________________
(१०)
इदानीं ' रिक्ख ' त्ति पञ्चमस्थाननिरूपणायाऽऽहउत्तरसाढा १ रोहिणी २
मियसीस ३ पुण ४ महा १ चित्ता ६ । वेसाह ७ णुराह ८ मूल ९
पुव १० सवणो ११ सय भिसा १२ य ॥ १३॥ उत्तरभद्दव १३ रेवई १४
पुस १९ भरणी १६ कत्तिया १७ रेवई १८ य । सिणि १९ सवणो २० अस्सिणि २१
चित्त२२ विसाहा २३य उत्तरा २४ रिक्खा ॥१४॥ व्याख्या - प्रथमजिनेशितुर्नाभेयस्य जन्मनक्षत्रमुत्तराषाढा १, एवमजितादीनां क्रमेण रोहिणी २, मृगशीर्ष ३, पुनर्वसू ४, मघा ५, चित्रा ६, विशाखा ७, अनुराधा ८, मूलं ९, पूर्वाशब्देन पूर्वाषाढैवात्र ज्ञेया, अग्रेतनप्रकरणे शीतलस्वामिनो धनुराशेर्वक्ष्यमाणत्वात् १०, श्रवणं ११, शतभिषक् १२, उत्तराभाद्रपदा १३, रेवती १४, पुष्यं १५, भरणी १६, कृत्तिका १७, रेवती १८, अश्विनी १९, श्रवणं २०, अश्विनी २१, चित्रा २२, विशाखा २३, उत्तराफाल्गुनी २४, चेतिजन्मनक्षत्राणि ज्ञेयानीति
।
गाय | द्वयार्थः || १३ | १४.