________________
( ३.१ )
१७, श्रीअरजिनस्य कुम्भप्रभृतयस्त्रयैस्त्रिंशत् १८, श्रीमल्लिस्वामिनो भिषक्प्रभृतयोऽष्टाविंशतिः १९, श्रीमुनिसुव्रतस्येन्द्रादयोऽष्टादश २०, श्रीनमेः कुम्भाद्याः सप्तदश २१, श्री अरिष्टनेमिनो वरदत्ताद्या अष्टादश, एकादशेत्यन्ये २२, श्रीपार्श्वप्रभोरार्यदत्तादयो दश २३, श्रीवर्द्धमानजिनेशितुरिन्द्रभूतिप्रभृतय एकादशे २४, एतत् ऋषभादीनां चतुर्विंशतेस्तीर्थकृतां यथाक्रमं गणधराणां - मूलसूत्र-कर्तॄणां प्रमाणं विज्ञेयमिति गायात्र्यार्थः ।। ४७ । ४८ । ४९ ॥
इदानीं 'मुणि' त्ति सप्तदशं स्थानं प्रचिकटयिषुराह -
चुलसीई सहस्साई १
इगलक्ख २ दुलक्ख तिनि ४ लक्खाई ।
वीसहिया ५ तीसहिया ६
तिनि ७ य अड्ढाइ ८ य दु ९ इक १०॥५०॥
चउरासीइ सहस्सा १९
बिसत्तरी १२ अट्ठसट्ठि १३ छावट्टो १४ ।
चट्टी १५ वासट्ठी १६
/
सही १७ पन्नास १८ चालीसा १९ ॥ ५१ ॥