Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 22
________________ (११) इदानीं ' रासि ' त्ति षष्ठस्यानव्या चिरव्यासयाऽऽह धणुगो १ विसो २ दु३ । ४ मिहुणो सीहो ५ कन्ना ६ तुला ७ अली ८ चेव । दो धणु ९ । १० मयरो ११ कुंभो १२ दो मीणा १२।१४ कक्कडो १५ मेसो १६ ॥ १५ ॥ विस १७ मीण १८ मेस १९ मयरो २० मेसो २१ कन्ना २२ पुणो तुला २३ कन्ना २४ । उसभाईण जिणाणं एयाओ हुंति रासीओ ॥ १६ ॥ ! व्याख्या - धणुगो' इत्यादि, ऋषभादीनां जिनानामिमे वक्ष्यमाणा राशयो ज्ञेया स्तथाहि भगवत ऋषभस्वामिनो राशिर्धनुः १, अजितस्य वृषः २, द्वयोः सम्भवाऽभिनन्दनयोर्मिथुनम् ३ | ४ | सुमतेः सिंहः ५, पद्मप्रभस्य कन्या ६, सुपाश्वस्य तुला ७, चन्द्रप्रभस्य वृश्चिकः ८, ततो द्वयोः सुविविशीतलजिनयोधनुः ९।१०, श्रेयांसस्य मकरः ११, वासुपूज्यस्य कुम्भः १२, द्वयोर्विमला - नन्तजितोर्मीनराशिः १३।१४ | धर्मजिनस्य कर्क: १५, शान्तेर्मेषः १६, कुन्थुजिनस्य वृषः १७, अरजिनस्य मीनः १८, मल्लिवामिनो मेषः १९, मुनिसुव्रतस्य मकरः २०, नमिजिनस्य मेषः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80