तिनाथस्य निर्वाणी देवी गौरङ्गी स्मेरपङ्कजवाहना चतुर्बाहुः पुस्तकोत्पलमालिदक्षिणपाणिद्वया कमण्डलुकमलाऽलङ्कृतवामकरद्वया च १६, श्रीकुन्थुनिनेशितुरच्युता मतान्तरेण बलाख्या शासनदेवता गोरशरीरा बहिणवाहना चतुर्भुजा , बीजपूरकशूलशालिदक्षिणपाणिद्वया मुषुण्डीकमलकमनीयवामकरद्वया च १७, श्रीअरनाथस्य धारिणी देवी निलाङ्गी नलिनासना चतुमुंजा मातुलिङ्गोत्पलकलितदक्षिणपाणिद्वया पद्माक्षसूत्रभृद्वामभुजद्वया च १८ श्रीमल्लिस्वामिनो वैरोट्या देवी कृष्णवर्णा कमलासना चतुर्भुजा वरदाक्षसूत्रभृद्दक्षिणपाणिद्वया मातुलिङ्गशक्तियुक्तवामकरद्वया च १९, श्रीमुनिसुव्रतस्याऽच्छुप्ता मतान्तरेण नरदत्ता देवता गौरीङ्गी भद्रासनासीना चतुःपाणिर्वरदाक्षसूत्रसमन्वितदक्षिणपाणिद्वया मातुलिङ्गशूलशालिवामकरद्वया च २०,श्रीनमिजिनस्य गान्धारी देवी श्वेततनुहंसवाहना चतुर्भुजा वरदखड्गयुक्तदक्षिणपाणिद्वया बीजपूरशकुन्तकलितवामकरद्वया च २१, श्रीअरिष्टनेमिनोऽम्बिका देवी सुवर्ण
१ कनकरुचिः २ आचारदिनकरे त्वन्यथा. ३ कनकद्युतिः ४ कनकरुक
Page #55
--------------------------------------------------------------------------
________________
( ४४ )
वर्णा सिंहवाहना चतुर्मुजा आम्लुम्बीपाशाऽऽलम्बिदक्षिणदोर्द्वया पुत्राङकुशासक्तवामदोर्द्वया च २२,श्रीपार्श्वप्रभोः पद्मावती शासनदेवता स्वर्णाभा कुर्कुटोरगवाहना चतुर्भुजा पद्मपाशावभासिदक्षिणपाणिद्वया फलाङ्कुशाङ्कितवामभुजद्वया च २३, श्रीमद्वर्द्धमानस्वामिनः सिद्धायिका शासनाऽधिष्ठात्री देवता हरिच्छविर्गजवाहनों चतुर्भुजा पुस्तकाऽभययुक्तदक्षिणपाणिन्या बीजपुरकवल्लिकाविराजितवामहस्तद्वया चेति २४, अत्र च प्रकरणकारेण यक्षाणां देवीनां च केवलानि नामान्येवाऽभिहितानि न पुनर्नयनवदनवर्णादिस्वरूपं निरूपितं अस्माभिस्तु बहूपयोगित्वात् ग्रन्थान्तरानुसारेण किश्चित्तदीयमुखवर्णवाहनभुजप्रहरणादिस्वरूपं निरूपितमिति ॥ ५९ । ६० ॥
इदानीं ' सिद्धिट्ठाणं 'ति एकविंशं स्थानं विभणिषुराहअहावयंमि उसभो वीरो पावाइ चंप वसुपुज्जो। उज्जितम्मि उ नेमी सम्मए सेसया सिद्धा ॥ ६१ ॥
व्याख्या-अट्रेत्यादि, श्रीऋषभस्वामी अष्टापदपर्वते, श्रीवीरजिनोऽपापायां पुर्या, वासुपूज्यश्चम्पायां, 'तुः' पुनरर्थे, नेमी जिन अजितगिरौ सिद्धिसौधमध्यारुरोह, शेषाः पुनरजितादयो विंश
१ सिंहवाहना २ पाशांभोरहरुद्धवामकरद्रया ।
-
-
Page #56
--------------------------------------------------------------------------
________________
तिस्तीर्थकृतः सम्मेतशैलशिखरे सिद्धाः परमानन्दपदं प्राप्ता इति गाथार्थः ॥ ६१ ॥
साम्प्रतं यस्य येन तपसा सिद्धिस्तदर्शयन्नाहनिवाणं संपत्तो चउदसभत्तेण पढमजिणचंदो।। सेसा उ मासिएणं वीरजिणिदो य छटेणं ॥६२ ॥
व्याख्या-निव्वाणं ति, प्रथमजिनचन्द्र ऋषभश्चतुर्दशभक्तेनोपवासषट्केन निर्वाणं परमानन्दपदं संप्राप्तः, शेषा अजिताद्याः पार्श्वपर्यन्ता द्वाविंशतिर्जिना मासिकेन त्रिंशतोपवासैः, वीरजिनेन्द्रश्च षष्ठेनोपवासद्वयेनेति गाथार्थः ॥ ६२ ॥
इदानीं ये यावता परिवारेण सिद्धास्तज्ज्ञापयितुमाह- . एगागी वीरजिणो तित्तीसमुणीहि संजुओ पासो। . पंचहि सएहिं छत्तीसएहिं नेमी गओ सिद्धिं ॥६३ ॥ मल्लिसुपासा पंचहिं सरहिं छहिं वासुपुज्जजिणचंदो। । अहिं सएहिं धम्मो तिउत्तरेहिं च पउमाभो ॥६४॥ नवहि सएहिं संती छहिं सहस्सेहिं परिब्बुडो विमलो। उसह दस सत्तणंतो सेसा उ सहस्सपरिवारा ॥६५॥
Page #57
--------------------------------------------------------------------------
________________
( ४६ )
व्याख्या - एगागीत्यादि, तत्रैकाकी अद्वितीयः श्रीवीरजिनः सिद्धिं गतः, त्रयस्त्रिंशता साधुभिः सह पार्श्वप्रभुः शिवं भेजे, षट्त्रिंशदधिकैः पञ्चभिः शतैः सह नेमिजिनः सिद्धिं गतः, श्रीमल्लिस्वामी सुपार्श्वजिनश्च पञ्चभिः श्रमणशतैः समं शिवं भेजे, पञ्चभिः शतैः श्रीवासुपूज्यजिनचन्द्रः सिद्धः, श्रीधैर्मजिनोऽष्टभिः शतैः साकं परिनिर्वृत्तः, पद्मप्रभख्युत्तरैरष्टभिः शतैः सिद्धिसौधमध्यारुरोह, `श्रीशान्तिजिनस्तु नवभिः श्रमणशतैः समं मुक्तिमगात्, षड्भिः सहस्रैः परिवृतो विमलो निर्वृतिमियत्ति हम, तथा ॠषभः प्रथमतीर्थकृत् दशभिः सहस्रैः श्रेयः श्रियमशिश्रयत्, अनन्तजिज्जिनः सप्तभिः सहस्रैर्युतः परमानन्दपदं प्रपेदे, शेषाः पुनरजितसंभवाऽभिनन्दनसुमतिचन्द्रप्रभसुविधिशीतलश्रेयांसकुन्थुनाथाऽरनाथमुनिसुत्र
