Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 24
________________ (१३) १५, हरिणः १६, छगलः-अजः १७, नन्दावतः स्वस्तिकविशेषः १८, कलशः १९, कुर्मः-कच्छपः २०, नीलोत्पलं २१, शङ्खः २२, फणी २३, सिंह २४,श्चेति जिनानां नाभेयादीनां चिन्हानिलाञ्छनानि विज्ञेयानीति गाथाद्वयार्थः ॥ १७ ॥ १८ ॥ इदानीं ' पमाण 'त्ति अष्टमस्थानाऽभिधित्सयाऽऽहपंचधणूसय पढमो कमेण पंचासहीण जा मुविही। दसहीण जा अणंतो पंचूणा जाव जिणनेमी ॥ १९ ॥ नवहत्थपमाणो पाससामिओ सत्तहत्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥२०॥ व्याख्या-'पंच' इत्यादि, तत्र प्रथमो जिनः-ऋषभस्वामी पञ्चधनुःशतोच्छ्यः १, ततोऽजितादयो जिनाः क्रमेण परिपाट्या धनुषां पञ्चाशता हीना यावत् नवमः सुविधिनिनः, कोऽर्थः ? पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत् पञ्चाशत् पात्यन्ते, ततोऽजितः सार्द्धचतुश्चापशतोचः २, चतुश्चपिंशतोच्चाङ्गः सम्भवः ३, धनु:सार्द्धीत्रशैतोचोऽभिनन्दनजिनः ४, धनुःशैतंत्रयोत्तुङ्गः सुमतिः ५, सार्द्धचापद्विशैत्युच्चः पद्मप्रभः ६, धनुःशैतद्वयोत्तुङ्गः सुपार्श्वः ७, सार्द्धधन्वंशतोच्छ्यश्चन्द्रप्रभः ८, धनु:शंतोन्नतः सुविधिः ९,

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80