________________
सांप्रतं 'यथोद्देशं निर्देश' इति न्यायात् 'चवणविमाण' ति प्रथमं स्थानमाहसबट्ट १ विजय २ उवरिम
हिडिमगेविज्ज ३ दो जयंत ४ । ५ तु। उवरिमउवरिमगेविज ६
मज्झिमोवरिमगेविजे ७ ॥३॥ तह वेजयन्त ८ आगय ९
पाणयकप्पं १० च अच्चुयं ११ चेव । पाणय १२ सहसारं १३ पा- '
णयं च १४ विजयं १५ च सबढे १६ ॥४॥ दो सबह १७ । १८ जयंतं १९
अवराइय २० पाणयं २१ तहा कप्पं । अवराइय २२ दो.पाणय २३ । २४ -- पुत्वविराणा जिणिदाणं ॥५॥
व्याख्या-'सब इत्यादि, तत्र भगवत आदितीर्थकरस्य सर्वार्थसिद्धिः च्यवनविमानम् १, अजितस्य विजयः-प्रथममनुत्तरविमानम् २, संभवनाथस्योपरितनग्रेवेयकत्रिकस्याऽधस्तनं प्रथमम् ३..