Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(२७)
सुमित्रः १६, तथा व्याघ्रसिंहश्च १७, अपराजितः १८, विश्वसेनः १९, विंशतितमो ब्रह्मदत्तः २०, दिन्नः २१, वरदिन्नः २२, पुनर्धन्यः २३, बहुलतापसश्चेति पारणककारका बोद्धव्या इतिगाथात्रयार्थः ॥ ३९ । ४० । ४१ ॥
पदानी ' नाणट्ठाणं ' ति पञ्चदशस्थानमभिधित्सुराहउसमस्स पुरिमताले वीरस्मुजुवालियानईतीरे । पवज्जाठाणेसुं सेसाण जिणाण नाणाई ॥ ४२ ॥
व्याख्या-ऋषभस्य प्रथमजिनस्य विनीतानगर्या उद्यानस्थाने पुरिमतालनगरे केवलज्ञानमुत्पन्नं, वीरस्य चरमतीथपतेजैभिकानामावहिः ऋजुवालुकानद्यास्तीरे, शेषाणां द्वाविंशतेजिनानां प्रव्रज्यास्थानेष्वेवेति गाथार्थः ॥ ४२ ॥ ___साम्प्रतं यस्य प्रभोयेन तपसा केवलज्ञानमुत्पन्नं तत्तपः प्रतिपादयन्नाह
अट्ठमभत्तवसाणे पासोसहमल्लिरिटनेमीणं वसुपुज्ज चउत्थेणं सेसाणं छहभत्तेणं ॥४३॥ व्याख्या-श्रीपार्श्वजिनवृषभस्वामिमल्लिनाथाऽरिष्टिनेमीनामष्टमभक्तावसाने-उपवासत्रितयान्वे केवलज्ञानमुत्पेदे, वासुपूज्यस्य चतु

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80