Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(२१) धप्रसङ्गेन नाऽत्राऽभिविधौ पञ्चमी, किन्तु मर्यादायामेव, तत्रापि यदि समुत्पन्नो जात इति व्याख्यायते तदा ऋषभस्वाम्यादिनिर्वाणकालाद् यथोक्तमजितादिनिनजन्मकालमानं स्यात् , ततथ्य यथोक्तजिनान्तराणां कालमानैरेव चतुर्यारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतः सर्वायुःकालमानं तु जिनान्तरकालेऽसङ्ग्रहीतत्त्वात् तदधिकमापद्यत इत्यतोऽतनोत्सर्पिण्यां श्रीमन्महावीरसिद्धिः प्रसन्येत, न चैतदिष्टं, तस्मात् ऋषभस्वाम्यादिनिर्वाणाद् यथोक्तकालमानेन अनितादयः समुत्पन्नाः- सिद्धाः इत्येवं. व्याख्यातव्यं, नाऽन्यथेति."
साम्प्रतं सप्रसङ्ग तीर्थयुच्छित्तिं व्यक्तीकुर्वन्नाह
पुरिमंतिमअट्टलुतरेसु तित्थस्स नत्थि बुच्छेओ। मज्झिल्लएसु सत्तमु इत्तियकालं तु वुच्छेओ ।। ३२ ।। चउभागो १ च उभागो २ तिन्त्रि य चउभाग ३ पलियचउभागो ४ । तिन्नध य चउभागा ५ चउत्थभागो ६ ब चउभागो ७ ॥ ३३ ॥ व्याख्या--'पुरि ' इत्यादि, इहहि चतुर्विंशतेस्तीर्थकता

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80