SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( १२ ) अथ प्रशस्तिः । प्रस्फूर्जत्तपगच्छतारकपथप्रोल्लासनाऽहर्मणि 'स्तेजस्वि प्रवरोऽजनिष्ट विजयानन्दाभिधः सूरिराट् । गोभिर्दूण्ढकधूकसन्ततिररं यस्याऽतिखिन्ना हृदि नोवकर्तुमलं क्षितौ स्ववदनं वादस्य तत् का कथा ? ॥१॥ तच्छिष्यः शान्तमूर्त्तिः श्रमणगणनुतः सद्गुणग्रामधामा जज्ञे विद्वद्वरः श्रीमदमरविजयो दाक्षिणात्योपकारी । कृत्वा मूर्त्तिद्विषां यो हृदयनयनयोरञ्जनं सप्रमाणं दूरीच दयालुर्घनवृजिनभवामन्धतां ज्ञानवैद्यः ॥२॥ तत्पादाम्भोरुहमधुकर व्रात सब्रह्मचारी स्वल्पप्रज्ञश्चतुरविजयः संयमी ज्ञानभक्त्या । एताश्चक्रे नवहयनिधीन्दुप्रमे वैक्रमेऽदे मार्गे शुक्ले शिवमिततिथौ संस्तुतीः सत्तिथीनाम् ॥३॥ समात
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy