Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( ३ )
इति विलासवती कथाप्रान्त ( जेसलमेरभां. सूची गा. ऑ. feit संस्थया मुद्रापिता पृ. १९) प्रशस्त्युल्लेखतोऽन्यान्यपि स्तुतिस्तोत्राणि सम्भाव्यन्ते । नमस्कार माहात्म्यकर्ताऽयं वाऽन्यः सिद्धसेनसूरिरिति निश्चेतुं न साधनम् । सूरिवस्यास्यान्याऽपि कृतिः सम्भवेत् । वरिवति ताडपत्र ५८ लिखिताऽण हिल्लपुर द्वितीयभाण्डागारेऽस्य टीकेति जैनग्रन्थावल्या ज्ञायते, परं न तत्र बहुशो गवेषिताऽपि प्राप्तेति नूतनवृत्तिचिकीर्षां विज्ञाय मे गुरुभ्रात्रा चतुरविजयमुनिना बोधदीपिकया वृत्या समलमकारि ।
तग्रन्थप्रसिद्धये मयेपदिष्टैः सीनोरवास्तव्यैः ७५ शा. खीमचंद फूलचंदभाई ( मांजरोळवाळा ) २५ शा. नगीनदास नरोत्तमदास चोकसी. २५ शा. छोटालाल हरगोविंददास ( सिमरीवाळा ) इत्ये भिरुदार चित्तैर्महाशयैर्द्रव्य साहाय्यं वित्तीर्णमतः प्रशस्येयमुदारताऽमीषां अनुकरणीयोऽयं पन्था अन्यैरपि श्रीमद्भिः
प्रुफ संशोधनादि स्वयमकारि साबधानतयाऽस्य टीकाकर्त्रा तथापीह कुहचन प्रमादाचरणाजिनागम विरोधोऽशुद्विश्च भवेत्तदा संशोधयन्तु परोपकारकरणरसिकान्तःकरणा मतिमन्त इति प्रार्थयते श्रीमदमरविजयमुनिक्रमकमलसेवावाकी देवविजयो मुनिः ।
ता. १-७-२४.
स्थल - सीनोर. (रेवाकांठा.)

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80