________________
(१३) १५, हरिणः १६, छगलः-अजः १७, नन्दावतः स्वस्तिकविशेषः १८, कलशः १९, कुर्मः-कच्छपः २०, नीलोत्पलं २१, शङ्खः २२, फणी २३, सिंह २४,श्चेति जिनानां नाभेयादीनां चिन्हानिलाञ्छनानि विज्ञेयानीति गाथाद्वयार्थः ॥ १७ ॥ १८ ॥
इदानीं ' पमाण 'त्ति अष्टमस्थानाऽभिधित्सयाऽऽहपंचधणूसय पढमो कमेण पंचासहीण जा मुविही। दसहीण जा अणंतो पंचूणा जाव जिणनेमी ॥ १९ ॥ नवहत्थपमाणो पाससामिओ सत्तहत्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥२०॥
व्याख्या-'पंच' इत्यादि, तत्र प्रथमो जिनः-ऋषभस्वामी पञ्चधनुःशतोच्छ्यः १, ततोऽजितादयो जिनाः क्रमेण परिपाट्या धनुषां पञ्चाशता हीना यावत् नवमः सुविधिनिनः, कोऽर्थः ? पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत् पञ्चाशत् पात्यन्ते, ततोऽजितः सार्द्धचतुश्चापशतोचः २, चतुश्चपिंशतोच्चाङ्गः सम्भवः ३, धनु:सार्द्धीत्रशैतोचोऽभिनन्दनजिनः ४, धनुःशैतंत्रयोत्तुङ्गः सुमतिः ५, सार्द्धचापद्विशैत्युच्चः पद्मप्रभः ६, धनुःशैतद्वयोत्तुङ्गः सुपार्श्वः ७, सार्द्धधन्वंशतोच्छ्यश्चन्द्रप्रभः ८, धनु:शंतोन्नतः सुविधिः ९,