Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 45
________________ ( ३४ ) बासट्ठी सहस्स १४ च सयाई १९ इगसट्ठी सहस्स छच्च सया १६ । सट्ठी छच्चैव सया १७ सही १८ पणपण १९ पण्णासा २० ॥ ५५ ॥ इगुयाला २१ चालीसा २२ अट्ठत्तीसा २३ तहव छत्तिसा २४ । अजाणं तु सहस्सा नावा निणबुद्धीए || ५६ ॥ श्रमणसङ्ख्यामाश्रित्य विंशत्यधिकानि त्रीणि लक्षाणि ५, त्रिंशदधिकानि त्रीणि लक्षाणि ६ इति व्याख्यातं दृश्यते परं तत्र सर्वेषां जिनानामष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि ( २८४८००० ) इत्येतत्प्रमाणा मुनिसड्या न सङ्गतिमङ्गति, केवलं विंशत्यधिकास्त्रिंशदधिकास्तिस्रो लक्षा इत्येवं प्रतिपादने ४९९५० एतत्प्रमाणा मुनिसङ्ख्यायास्त्रुटिभवनात्, श्रीमलयगिरिसूविर्यैरावश्यकवृत्तौ " चुलसीई च सहस्सा १ एगं २ दुवे ३ य तिन्नि ४ लक्खाई । तिन्नि य बीसहिआई ५ तीसहिआई तिनेव ६ ।” इत्येतद्गाथाव्याख्यायां सुमतेस्त्रीणि लक्षाणि विंशतिसहस्राणि ५ । पद्मप्रभस्य त्रीणि लक्षाणि त्रिंशत्सहस्राधिकानि" इत्युक्तत्वात् त्रिषष्टिशलाकापुरुषचरित्रपद्मानन्दमहाकाव्यादिष्वप्येवमेव प्रतिपादितत्वाच्च सुमतिपद्मप्रभयोर्मुनिसंख्या विंशतिसहस्राधिकानि त्रिंशत्सहस्त्राधिकानि च त्रीणि लक्षाणीत्येष एव समीचीनः पन्थाः प्रतिभाति, तत्त्वं पुनस्तत्त्वविदो विदन्ति ॥

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80