१ अत्र चाssवश्यक टिप्पनकाराः “ अट्ठसएणं धम्मो' त्ति अष्टोत्तरशतेन साधूनां परिवृतः धर्मः सिद्ध इत्यर्थः, ' पउमाभे तिन्नि अट्ठसय ' पद्मप्रभतीर्थकृद्विषये त्रीण्यष्टोत्तरशतानि साधूनां निवृतानीत्यवगन्तव्यं, त्रिगुणमष्टोतरशतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीति यावत्" इति व्याख्यानयन्ति, प्रवचनसारोद्धारवृहद्वत्तिकर्त्तारोऽप्येवमेव, सप्ततिशतस्थानवृत्तिनिर्मातृमतेन धर्मजिनस्याऽष्टाधिकशतेन पद्मप्रभस्याऽष्टाधिकैस्त्रिभिः शतैर्मोक्ष इति भेदो दृश्यते, अस्माभिस्तु पद्मानन्दकाव्याद्यभिप्रायेणैतत्प्रकरणप्रणेत्रभिप्रायं प्रमाणीकृत्यैवं - व्याख्यातमस्ति विरुद्धं चेत्संशोधनीयं कृपया जैनसिद्धांतविशारदैर्विद्वद्भिरिति ॥
Page #58
--------------------------------------------------------------------------
________________
(४७) तनमिजिनलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकैकसहस्रपरिवृताः सिद्धाः परिनिष्ठिताऽष्टकर्मभरा बभूवुरिति गाथात्रयार्थः ॥ ६३॥६४।६५ ॥
इदानीं शास्त्रसमाप्तिं चिकीर्षुरुपसंहन्नाहइय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहिं । चउचीसजिणवराणं असेससाहारणा भणिया ॥ ६६ ॥
व्याख्या-'इतिः' परिसमाप्तौ, श्रीऋषभादिचतुर्विंशतिजिनवराणामशेषसाधारणान्यमून्येकविंशतिस्थानानि समयसमुद्रादुद्धत्य नतु स्वमनीषया श्रीसिद्धसेनसूरिभिर्भणितानि कथितानीति गाथार्थः
इति श्रीमत्तपागच्छगगनाङ्गणदिनमणिविद्वच्चूडामणिजैनाचार्यन्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजशिष्यरत्नदक्षिणविहारिश्रीमदमरविजयमनिपुङ्गवचरणारविन्दचञ्चरीकायमानचतुरविजयमुनिप्रणीता श्रीसिद्धसेनसूरिप्रणीतै कविंशति, स्थानप्रकरणस्य श्रेयःयङ्का बोधदीपिकानामटीका समाप्तिमफाशीत् ।
Page #59
--------------------------------------------------------------------------
________________
( ४८ )
प्रशस्तिः । प्रस्फूर्जत्तपगच्छ तारकप्रथमोल्ला सनाऽहर्मणिस्तेजस्विमवरोऽजनिष्ट विजयानन्दाभिधः सूरिराट् । गोभिर्दृढक घूकसन्ततिररं यस्याऽतिखिन्ना हृदि नोर्ध्वकर्तुमलं क्षितौ स्ववदनं वादस्य तत् का कथा ? ॥१॥ तच्छिष्यः शान्तमूर्त्तिः श्रमणगणनुतः सद्गुणग्रामधामा जज्ञे विद्वद्वरः श्रीमदमर विजयो दाक्षिणात्योपकारी । कृत्वा मूर्त्तिद्विषां यो हृदयनयनयोरञ्जनं सप्रमाणं दूरीचक्रे दयालुन जिन भवामन्धतां ज्ञानवैद्यः ॥ २ ॥ तत्पादाम्भोरुहमधुकरः स्वल्पधीरेकविंश
स्थानेष्वेनां चतुर विजयो बोधिलाभाय वृत्तिम् । चक्रे वर्षे नवयनिधीन्दुममे (१९७९) वैक्रमीये विद्वलोकैर्जयतु सुचिरं शासने वाच्यमाना 11 3 11 यदर्जितं पुण्यमिमां विधाय टीकां मया तेन तनोतु वास । भवे भवेऽन्तःकरणे मदीये श्रेयः श्रियां धाम जिनेन्द्रभक्तिः ॥ श्री एकविंशतिस्थानटीकेयं बोधदीपिका । संशोध्या कृपया सद्भिर्भव्यानां बोधिदीपिका ॥ ४ ॥
समाप्ता
Page #60
--------------------------------------------------------------------------
________________
जिननाम. | ऋषभ १ | अजित २ | संभव
३ अभिनंदन ४ सुमति ५ | पनप्रभ६
धनुः
च्यवनविमान | सर्वार्थसिद्ध | विजयवि.
उपरि. ग्रैवे.
जयंतवि. | जयंतवि. उपरि. अवे.
नीचले वि. जन्मनगरी ।
विनीता
__ अयोध्या श्रावस्ती विनीता । कौशलपुर । कौशांबी पितानाम नाभिकुलकर जितशत्रु जितारि संवरराजा । मेघ राजा | धर राजा मातानाम मरुदेवा विजया सेना
सिद्धार्था
मंगला सुसीमा जन्मनक्षत्र | उत्तराषाढा रोहिणी मृगशिरः । पुनर्वसू
मघा
चित्रा जन्मराशी
मिथुन मिथुन सिंह कन्या लञ्छन वृषभ - गज
अश्व । कपि । क्रौंच कमल देहमान ५०० धनुः । ४५० धनुः । ४०० धनुः | ३५० धनुः | ३०० धनुः | २५० धनुः सर्वायुः ८४ लाख पूर्व७२ ला. पू.६० ला. पू.५० ला. पू.४० ला. पू. ३० ला. पू. देहवर्ण __पीतवर्ण | पीत पीत पीत । पीत । रक्त अंतर . ५० ला. को. ३० ला. को.१० ला. को. ९ ला. को. ९० हजा. को.
