________________
(३०) तेयालीसा १५ य तहा - छत्तीसा १६ चेव पणतीसा १७ ॥४८॥
तित्तीस १८ अट्ठवीसा १९ .. अट्ठारस २० तहय चेव सत्तरस २१ । अट्ठारस २२ दस २३ इका- रसेव २४ इय गणहरप्पमाणं ॥४९॥
व्याख्या-'चुलसी' इत्यादि, श्रीऋषभस्वामिनः ऋषभसेनाद्याश्चतुरशीतिर्गगधराः १, श्रीअजितजिनस्य सिंहसेनप्रभृतयः पञ्चैनवतिः २, श्रीसम्भवस्य वारमुख्या 'चैधिकं शतम् ।, श्रीअभिनन्दस्य वज्रनाभाद्याः षोडशोत्तरं शतम् ४, श्रीसुमतिनिनस्य चमरादयः शतं ५ श्रीपद्मप्रभस्य सुव्रतादयः सप्ताधिकं शतम् ६, श्रीसुपार्श्वनाथस्य विदर्भाद्याः पञ्चनवतिः ७, श्रीचन्द्रप्रभस्य दत्तादयत्रिनवतिः ८,श्रीसुविधिस्वामिनोऽष्टींशीतिर्वराहप्रभृतयः ९, श्रीशीतलजिनस्यैकोशीतिरानन्दाद्याः१०, गोशुभाद्याः षट्सप्ततिः श्रेयांसस्य ११, श्रीवासपूज्यस्य षष्टिः सूक्ष्मप्रभृतयः १२, श्रीविमलस्य सप्तपञ्चाशन्मन्दराद्याः १३, यशोमुख्याः पञ्चाशदनन्तस्य १४, श्रीधमनाथस्याऽरिष्टाद्यास्त्रिचत्वारिंशत् १५,श्रीशान्तिनाथस्य चक्रायुधादयः (ट्त्रिंशत् १६, श्रीकुन्योः स्वयम्प्रभप्रमुखाः पञ्चविंशत्