Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 14
________________ (३) विंशतितीर्थकृतामेकविंशतिस्थानान्याचिख्यासुः श्रीसिद्धसेनसूरिशेखरः प्रथम स्थानद्वारगाथाद्वितयमाह चवणविमाणा १ नयरी २ जणया ३ जणणीउ ४ रिक्ख ५ रासीय। लंछण ७ पमाण ८ माऊ ९ वण्णं१० तर ११दिक्ख १२तव१३भिक्खा१४॥ नाणठाणं १५ गणहर १६ मुणि १७ अज्जियसंख १८ जक्ख १९ देवीओ २०॥ सिद्धिद्वाणं २१ च कमेण साहिमो जिणवरिंदाणं ॥२॥ . व्याख्या—'चवण' इत्यादि, जिना-अवधिज्ञानिप्रभृतयस्तेषां वराः केवलिनस्तेषामिन्द्रा इवेन्द्राः पून्यत्वात् जिनवरेन्द्रास्ते चातीतानागतवर्तमानकालापेक्षयाऽनन्तशस्तथापि सांप्रतकालीनावसपिण्यां सातत्वादासन्नोपकारकारित्वाद् वृषभादिवर्द्धमानान्ताश्चतुर्विंशतिस्तीथकृत एवात्र विवक्षितास्तेषां च्यवनविमानानि ,जन्मनगर्यः२,जनका:पितरः ३,जनन्यो-मातरः४,'तुः' पुनरर्थे,ऋक्षाणि-जन्मनक्षत्राणि५, जन्मनक्षत्रानुसारेण मेषादयो राशयः ६, 'चः' पादपुरणे,लाञ्छनानिऊरुस्थितरोमरूपाणि ध्वनचरणादिस्थितानि वा चिन्हानि७, पमाण'

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80