सागरोपम | सागरोपम | सागरोपम । सागरोपम | सागरोपम
"
दिक्षा | राज्य करी | राज्य करा । राज्य करी राज्य करी | राज्य करी | राज्य करी
विवाह करी । विवाह करी | विवाह करी | विवाह करी | विवाह करी | विवाह करी ४ ह. साथे हजार साथे | हजार साथे | हजार साथे | हजार साथे | हजार साये विनीतामां | जन्मनगरे । जन्मनगरे । जन्मनगरे । जन्मनगरे । अन्मनगरे
Page #61
--------------------------------------------------------------------------
________________
जिननाम | ऋषभ
१ | अजित २ | संभव
३ अभिनंदन
४ सुमतिनाथ ५/ पद्मप्रभ ६
दीक्षातपः | छठ-तप करी षष्ठ तपः । षष्ठ तप करी छठ तप करी नित्यभक्त | छठ तप करी पारणा श्रेयांसना हाथे ब्रह्मदत्तना हाथे सुरेंद्रदत्तना हाथे इंद्रदत्तना हाथे पद्मना हाथे । सोमदेवथी
ईक्षरसथी | परमानथी परमान्नथी | परमान्नथी । "परमान्नथी | परमान्नथी
वर्षना अंते | बीजे दिने बीजे दिवसे । बीजे दिवसे । बीजे दिवसे | बीजे दिवसे ज्ञानस्थान | पुरिमताले प्रव्रज्यास्थाने प्रव्रज्यास्थाने दीक्षास्थाने दीक्षास्थाने । दीक्षास्थाने १५ ज्ञानतप | अट्ठम तपथी छठ भक्त । छठ भत्त । छठ भत्त छठ भत्त | छठ भत्त चत्यवृक्ष | न्यग्रोधवृक्ष । सप्तवर्ण
शाल | प्रियंगु प्रियंगु छत्राभ १६. गणधरमान । ८४
९५ १०२
११६ १००
१०७ साधुसंख्या | ८४ हजार १ लाख बे लाख त्रण लाख ३ ला. २० रु.३ ला. ३० ह. आर्यासंख्या | ३ लाख ३ला. ३०ह. ३ला. ३६ह.६ ला.३० ह./५ ला. ३० ह.४ ला. २० ह. यक्षनाम । गोमुख महायक्ष । त्रिमुख | ईश्वर तंबुरु कुसुम यक्षणीनाम चक्रेश्वरी अजिता । दुरितारिका
| महाकाली श्यामा सिद्धिस्थान अष्टापद पर्वत सम्मेत शिखर सम्मेत शिखर सम्मेत शैल | सम्मेत शिखर सम्मेत शैले
सिद्धितप १४ भक्त तप मासिक तप । मासिक तप | मासिक तप मासिक तप | मासिक तप सिद्धिपरिवार | १० ह. साथे | सहन साथे | सहस्र साथे | सहस्र साथे । सहस्र साथे । ८०३. साथे
اه اه اه اه
जा
काली
का ।
Page #62
--------------------------------------------------------------------------
________________
जिननाम
१ च्यवन विमान
जन्मनगरी
पितानाम
२
३
૪ मातानाम
५
७
८
९
११
१२
जन्मनक्षत्र
जन्मराशि
लञ्छन
देहमान
सर्वायुः
देवर्ण
जिनांतर
दीक्षा
""
99
""
सुपार्श्व ७ चंद्रप्रभ ८
मध्यमै. त्रिकनुं
उपरलं.
वाराणसी
प्रतिष्ठ
पृथिवी
विशाखा
वैजयंत
चंद्रपुरी
महासेन
लक्ष्मणा
अनुराधा
वृश्चिक
चंद्र
१५० धनुः
तुला
स्वस्तिक
२०० धनुः
२० ला. पू. १० ला.
स्वर्णवर्ण
श्वेत
९०० कोटी सागरोपम
९ हजार को. सागरोपम
पू.
राज्य करी
राज्य करी
हजार सा जन्मनगरे
विवाह करी | विवाह करी हजार साथे जन्मनगरे
सुविधि ९
आनतवि.
काकंदी
सुग्रीव
रामा
मूल
धनुः
मकर
१०० धनुः
२ ला . पू.
श्वत
९० कोटी सागरोपम
राज्य करी
विवाह करी हजार सा
जन्मनगर
शीतल १०
प्राणतदे.
भद्दिलपुर
दृढरथ
नंदा
पूर्वाषाढा
धनुः
श्रीवत्स
९० धनुः
१ ला . पू.
पीत
९ कोटी सागरोपम
राज्य करी विवाह करी हजार सा जन्मनगरे
श्रेयांस ११ वासुपूज्य १२
अच्युतवि.
प्राणतवि.
