________________
(१८) चउपन्न सागरेहिं ११
तीस १२ नव १३ चारि १४ तिनि ऊणाहिं । पलियतिचउभागेहिं १५
पलियद्धं १६ पलियचउभागे १७ ॥२८॥ कोडिसहस्सूणा सा
वरिसाणं तं च अंतरमरस्स १८ । चउपत्र वरिसलक्खा १९
छ २० पंच २१ य वरिसलक्खाई ॥ २९ ॥ तेसीई च सहस्सा सत्त सयाई च वरिसपन्नासं । नेमिस्संतरमेयं २२ पासस्सड्ढाइयसयाइं२३ ॥ ३० ॥
व्याख्या-'अयराणि त्ति, तत्र ऋषभनिनमोक्षतः सागराणां पञ्चाशत्कोटिलक्षेषु गतेषु अजितस्वामिनो मोक्षः १, ततस्त्रिंशत्कोटिलक्षेषु सागराणां गतेषु सम्भवजिनस्य निर्वाणम् २, तदनन्तरं सागराणां दशमैं कोटिलक्षेषु व्यतीतेषु अभिनन्दनजिननिर्वाणम् ३, तदनन्तरं सागराणां नैवकोटिलक्षेषु गलितेषु सुमतिस्वामिनिर्वाणम् ४, तदनन्तरं सागरोपमकोटीनां नवतिसँहनेषु व्यपगतेषु' श्रीपद्मप्रभनिर्वाणम् ५, तदनन्तरं नैवसु सहस्त्रेषु सागरो