________________
(३)
विंशतितीर्थकृतामेकविंशतिस्थानान्याचिख्यासुः श्रीसिद्धसेनसूरिशेखरः प्रथम स्थानद्वारगाथाद्वितयमाह
चवणविमाणा १ नयरी २
जणया ३ जणणीउ ४ रिक्ख ५ रासीय। लंछण ७ पमाण ८ माऊ ९
वण्णं१० तर ११दिक्ख १२तव१३भिक्खा१४॥
नाणठाणं १५ गणहर १६
मुणि १७ अज्जियसंख १८ जक्ख १९ देवीओ २०॥ सिद्धिद्वाणं २१ च कमेण साहिमो जिणवरिंदाणं ॥२॥ . व्याख्या—'चवण' इत्यादि, जिना-अवधिज्ञानिप्रभृतयस्तेषां वराः केवलिनस्तेषामिन्द्रा इवेन्द्राः पून्यत्वात् जिनवरेन्द्रास्ते चातीतानागतवर्तमानकालापेक्षयाऽनन्तशस्तथापि सांप्रतकालीनावसपिण्यां सातत्वादासन्नोपकारकारित्वाद् वृषभादिवर्द्धमानान्ताश्चतुर्विंशतिस्तीथकृत एवात्र विवक्षितास्तेषां च्यवनविमानानि ,जन्मनगर्यः२,जनका:पितरः ३,जनन्यो-मातरः४,'तुः' पुनरर्थे,ऋक्षाणि-जन्मनक्षत्राणि५, जन्मनक्षत्रानुसारेण मेषादयो राशयः ६, 'चः' पादपुरणे,लाञ्छनानिऊरुस्थितरोमरूपाणि ध्वनचरणादिस्थितानि वा चिन्हानि७, पमाण'