सिंहपुर
चंपापुरी
विष्णु
वसुपूज्य
विष्णुदेवी
जया देवी
श्रवण
शतभिषा
कुंभ
मह
मकर
खड्गि
८० धनुः
७०
८४ लाख वर्ष ७२
पीत
६६ला. २६ह. १०० वर्ष हीन सा. को. कोटी
राज्य करी विवाह करी
हजार सा
जन्मनगरे
धनुः
ला. वर्ष
रक्त
५४ सागर
कुमारा
विवाह करी
६०० साथै
जन्म नगरे
( ३ )
Page #63
--------------------------------------------------------------------------
________________
जिननाम सुपार्श्वनाथ ७ चंद्रप्रभ ८ विधिनाथ ९ शीतलनाथ १० श्रेयांसनाथ ११ वासुपूज्य १२
८८
3318RIER
दीक्षातपः | छठ तप करी छठ तप करी | छठ तप करी | छठ तप करी छठ तप करी | चउत्थ भत्त पारणा | महेंद्रना हाथे सोमदत्तना हाथे पुष्पना हाथे पुनर्वसूथी नंदना हाथे सुनंदना हाथे
परमान्नथी । परमान्नथी । परमान्नथी । परमान्नथी | परमान्नथी । परमानथी
बीजे दिवसे बीजे दिवसे | बीजे दिवसे | बीजे दिवसे | बीजे दिवसे | बीजे दिवसे ज्ञानस्थान दीक्षास्थाने दीक्षास्थाने | दिक्षास्थाने | दीक्षास्थाने दीक्षास्थाने दीक्षास्थाने ज्ञानतपः छठ भत्त । छठ भत्त छठ भत्त छठ भत्त छठ भत्त चउत्थ भत्त चैत्यवृक्ष शिरीष
नाग मल्लिका | प्रियंगु | तिंदुक पाडल गणधरमान
८१ ७२
६६ साधुसंख्या । ३ लाख | अढी लाख | बे लाख एक लाख | ८४ हजार | ७२ हजार आर्यासंख्या ४ला. ३०ह. ३ला. ८०ह. १ला. २०ह १ला. उपर ६१ ला. ३ ह. १ लाख. यक्षनाम मातंग विजय । अजित
ब्रह्मा मनुज
सुरकुमार यक्षिणीनाम । शांता । ज्वाला सुतारा अशोका | श्रीवत्सा प्रवरा २१ सिद्धिस्थान | सम्मेत शैले । सम्गेत शैले | सम्मेत शैले | सम्मेत शेले | सम्मेत शेले | चंपापुरी
सिद्धितप । मासक । मासिक । मासिक मासिक | मासिक | मासिक सिद्धिपरिवार | ५ सो साथे | हजार साथे | हजार साथे
साथै | हजार साथे | हजार साथे | हजार साथे | हजार साथे | ६ सो साथे
-
-
मि
Page #64
--------------------------------------------------------------------------
________________
जिननाम. | विमल १३ । | अनंत १४ धर्मनाथ १५ शांतिनाथ १६ कुंथुनाथ १७ | भरनाथ १८
|
सुव्रता
|m-17||2|3|1
हरिण
(५
च्यवनविमान | सहस्रार वि. प्राणतवि. | विजयवि. स.र्थिसिद्धि सर्वार्थसिद्धि । सर्वाथसिद्धि जन्मनगरी । कांपिल्यपुर अयोध्या रत्नपुर हस्तिनागपुर गजपुर
गजपुर पितानाम कृतवर्मा सिंहराजा भानु विश्वसेन
सुदर्शन मातानाम श्यामा सुयशाः अचिस
देवी | जन्मनक्षत्र उत्तराभाद्रपद रेवती
पुष्य भरणी कृत्तिका रेवती जन्मराशी मीन मीन कर्क
मेष
मीन लञ्छन शकर श्येन वज्र
छाग नंदावर्त देहमान | ६० धनुः । ५० धनुः । ४५ धनुः । ४० धनुः | ३५ धनुः । ३० धनुः सर्वायुः ६० ला. वर्ष ३० ला. वर्ष १० ला. वर्ष १ ला. वर्ष ९५ ह० वर्ष ८४ ह. वर्ष देहवर्ण
पीत पीत पीत | पीत पीत पीत जिनांतर । ३० सागर ९ सागरोपम ४ सागरोपम | त्रिभागहीन | पल्योपमार्द्ध १ हजार कोटी
३ सागरोपम
वर्षन्यून पल्यो
| पम चतुर्भाग राज्य करी । | राज्य करी । राज्य करी | राज्य करी | राज्य करी | राज्य करी विवाह करी । विवाह करी । विवाह करी विवाह करी । विवाह करी । विवाह करी हजार साथे | हजार साथे । हजार साथे | हजार साथे | हजार साथे | हजार साथे जन्मनगरे । जन्मनगरे । जन्मनगरे । जन्मनगरे । जन्मनगरे । जन्मनगरे
5
.
.
Page #65
--------------------------------------------------------------------------
________________
दीक्ष
जंबू
- दधिपर्ण
१६
जिननाम विमल १३ अनंतनाथ १४ धर्मनाथ १५ शांतिनाथ १६ कुंथुनाथ १७ अरमाथ १८ दीक्षातप: छठ तप करी छठ तप करी छठ तप करी | छठ तप करी छठ तप करी | छठ तप करी पारणा जयना हाथे विजयना हाथे धमसिंहना हाथेसुमित्रना हाथे व्याघ्रसिंहना अपराजित हाथे
परमान्नथी । परमान्नथी । परमान्नथी । परमानथी हाथे परमानथी परमान्नथी
बीजे दिवसे । बीजे दिवसे | वीजे दिवसे | बीजे दिवसे बीजे दिवसे | बीजे दिवसे ५ ज्ञानस्थान
। दिक्षास्थाने | दीक्षास्थाने | दीक्षास्थाने | दीक्षास्थाने ज्ञानतपः
छठ भत्त छठ भत्त छठ भत्त | छठ भत्त । छठ भत्त । छठ भत्त चैत्यवृक्ष
अश्वत्थः
| नंदीवृक्षः तिलक चंपक गणधर ५७ ५०
। ३५ साधुसंख्या ६८ हजार ६६ हजार ६४ हजार | ६२ हजार ६० हजार ५० हजार आर्यासंख्या | १ला. ८०० ६२ हजार ६२ ह. ४०० ६१ ह. ६०८६० ह. ६०० ६० हजार यक्षनाम षण्मुख पाताल किन्नर
___गंधर्व यःद्रनामा देवीनाम | विजया अंकुशी । प्रज्ञप्ति । निर्वाणी । अच्युता धरणी २१ सिद्धिस्थान | सम्मेत शैले | सम्मेत शैले| सम्मेत शैले | सम्मेत शैले। सम्मेत शैले। सम्मेतशैले
सिद्धितपः | मा सक मासिक मासिक - मासिक मासिक - मासिक सिद्धिपरिवार | ६ ह. साथे ७ हजार साथे ८०० साथे | ९०० साथे । हजार साथे | हजार साथे
29
Page #66
--------------------------------------------------------------------------
________________
जिननाम मल्लिनाथ १९ मुनिसुव्रत २० नमिनाथ २१ नेमनाथ २२ पार्श्वनाथ २३ श्रीवर्धमान २४
१ च्यवन विमान
जयंतवि.
