________________
( ३३ )
सर्वाप्रेणाऽष्टाशीतिलक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि भवन्ति,
२८४८०००
Sउक्तं च- अठ्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सव्वेसि पि जिणाणं जईण माणं विनिहिं ॥
एतच्च श्रीमज्जिनेन्द्रकर कमलदीक्षितानामेवैकत्र पिण्डितानां मुनीनां प्रमाणं, न पुनर्गणधरादिभिरपि दीक्षितानां तेषामतिबहुत्वात् इतोऽग्रेतनद्वारे आर्यिकाणां साध्वीनां सङ्ख्यापरिमाणं वक्ष्यामि कथयिष्ये इति गाथात्रयाथः ॥ ५० । ५१ । ५२ ॥ इदानीं 'अज्जिय' त्ति अष्टादशस्थानव्याचिख्यासयाऽऽह
तिण्णेव १ तिण्णि तीसा २
छत्तीसा तिणि ३ छच्च तीसहिया ४ | पंच य तीसा ५ चउरो
वीसा ६ चउरो य तीसहिया ७ ॥ १३ ॥
तिष्णि य लक्खासीया ८
>
वीसह लक्खो ९ छउत्तरो लक्खो १० ।
लक्खो तिणि सहस्सा ११
लक्खो १२ लक्खो य अट्ठसया १३ ॥ ५४ ॥
8 प्रवचनसारोद्धारसप्ततिशतस्थानप्रकरणटीकयोः श्रीसुमतिपद्मप्रभजिनयोः
၆