Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 23
________________ २१, अरिष्टनेमिनः कन्या २२, पार्श्वप्रभोस्तुला २३, श्रमणस्य भगवतो महावीरस्य कन्याराशि २४ रिति क्रमेण नाभेयादिजिनानां राशयो बोद्धव्या इति गाथाद्वयार्थः ॥ १५ ॥ १६ ॥ इदानीं । लंछण 'त्ति सप्तमं स्थानं प्रतिपिपादयिषुराहवसह १ गय २ तुरय ३ वानर ४ कुंचू ५ कमलं ६ च सत्थिओ ७ चंदो । । मयर ९ सिरिवच्छ १० गंडय ११ महिस १२ वराहो १३ य सेणो १४ य ॥१७॥ वज्ज १५ हरिणो १६ छगलो १७ नंदावत्तो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ । सीहो २४ य जिणाण चिंधाई॥ १८ ॥ __ व्याख्या-' वसह ' इत्यादि, वृषभः १, गजः २, तुरगःअश्वः ३, वानरः-कपिः ४, क्रौञ्चः-पक्षिविशेषः ५, कमलं-रक्तकमलं ६, स्वस्तिकः ७, चन्द्रः ८, मकरः-मत्स्यविशेषः ९, श्रीवत्सःउत्तमपुरुषालंकारः १०, गंडकः-खड्गिः ११, महिषः १२, वराहः-शूकरः १३, श्येनः-पक्षिविशेषः १४, वज्र-इन्द्रायुधम्

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80