Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( २३ )
करणकृत् ' विंति ने इअ पलिए ' इति, गतमेकादशमन्तरस्थानम्
॥ ३२ । ३३ ॥
इदानीं ' दिक्ख 'त्ति द्वादशं स्थानं व्याख्यानयन्नाह —
सुपुज्ज मल्लि नेमी पासो वीरो कुमारपवइया । रज्जं काउं सेसा मल्ली नेमी अपरिणीया ॥ ३४ ॥
व्याख्या' वसु ' इत्यादि, वासुपूज्यो मल्लिस्वामी नेमिजिनः पार्थो वीरश्चैते पञ्च कुमारा- अव्यूढराज्यभाराः प्रव्रजिता-दीक्षां गृहीतवन्तः, शेषा एकोनविंशतिर्नाभेयाद्या राज्यं परिपाल्य व्रतं भेजुः, तथा मल्लिनेमी चैतौ द्वौ अपरिणीतौ - अविवाहितौ प्रव्रजितौ, अन्ये द्वाविंशतिर्जिनाः कृतपाणिग्रहणाः प्रात्राजिषुरिति गाथार्थः ॥ ३४ ॥ साम्प्रतं ये यावता परिवारेण प्रव्रजितास्तद्दर्शयन्नाह -
सहसजुओ उसको
एगो वीरो सहस्ससंजुआ सेसा ।
मल्ली पासो तिहि तिहि . सहि छहिं वासुपुज्जजिणो
॥ ३५ ॥
व्याख्या -' चउ' इत्यादि, ऋषभः प्रथमजिनश्चतुर्भिः

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80