Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 36
________________ (२५) इदानीं 'तव' त्ति त्रयोदशं स्थानं व्याख्यातुकाम आहवसुपुज्जो चउत्थेणं अष्ठमभत्तेण मल्लिपासा य। सेसजिणा छद्रेणं सुमइजिणो निच्चभत्वेणं ॥ ३७ ॥ व्याख्या-वासुपूज्यश्चतुर्थेनैकोपवासेन, मल्लिः पाश्चाऽष्टममक्तेन विभिरुपवासैः, सुमतिजिनो नित्यभक्तेन-अनवरतभक्तेन -तपसा प्रव्रजितः, शेषाः पुन ऋषभस्वामिप्रभृतयों विंशतिः तीथकरा. षष्ठेन द्वाभ्यामुपवासाभ्यामिति गाथार्थः ॥ ३७॥ इदानीं 'भिक्ख' त्ति चतुर्दशं स्थानं प्रचिकटयिषुराहसंवच्छरेण उसभस्स पारणं सेसयाण बीयदिणे । परमनं तेवीसं इक्खुरसो पढमपारणए ॥३८॥ व्याख्य--ऋषभस्य प्रथमतीर्थकृतः संवत्सरेण-वर्षेण, शेषावामनितादीनां लेनानां प्रव्रज्याग्रहणदिनाद् द्वितीये दिवसे पारणकमभूत् । तत्रापि अजितप्रभृतित्रयोविंशतितीर्थकृतां प्रथमपारणके परमानं पायसलक्ष्णमासीत् ऋषभजिनेशितुः प्रथमपारणके इक्षरसः समायासीदिति गावार्थः ॥ ३८ ॥ । साम्प्रतं यैस्तीकृतां पारणकानि कारितानि तेषां नामान्याह-.

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80