Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 35
________________ . (२४) पुरुषसहस्रैः सह व्रतं जग्राह, वीरो वर्द्धमानजिन एकः-न केनाऽपि सह प्रावानीदित्यर्थः, पार्श्वनाथो मलिश्च त्रिभित्रिभिः शतैः व्रतमग्रहीत् , अत्र च मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिमित्रिभिः शतैः सह प्रवजितः, ततो मिलितानि षट् शतानि भवन्ति, यत्तु सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः द्वितीयः पक्षः पुनः सन्नपि न विवक्षित इति सम्प्रदायः, स्थानाङ्गटीकायामप्युक्तं 'मल्लिजिनः स्त्रीशतैरपि त्रिभि' रिति, तथा वासुपूज्यो निनः षड्भिः पुरुषशतैः सह व्रतं प्रपन्नः, शेषास्तु ऋषभवीरमल्लिपार्श्ववासुपूज्यव्यतिरिक्ता अजितादय एकोनविंशतिर्जिनाः महतसंयुता एकपुरुषसहलसहिताः प्रात्राजिषुरिति गाथार्थः ॥३५॥ साम्प्रतं ये यत्र स्थाने प्रव्रजितास्तत् प्रतिपादयन्नाहउसहो विणीयनयरीं बारवइए य नेमिजिणचंदो। सेसा पुण तित्थयरा पवइया जम्मभूमीसुं ॥ ३ ॥ व्याख्या-ऋषभः-प्रथमजिनः विनीतानगर्यो, अरिष्टनेमिजिनचन्द्रश्च द्वारावत्यां प्रव्रजितः, शेषाः पुनरनितादयो द्वाविंशतिस्तीर्थकराः स्वस्वजन्मभूमीषु व्रतं भेजुरिति गाथार्थः, गतं द्वादशं दीक्षास्थानम् ॥ ३६ ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80