SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (४७) तनमिजिनलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकैकसहस्रपरिवृताः सिद्धाः परिनिष्ठिताऽष्टकर्मभरा बभूवुरिति गाथात्रयार्थः ॥ ६३॥६४।६५ ॥ इदानीं शास्त्रसमाप्तिं चिकीर्षुरुपसंहन्नाहइय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहिं । चउचीसजिणवराणं असेससाहारणा भणिया ॥ ६६ ॥ व्याख्या-'इतिः' परिसमाप्तौ, श्रीऋषभादिचतुर्विंशतिजिनवराणामशेषसाधारणान्यमून्येकविंशतिस्थानानि समयसमुद्रादुद्धत्य नतु स्वमनीषया श्रीसिद्धसेनसूरिभिर्भणितानि कथितानीति गाथार्थः इति श्रीमत्तपागच्छगगनाङ्गणदिनमणिविद्वच्चूडामणिजैनाचार्यन्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजशिष्यरत्नदक्षिणविहारिश्रीमदमरविजयमनिपुङ्गवचरणारविन्दचञ्चरीकायमानचतुरविजयमुनिप्रणीता श्रीसिद्धसेनसूरिप्रणीतै कविंशति, स्थानप्रकरणस्य श्रेयःयङ्का बोधदीपिकानामटीका समाप्तिमफाशीत् ।
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy