Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 19
________________ (८) इदानीं 'जणया' ति तृतीयस्थानमभिधित्सुराहनाभी १ जियसत्तु २ जिया रि ३ संवरो ४ मेह ५ धर ६ पइठे ७ य । महसेण ( सुगीव ९ दढरह १० ___विण्हू ११ वसुपुज १२ कयवम्मे १३ ॥९॥ सिह १४ भाणु १५ विस्ससेणे १६ सूर १७ सुदंसण १८ कुंभ १९ मुहमित्तो २० । विजो २१ समुद्दविजया २२ . ससेण २३ सिद्धत्थ २४ जिणपियरो॥ १० ॥ व्याख्या-आदितीर्थकृत ऋषभस्वामिनः पिता नाभिराजा १, एवं क्रमेण शेषाणां जितशत्रुः २, जितारिः ३, संवरः ४, मेघः ५, धरः ६, प्रतिष्ठः ७, महासेनः ८, सुग्रीवः ९, दृढरथः १०, विष्णुः ११, वसुपूज्यः १२, - कृतवर्मा १३, सिंहः १४, भानुः १५, विश्वसेनः १६, शूरः १७, सुदर्शनः १८, कुम्भः १९, सुमित्रः २०, विजयः २१, समुद्रविजयः २२, अश्वसेनः २३, सिद्धार्थः २४, नृपतिशब्दः सर्वत्र प्रयोज्यः । इत्येते जिनानां पितरो जनका विज्ञेया इति गाथाद्वयाथः ॥९॥१०॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80