अपराजित प्राणतकल्प
अपराजित
जन्मनगरी पितानाम
मिथिला
मिथिला कुंभ
सौर्य पुर
विजय
समुद्रविजय
- मातानाम
प्रभावती
शिवा
जन्मनक्षत्र
अश्विनी
चित्रा
जन्मराशि
मेष
कलश
२
३
४
७
८
९
०
११
१२
लञ्छन
देहमान
सर्वायुः
देवर्ण
जिनांतर
दीक्षा
""
39
""
राजगृह
सुमित्र
पद्मा
श्रवण
मकर
कच्छप
२५ धनुः
२० धनुः
५५ ६० वर्ष ३० ६० वर्ष
नीलवर्ण
कुमार, अपरिणीत ३०० स्त्री अने ३०० पुरुष
जन्मनगरे
१५ धनुः १० ६० वर्ष
श्याम
पीत
१ हजार को. ५४ लाख वर्ष ६ ला वर्ष
वर्ष
वप्रा
अश्विनी
मेष
नीलोत्पल
राज्य करी विवाह करी सहस्रसंगे जन्मनगरे
राज्य करी विवाह करी हजार साथे जन्मनगरे
कन्या
शंख
१०. धनुः १ ६० वर्ष
श्याम
५ लाख वर्ष
कुमार अविवाहित
सहस्र साथे द्वारिकामां
प्राणत
वाराणसी
अश्वसेन
वामा
विशाखा
तुला
सर्प
९ हाथ
१०० वर्ष
नील
८३ हजार ७५० वर्ष अधिक
कुमार
विवाह करी ३०० साधे
जन्मनगरे
प्राणत
क्षत्रियकुंड ग्राम
सिद्धार्थनृप
त्रिशला
उत्तराफाल्गुनी
कन्या
सिंह
७ हाथ
७१ वर्ष स्वर्णवर्ण
२५० वर्ष
कुमारा विवाह करी
एकाकी जन्मनगरे
v)
Page #67
--------------------------------------------------------------------------
________________
जिननाम पछिनाथ १९,मुनिसुव्रत २० नमिनाथ २१/नेमिनाथ २२ पार्श्वनाथ २३ महावीर २४
चैत्यवृक्ष
214
दीक्षातपः अष्टम तपः । षष्ठ तपः षष्ठ तप करी छठ तप करी अट्ठम तप | छठ तप करी: पारणा विश्वसेनना हाथे ब्रह्मदत्तना हाथे दिन्नना हाथे वरदिन्नना हाथे धन्यना हाथे बहुलविप्रनाहाथे|
परमानथी । परमान्नथी । परमानथी । परमान्नथी । परमान्नथी । परमान्नथी ।
बीजे दिवसे । बीजे दिने बीजे दिवसे । बीजे दिवसे | बीजे दिवसे बीजे दिवसे ज्ञानस्थान । दीक्षास्थाने दीक्षास्थाने । दीक्षास्थाने | दीक्षास्थाने । दीक्षास्थाने जुवा नदी ज्ञानतपः अष्टमांते | षष्ठतपोंते । छठ भत्त | अष्टमांते अष्टमाऽन्ते । छठ भत्त अशोक चंपक बकुल
वेतस धववृक्ष शालवृक्ष १६ गणधरमान
१८
१८ १०
११ साधुसंख्या | ४० हजार ३० हजार २० हजार | १८ हजार | १६ हजार १४ हजार आर्यासंख्या | ५५ हजार ५० हजार । ४१ हजार | । ४० हजार | ३८ हजार ३६ हजार यक्षनाम कूबर
वरुण भृकुटिनामा
वामन यक्षणीनाम
दत्ता गांधारी
पद्मावती सिद्धायिका सिद्धिस्थान | सम्मेत शैले । सम्मेत शले | सम्मेत शैले | ___ गिरनार सम्मेत शिखर| पावापुरी सिद्धितपः । मासिक | मासिक मासिक मासिक मासिक छठ तपथी सिद्धिपरिवार ५०० साथे ! ह साथे
हजार साथे ५३६ साथे ३३ मुनि साथे एकाकी
मातंग
वैरोट्या
Page #68
--------------------------------------------------------------------------
________________
11 2: 11
श्रीमद्विजयानन्दसूरिपुरन्दरचरणेन्दिन्दिवराभ्यां नमो नमः |
श्रीमदमर विजय मुनिवर्य शिष्याणुचतुर विजयमुनिप्रणीतानि
पञ्चदशतिथी चैत्यवन्दनानि ।
अथप्रतिपत्यवन्दनम् ॥ १ ॥
श्रेयः श्रियां पात्रमपास्तकर्मा श्री कुन्थुनाथो जिन आर मोक्षम् । यस्यां तिथौ मात्रमासि कृष्णे सुखानि सा नः प्रतिपत्तनोतु ॥ १ ॥
यस्यां दश क्षेत्र जिनेश्वराणां कल्याणकत्रिंशदरं बभूवुः । जिनेन्द्रपादाम्बुज भक्तिभाजां सुखानि सा नः प्रतिपत्तनोतु ॥ २ ॥
यस्यां स्नेहनिबन्धने विगलिते श्रीवीरतीर्थेशित - र्ज्ञानं केवलमिन्द्रभतिगणभृत् प्रातः समासेदिवान् । एकत्त्वं हृदि भावयन्नसुमतां शुक्ले दले कार्त्तिके
श्रेयः श्रीनिवहाय नः प्रतिपदत्वेषा सदा सत्तिथिः ॥३॥
Page #69
--------------------------------------------------------------------------
________________
(२)
अथ द्वितीयाचैत्यवन्दनम् ॥ २॥ श्रेयःश्रियां वसतिवेश्म जिनोपदिष्टा
दुष्कर्ममर्मभिदुरा भविदेहभाजाम् । याऽऽनन्दमङ्गलकरी वृजिनौघहन्त्री
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥१॥ जन्माऽभिनन्दनजिनः समवाप माघ
शक्लेऽथ केवलमवाप च वासुपूज्यः । यस्यां तपस्यधवले च्यवनं तथाऽरः
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥२॥ यस्यां च माधवशितौ विगताष्टकर्मा
श्रीशीतलो जिनपतिः समवाप मोक्षम् । लेभे नभःसितदले सुमतिश्च्युतिं च
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥३॥ इत्याद्यनेकजिनराट्च्यवनादिकानि
