________________
(३६)
४४४६४०६
स्राणि २२, श्रीपार्श्वप्रभोरष्टात्रिंशत्सहस्राणि २३, श्रीवर्धमानस्वामिनः षट्त्रिंशत्सहस्राणीति ऋषभप्रमुखानां तीर्थकृतामार्यिकाणांप्रमाणं निपुणबुध्या ज्ञातव्यमिति, ५३।९४।१९।१६। गाथाचतुष्टयार्थः॥ आसां सर्वसङ्ख्यामीलने चतुश्चत्वारिंशलक्षाः षट्चत्वा. रिंशत्सहस्रैश्चतुःशतैरभ्यधिका उपरि आर्यिकाषट्कं चेति भवन्ति, तथा चोक्तम्" चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा ।
छच्चेव अज्जियाओ चउवीसाए जिणवराणं ॥ १ ॥" इदानीं ' जक्ख ' त्ति एकोनविंशस्थानव्याचिकीर्षुराहजक्खा गोमुह १ महजक्ख २
' तिमुह ३ ईसर ४ तुंबुरू ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९
बंभो १० मणुओ ११ मुरकुमारो १२ ॥५॥ छम्मुह १३ पयाल १४ किन्नर १५
गरुडो १६ गंधव १७ तहय जक्खिदो १८ ॥ कूबर १९ वरुणो २० भिउडी २१
गोमेहो २२ वामण २३ मयंगो २४ ॥५६॥ .