________________
(७)
कोसंबी ६ वाणारसी ७ चंदपुरी ८ तह य काकदी ९
भद्दिलपुर १० सीहपुरं ११
चंपा १२ कंपिल्लपुर १२ मउज्झा १४ य ।
॥ ६ ॥
रयणउर १५ इत्थिणाउर १६.
गयउर १७ तह चैव नागरं १८ ॥ ७ ॥ मिहिला १९ रायगि २० चिय
मिहिलानयरी २१ य सोरियपुरं २२ च ।
वाराणसी २३ य तह कुंड
गाम २४ जिणजम्पनयरीओ ॥ ८ ॥
व्याख्या - विनीता १, अयोध्या २, श्रावस्ती ३, विनीता ४, कौशलपुरं ५, कौशाम्बी ६, वाराणशी ७, चन्द्रपुरी ८, काकन्दी ९, भद्दिलपुरं १०, सिंहपुरं ११, चम्पा १२, काम्पिल्यपुरं १३, अयोध्या १४, रत्नपुरं १५, हस्तिनापुर १६, गजपुरंहस्तिनागपुरमेव १७, नागपुरं - तदेव १८, मिथिला १९, राजगृहनगरं २०, मिथिला २१,शौरिपुरं २२, वाराणशी २३, क्षत्रियकुंडग्रामं २४ चेति ऋषभादिवर्द्धमानपर्यन्तानां चतुर्विंशतेस्तीर्थकृतां जन्मनगर्यः क्रमेण प्रतिपत्तव्या इति गाथायार्थः ॥ ६ ॥७८॥