कल्याणकानि दुरितौघविना कानि । यस्यां बभूवुरनिशं मिनभक्तिभानां
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥४॥
Page #70
--------------------------------------------------------------------------
________________
( ३ )
या धर्मद्वितयं समुन्नयति च प्राणस्पृशां बन्धनद्वन्द्वं ध्वंसयते च दुर्गतियुगद्वारागलासन्निभा । दुर्ध्यानद्वितयं भिनत्ति विमलध्यानद्वयं पुष्यति श्रेयः श्रीनिचयं दिशत्वनुदिनं सा नो द्वितीया तिथिः ॥५॥
अथ तृतीया चैत्यवन्दनम् ॥ ३ ॥
चैत्रार्जुने दुस्तपसेतघातिर्ज्ञानं ययौ कुन्थुजिनोऽथ यस्याम् । श्रेयांसमुक्तिर्नभसोऽसि च सा नस्तृतीया तनुतातिथिः शम् ॥ १॥ माघार्जुने श्रीविमलस्य जन्म श्रीधर्मनाथस्य च यत्र जज्ञे । ऊर्जार्जुने श्रीसुविधिर्जिनोऽभूत् सा नस्तृतीया तनुतात्तिथिः शम्॥२॥
दुश्यात्रितयं भिनत्ति विमलं लेश्यात्रयं पुष्यति
दुःशल्यत्रितयं विनाशयति या पुष्णाति गुप्तित्रयम् । त्रैलोक्यापद प्रदानचतुरा भव्याङ्गभाजां शुभा
श्रेयः श्रीततिमातनोतु नितरां सा नस्तृतीया तिथिः ॥ ३॥
अथ चतुर्थीचैत्यवन्दनम् ॥ ४ ॥
श्रेयः श्रियां धाम जगाम यत्र ज्ञानं च्युतिं मध्वसिते च पार्श्वः । तपस्यशुक्ले च्यवनं च मल्लिः सा नश्चतुर्थी शिवतातयेऽस्तु ॥ १॥
Page #71
--------------------------------------------------------------------------
________________
(8)
माघार्जुने श्रीविमलस्य दीक्षाऽभिनन्दनो राधसिते च्युतश्च । च्युतः शुचौ कृष्णदले वृषाङ्कः सा नश्चतुर्थी शिवतातयेऽस्तु ॥२॥
दूरीकृत्य चतुष्कषायनिचयं संज्ञाचतुष्कागडं
छित्वा घातिचतुष्टयीं च विमला या नाशयित्वाऽङ्गिनाम् ।
दत्ते देवचतुर्निकायमहितां मुक्तिं च भद्रङ्करां
श्रेयः श्रीततिमातनोतु नितरां सा नश्चतुर्थी तिथिः ॥३॥
॥ अथ पञ्चमीचैत्यवन्दनम् ॥ ५ ॥
श्रेयः श्रियां दानविधानदक्षा कल्याणकैस्तीर्थकृतां वलंक्षा । या पापहर्त्री भविनां सुकृत्यैः सा पञ्चमी नस्तिथिरस्तु भत्यै ॥१॥ चैत्रार्जुनेऽभूद जितस्य यस्यां श्रीसम्भवाऽनन्तजितोश्च मोक्षः । चन्द्रप्रभो मध्वसिते च्युतश्च सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥२॥
यत्राऽभवन्माधवकृष्णपक्षे श्री कुन्थुनाथस्य जिनस्य दीक्षा | ज्येष्ठार्जुने धर्मजिनस्य मुक्तिः सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥३॥
नभःसिते यत्र च नेमिजन्मोजें सम्भवः श्यामदले जिनोऽभूत् । जन्माऽऽप मार्गे सुविविश्च कृष्णे सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥ ४ ॥
Page #72
--------------------------------------------------------------------------
________________
( ५ )
पञ्चेषु द्विपञ्चवक्त्रसदृशा या प्राणिनां पञ्चमज्ञानोल्लासकरी वशं नयति या पञ्चेन्द्रियार्थव्रजम् । या पञ्चाssवरोधनातिचतुरा पञ्चप्रमादापहा श्रेयः श्रीततिमातनोतु नितरां सा पञ्चमी नस्तिथिः ||५||
अथ षष्ठीचैत्यवन्दनम् || ६ ॥
श्रीशीतलो राधशितौ च्युतोऽर्हन् श्रेयांसनाथोऽप्यथ शुक्रकृष्णे । वीरच्युतिर्यत्र शुचौ वलक्षे श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥ १ ॥ नमः सिते नेमिजिनस्य दीक्षा मार्गासितेऽभूत् सुविधेव यस्याम् । पद्मप्रभो माघशितौ च्युतश्च श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥२॥ ज्ञानी सुपार्श्वोऽथ तपस्यकृष्णे पौषार्जुनेऽभूद्विमोऽपि तद्वत् । यस्यां परिज्ञातसमस्तभावः श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥ ३ ॥
अथ सप्तमाचैत्यवन्दनम् ॥ ७ ॥
श्रेयःश्रियां सद्मनि यत्र जज्ञे धर्मच्युतिर्माधवशुक्लपक्षे । आषाढकृष्णे विमलः शिवेऽगात् सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥ १ चन्द्रप्रभो मोक्षगान्नभस्यकृष्णे च्युतः शान्तिजिनोऽपि यस्याम् । नभोऽसितेऽनन्तजिनच्युतिश्च सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥२॥
2
Page #73
--------------------------------------------------------------------------
________________
(६) चन्द्रप्रभो ज्ञानमवाप यत्र मोक्षं सुपार्श्वश्च तपस्यकृष्णे । श्रेयःश्रियं प्राप नतामरेन्द्रः सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥३॥
