Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 37
________________ ((२६) सिस १ बंभदत्ते २ सुरिंददत्ते २ य इंददते ४ य । परमे ५ सोमदेवे ६ महिद ७ तह सोमदते ८ य पुस ९ पुणे १० पुण नंद ११ सुनंदे १२ जए १३ य विजए १४ य । तो य धम्मसीहे १५ सुमित १६ तह वग्घसीहे १७ य अवराइय १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० य । ॥ ३९ ॥ दिने २१ वरदिन २२ पुण ॥ ४० ॥ धने २३ बहुले २४ बोध ॥ ४१ ॥ . व्याख्या- 'सिज्जस' इत्यादि, तत्र ऋषभस्य पारणाकारकः श्रेयांसकुमारः १, एवं क्रमेणाऽजितादिजिनानां - ब्रह्मदत्तः २, सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ९, सोमदेवः ६, महेन्द्रः ७, सोमदत्तः ८, पुष्यः ९, पुनर्वसू १०, पुनः नन्दः ११, सुनन्दः १२, जयः १३, विजयः १४, ततो धर्मसिंहः १५,

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80