Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 30
________________ ( १९ ) पमकोटीनां यातेषु श्रीसुपार्श्वजिननिर्वाणम् ६, सागरोपमकोटीशतेषु समतीतेषु चंद्रप्रभनिर्वाणम् ७, तदनन्तरं नवतौ सागरोपमकोटीनां गतायां सुविधिस्वामिनिर्वाणम् ८ तदनन्तरं नैवसु सागरोपमकोटीष्वतीतासु श्रीशीतलजिननिर्वाणम् ९, ततः सागरोपमैकैशतषट्षष्टिवर्षलक्षषडिशतिसहस्रोनायां सागरोपमकोटाकोट्यां गतायां श्रीश्रेयांसनिश्रेयसः १०, ततश्चतुष्पैःञ्चाशति सागरेषु यातेषु श्रीवासुपूज्यजिनमोक्षः ११, ततस्त्रिंशत् सङ्ख्येषु सागरेषु व्यतीतेषु श्रीविमलजिननिर्वाणम् १२, तदनन्तरं नैवसु सागरेषु समतीतेषुनन्तजितो मोक्षः १२, तदनन्तरं चतुर्व्वतरेषु व्यतिक्रान्तेषु श्रीधर्मजिननिर्वाणम् १४, तदनन्तरं चतुर्भागीकृतस्य पल्यस्य त्रिभिर्भागैर्न्यनेषु त्रिषु सागरेषु गतेषु श्रीशान्तिजिननिर्वाणम् १५, तदनन्तरं पल्योपमार्द्धन कुन्थुनाथमोक्षः १६, कोटिसहस्रवर्षन्यूने एकस्मिन् पल्योपमचतुर्भागे गतेऽरजिननिर्वाणम् १७, तदनन्तरं वर्षकोटिसहस्त्रेऽतिक्रान्ते महिस्वामिमोक्षः १८, तदनन्तरं वर्षाणां चतुष्पञ्चशति लक्षेषु गतेषु श्रीमुनि -- सुत्रतनिर्वाणम् १९ तदनन्तरं वर्षाणां पैंट्स लक्षेषु गतेषु श्रीनमिनाथनिर्वाणम् २०, तदनन्तरं पञ्चसु वर्षलक्षेषु व्यतिक्रान्तेषु श्रीनेमिनाथनिर्वाणम् २१, तदनन्तरं सार्द्धतशतैः समधिकेषु ततः

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80