अथाऽष्टमीचैत्यवन्दनम् ॥ ८॥
श्रेयःश्रियां धाम तपस्यशुक्ले श्रीसम्भवस्य च्यवनं तु यस्याम् । नेमिः शिवोऽगाच्छूचिशुक्लपक्षे सैपाऽष्टमी स्ताच्छिवशर्मदा नः ॥१॥
चैत्रासिते नाभिनरेन्द्रसूनोर्यस्यां जनिः शर्मकरी च दीक्षा । जन्माऽजितो मावसिते प्रपन्नः सैषाऽटमी स्ताच्छिवशर्मणे नः ॥२॥ भेजे शिवं माधवशुक्लपक्षेऽभिनन्दनः श्रीसुमति निं च । ज्येष्ठासिते सुव्रतजन्म यत्र सैषाऽष्टमी स्ताच्छिवशर्मदा नः ॥३॥
नभोऽस्तेि श्रीनमिनाथजन्म नभःसिते यत्र च पार्श्वमुक्तिः । च्युतः पार्थश्च नभत्यकृष्णे सैपाऽष्टमी स्त च्छिवशर्मदा नः ।।४।। इत्यं तीर्थकृतामबाध्यवचसा छिन्नाष्टदुष्कर्मणां
पूता ज्ञानवतां सुराचनभृतां जन्मादिकल्याणकैः । उद्यद्भक्तिजुषां विशुद्धतपसां सत्तीर्थयात्रादिषु
श्रेयःश्रीततिमातनोतु नितरां सैषाऽष्टमी नस्तिथिः ॥५॥
Page #74
--------------------------------------------------------------------------
________________
अथ नवमीचैत्यवन्दनम् ॥९॥ श्रेयःश्रियां धाम मधोर्वलक्षे मोक्षं प्रपन्नः सुमतिर्जिनेन्द्रः । यस्यां स वैशाखसिते च दीक्षांसा नस्तिथिः स्तानवमी सुखाय ॥१॥ ज्येष्ठेऽसिते मोक्षमतीतदोषः शिवाय यस्यां मुनिसुव्रतोऽर्हन् । श्रीवासुपूज्यश्च्यवनं च शुभ्रे सा नस्तिथिः स्तानवमी सुखाय ॥२॥ आषाढकृष्णे नमिनाथदीक्षा नभोऽसिते कुन्थुनिनच्युतिश्च । नभस्यशुक्ले सुविधिः शिवेऽगात् सा नस्तिथिः स्तान्नवमी सुखाय ॥३॥ पौषार्जुने ज्ञानमवाप शान्तिर्दिक्षां जिनो माघसितेऽजितश्च । तपस्यकृष्णे सुविधिश्च्युतोऽर्हन् सा नस्तिथिः स्तान्नवमी सुखाय ॥४॥
इत्यं सद्गुणभाननं जिनवरा यस्यां स्वजन्मच्युति___ दीक्षाज्ञानशिवश्रियं त्रिभुवनानन्दप्रदां लेभिरे । नृणां यत्तपसा नवाऽपि निधयः पादे लुठन्त्यञ्जसा
श्रेयःश्रीततिमातनोतु नवमी सा नस्तिथिः सर्वदा ॥५॥
अथ दशमीचैत्यवन्दनम् ॥ १० ॥ श्रीवीरदीक्षा मृगशीर्षकृष्णे मार्गाऽर्जुनेऽरस्य जनिः शिवं च । पौषाऽसिते पार्वजनिश्च यस्यां सा श्रेयसे स्तादशमी तिथिनः ॥१॥
Page #75
--------------------------------------------------------------------------
________________
श्रीवर्द्धमानश्चरमो जिनेन्द्रोऽभूत् केवली माधवशुक्लपक्षे । वैशाखकृष्णे नमिराप मोक्षं सा श्रेयसे स्ताद्दशमी तिथिनः ॥२॥ दशप्रकारं मुनिराजधर्म पुष्णाति याऽसंवरभेददक्षा । मिथ्यात्त्वभेदांश्च दशाऽपि हन्ति सा श्रेयसे स्तादशमी तिथिनः ॥३॥
अथैकादशीचैत्यवन्दनम् ॥ ११ ॥ श्रेयःश्रियां मन्दिरमिन्दिरालीलीलालयं कर्ममहीध्रवज्रम् । प्रोक्ता हितायाऽङ्गभृतां जिनैर्या सैकादशो नो वितनोतु मंद्रम् ॥१॥ यस्यां मधुश्वेतदले विघातिर्ज्ञानं प्रपेदे सुमतिर्जिनेन्द्रः । पद्मप्रभो मोक्षमशुभ्रमार्गे सैकादशी नो वितनोतु भद्रम् ॥२॥ श्रीमल्लिनाथो मृगशीर्षशुक्ले जनि च दीक्षामरमल्लिनाथौ । ज्ञानं श्रितौ मल्लिनमी च यस्यां सैकादशी नो वितनोतु भन्द्रम् ॥३॥ पौषासिते पार्श्वजिनस्य दीक्षा पौषार्जुने ज्ञानमितोऽजितश्च । तपस्यकृष्णे ऋषभो निनोऽभूत् सैकादशी नो वितनोतु मन्द्रम् ॥४॥ कृत्वैकादश वत्सरान् भवभृतो यस्यास्तपो निर्मल
न्यायोपार्जितया श्रिया विदधते पूर्णे तदुद्यापनम् । भक्त्यैकादश लेखयन्ति चतुरैरेकादशाङ्गप्रतीः
श्रेयःश्रीतातमातनोतु नितरां सैकादशी नस्तिथिः ॥५॥
Page #76
--------------------------------------------------------------------------
________________
(९) अथ द्वादशीचैत्यवन्दनम् ॥१२॥ श्रेयःश्रियां भर्तुरभीष्टदातुः शुक्रे सुपार्श्वस्य जनिर्वलक्षे । राधाजुने श्रीविमलच्युतिश्च सा द्वादशी नोऽस्तु तिथिः शिवाय ॥१॥ नेमिच्युतिः कार्तिककृष्णपक्षे पद्मप्रभस्यापि जनिश्च यस्याम् । उर्जार्जुने ज्ञानमरः प्रपन्नः सा द्वादशी नोऽस्तु तिथिः शिवाय ॥२॥ माघासिते शीतलजन्मदीक्षेऽभिनन्दनो माघसितेऽनगारः । चन्द्रप्रभः पौषशितौ प्रसूतः सा द्वादशी नोऽस्तु तिथिः शिवाय ॥३॥ मल्लिः शिवं सुव्रत आप दीक्षां सिते तपस्येऽप्यसिते जिनोऽभूत् । श्रेयांसजन्माऽपि तपस्यकृष्णे सा द्वादशी नोऽस्तु तिथिः शिवाय ॥४॥ नम्रद्वादशकल्पवासवनता जन्मादिभाजो जिना
यस्यां द्वादश सद्वतानि गृहिणां नाशाय दुष्कर्मणाम् । भिक्षूणां प्रतिमास्तथा वरतपोभेदाञ्जगुर्दादश
