Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 17
________________ 'दो जयंत' त्ति अभिनन्दनसुमतिनाथयोर्जयन्ताख्यं तृतीयमनुत्तरविमानम् ४।५, 'तुर्व्यवहितक्रमे,पद्मप्रभस्योपरितनौवेयकत्रिकस्योपरितनं विमानम्६,सुपार्श्वस्य मध्यमौवेयकत्रिकस्योपरितनं विमानम् ७, तथा चन्द्रप्रभात्य वैजयन्ताभिधानं द्वितीयमनुत्तरविमानम् ८, सुविधिस्वामिन आनतकल्पं नवमो देवलोकः ९, श्रीशीतलनाथस्य प्राणतकल्पं दशमो देवलोकः १०,'चः' पुनरर्थे, श्रेयांसस्याऽच्युताख्यो द्वादशो देवलोकः ११, चैवेतिपूरणे, वासुपूज्यस्य प्राणतकल्पं १२, विमलनिनस्य सहस्रारकल्पमष्टमं स्वर्ग १३, अनन्तनाथस्य प्राणतकल्पं १४, चशब्दो भिन्नक्रमे, धर्मनिनस्य विजयविमानम् १५, चः प्राग्वत् , शान्तेः सर्वार्थसिद्धिः १६, दो सव्वळू ' त्ति, ट्ठयोः कुन्थुनाथाऽरनाथयोः सर्वार्थसिद्धिः १७ । १८, मलेर्जयन्तविमानं १९,मुनिसुव्रतस्याऽपराजिताख्यं चतुर्थमनुत्तरविमानम् २०, नमिनाथस्य प्राणतकल्पम् २१, तथा अरिष्टनेमेरपराजितविमानम् २२, ' दो पाणय 'ति, द्वयोः पार्धनाथवर्द्धमानजिनयोः प्राणतकल्प २३।२४ मिति गाथात्रयार्थः ॥ ३ । ४ । ५॥ इदानी ‘नयरी ' ति द्वितीयस्थानप्रतिपिपादयिषयाऽऽह• नयरी विगीय १ उज्झा २ सावत्थी ३ विणी ४ कोसलपुरं ५ च ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80