________________
((२६)
सिस १ बंभदत्ते २ सुरिंददत्ते २ य इंददते ४ य ।
परमे ५ सोमदेवे ६ महिद ७ तह सोमदते ८ य
पुस ९ पुणे १० पुण
नंद ११ सुनंदे १२ जए १३ य विजए १४ य ।
तो य धम्मसीहे १५
सुमित १६ तह वग्घसीहे १७ य
अवराइय १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० य ।
॥ ३९ ॥
दिने २१ वरदिन २२ पुण
॥ ४० ॥
धने २३ बहुले २४ बोध ॥ ४१ ॥ .
व्याख्या- 'सिज्जस' इत्यादि, तत्र ऋषभस्य पारणाकारकः श्रेयांसकुमारः १, एवं क्रमेणाऽजितादिजिनानां - ब्रह्मदत्तः २, सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ९, सोमदेवः ६, महेन्द्रः ७, सोमदत्तः ८, पुष्यः ९, पुनर्वसू १०, पुनः नन्दः ११, सुनन्दः १२, जयः १३, विजयः १४, ततो धर्मसिंहः १५,