श्रेयःश्रीततिमातनोतु नितरां सा द्वादशी नस्तिथिः ॥५॥
अथ त्रयोदशीचैत्यवन्दनम् ॥ १३ ॥ चैत्रार्जुनेऽपश्चिमतीर्थभर्तुर्वीरस्य यस्यां जननं बभूव ।। श्रेयांसदीक्षा च तपस्यकृष्णे त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥१॥
Page #77
--------------------------------------------------------------------------
________________
( १० ) वैशाखकृष्णे समवाप यस्यामनन्त जित्तीर्यपतिस्तु जन्म । वैशाखशुक्लेऽप्यजितश्वयुतोऽर्हन् त्रयोदशी साऽस्तु तिथिः श्रिये नः २ ज्येष्ठासिते जन्म शिवं च शान्तेः सुपार्श्वदीक्षाऽप्यथ शुक्रशुक्ले । माघासिते श्रीवृषभाङ्कमोक्षः त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥ २ ॥ पद्मप्रभः कार्त्तिककृष्णपक्षे दीक्षां ललौ त्यक्तगृहिप्रपञ्चः । पौषासिते प्रव्रजितश्च चन्द्रस्त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥४ ॥ माघार्जुने धर्मजिनस्य दीक्षाऽभूद्यत्र कल्याणकरी जनानाम् । श्रेयः श्रियामद्भुतमेकमोकस्त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥५॥ अथ चतुर्दशी चैत्यवन्दनम् ॥ १४ ॥
वैशाखकृष्णे सुखदायि यत्राऽनन्तो व्रतं ज्ञानमपि प्रपेदे | श्रेयः श्रियां धाम जनिं च कुन्थुस्तिथिः श्रिये साऽस्तु चतुर्दशी नः १ आषाढशुक्ले विगताष्टकर्मा श्रीवासुपूज्यः शिवमाप यस्याम् । ज्येष्ठासिते शान्तिजिनश्च दीक्षां तिथिः श्रिये साऽस्तु चतुर्दशी नः २ श्रीशीतलो ज्ञानमवाप कृष्णे पौषेऽथ शुक्लेऽप्यभिनन्दनश्च । मार्गार्जुने सम्भवजन्म यत्र तिथिः श्रिये साऽस्तु चतुर्दशी नः ॥३॥ जगाम यत्राभिनवार्कतेजाः श्रीवासुपूज्यो जननं जिनेन्द्रः । तपस्यकृष्णेऽमरवृन्दवन्द्यस्तिथिः श्रिये साऽस्तु चतुर्दशी नः ॥ ४ ॥
Page #78
--------------------------------------------------------------------------
________________
(११) आत्मानन्दविधायिनी मवभृतां कल्याणसम्पादिनी
दुष्कर्मोंधविनाशिनी च निविडध्वान्तावलिध्वंसिनी। या मुक्तेरभिलाषिभिश्व चतुरैः सेव्यामरैर्मानवैः श्रेयाश्रीततिमातनोतु नितरां सा नश्चतुर्दश्यरम् ॥ ५ ॥
अमावसीचैत्यवन्दनम् ॥ श्रेयःश्रीणां राजिभिर्वर्द्धमानस्तीर्थाधीशः कार्तिके वर्द्धमानः । मोक्षं लेभे शाश्वतानन्दधाम साऽमावास्या सत्तिथिनः श्रिये स्तात् १ ज्ञानी जज्ञे श्रीसमुद्रावनीशवंशक्षीराम्भोधिवृद्धिक्षपेशः । नेमिर्यस्यामाश्विने विश्वपूज्यः साऽमावास्या सत्तिथिनः श्रिये स्तात् २ माघे मासे घातिकर्मण्यतीते श्रीश्रेयांसः केवली यत्र जज्ञे । दीक्षामापद्वासुपूज्यस्तपस्ये साऽमावास्या सत्तिथिनः श्रिये स्तात् ३
__ अथ पूर्णिमाचैत्यवन्दनम् । पद्मप्रभो ज्ञानमवाप चैत्रे श्रीसुव्रतोऽर्हन्नभसि च्युतश्च । नमिच्युतिश्चाश्विनमासि यस्यां सा पूर्णिमा नः श्रियमातनोतु ॥१॥ दीक्षां प्रपेदे मृगशीर्षमासे श्रीसम्भवस्तीर्थपतिस्तु यस्याम् । केवल्यभूद्धर्मजिनस्तु पौषे सा पूर्णिमा नः श्रियमातनोतु ॥२॥ श्रेयःश्रीणां धाम कल्याणकानि यस्यामित्यादीनि तीर्थङ्कराणाम् । वर्षे सव्ये भारते जज्ञिरेऽत्र सा शं पुष्यात् पूर्णिमा सत्तिथिनः ३
Page #79
--------------------------------------------------------------------------
________________
( १२ )
अथ प्रशस्तिः ।
प्रस्फूर्जत्तपगच्छतारकपथप्रोल्लासनाऽहर्मणि
'स्तेजस्वि प्रवरोऽजनिष्ट विजयानन्दाभिधः सूरिराट् । गोभिर्दूण्ढकधूकसन्ततिररं यस्याऽतिखिन्ना हृदि
नोवकर्तुमलं क्षितौ स्ववदनं वादस्य तत् का कथा ? ॥१॥ तच्छिष्यः शान्तमूर्त्तिः श्रमणगणनुतः सद्गुणग्रामधामा
जज्ञे विद्वद्वरः श्रीमदमरविजयो दाक्षिणात्योपकारी । कृत्वा मूर्त्तिद्विषां यो हृदयनयनयोरञ्जनं सप्रमाणं दूरीच दयालुर्घनवृजिनभवामन्धतां ज्ञानवैद्यः ॥२॥ तत्पादाम्भोरुहमधुकर व्रात सब्रह्मचारी
स्वल्पप्रज्ञश्चतुरविजयः संयमी ज्ञानभक्त्या । एताश्चक्रे नवहयनिधीन्दुप्रमे वैक्रमेऽदे
मार्गे शुक्ले शिवमिततिथौ संस्तुतीः सत्तिथीनाम् ॥३॥
समात
Page #80
--------------------------------------------------------------------------
________________ හිකෙලිලෝලෝගහලාශwශලල ලෝහලේ ශලකර්ම