Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 16
________________ सांप्रतं 'यथोद्देशं निर्देश' इति न्यायात् 'चवणविमाण' ति प्रथमं स्थानमाहसबट्ट १ विजय २ उवरिम हिडिमगेविज्ज ३ दो जयंत ४ । ५ तु। उवरिमउवरिमगेविज ६ मज्झिमोवरिमगेविजे ७ ॥३॥ तह वेजयन्त ८ आगय ९ पाणयकप्पं १० च अच्चुयं ११ चेव । पाणय १२ सहसारं १३ पा- ' णयं च १४ विजयं १५ च सबढे १६ ॥४॥ दो सबह १७ । १८ जयंतं १९ अवराइय २० पाणयं २१ तहा कप्पं । अवराइय २२ दो.पाणय २३ । २४ -- पुत्वविराणा जिणिदाणं ॥५॥ व्याख्या-'सब इत्यादि, तत्र भगवत आदितीर्थकरस्य सर्वार्थसिद्धिः च्यवनविमानम् १, अजितस्य विजयः-प्रथममनुत्तरविमानम् २, संभवनाथस्योपरितनग्रेवेयकत्रिकस्याऽधस्तनं प्रथमम् ३..

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80