SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (३६) ४४४६४०६ स्राणि २२, श्रीपार्श्वप्रभोरष्टात्रिंशत्सहस्राणि २३, श्रीवर्धमानस्वामिनः षट्त्रिंशत्सहस्राणीति ऋषभप्रमुखानां तीर्थकृतामार्यिकाणांप्रमाणं निपुणबुध्या ज्ञातव्यमिति, ५३।९४।१९।१६। गाथाचतुष्टयार्थः॥ आसां सर्वसङ्ख्यामीलने चतुश्चत्वारिंशलक्षाः षट्चत्वा. रिंशत्सहस्रैश्चतुःशतैरभ्यधिका उपरि आर्यिकाषट्कं चेति भवन्ति, तथा चोक्तम्" चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा । छच्चेव अज्जियाओ चउवीसाए जिणवराणं ॥ १ ॥" इदानीं ' जक्ख ' त्ति एकोनविंशस्थानव्याचिकीर्षुराहजक्खा गोमुह १ महजक्ख २ ' तिमुह ३ ईसर ४ तुंबुरू ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९ बंभो १० मणुओ ११ मुरकुमारो १२ ॥५॥ छम्मुह १३ पयाल १४ किन्नर १५ गरुडो १६ गंधव १७ तहय जक्खिदो १८ ॥ कूबर १९ वरुणो २० भिउडी २१ गोमेहो २२ वामण २३ मयंगो २४ ॥५६॥ .
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy