Book Title: Ekvinshatisthan Prakaranam Author(s): Chaturvijay Publisher: Khimchand Fulchandbhai View full book textPage 8
________________ प्रस्तावना. सज्जनगण ! समाद्रियतां सहर्षमुपदी क्रियमाणं तीर्थङ्कराणां च्यवनविमान नगरी जनक - जनन्याद्येकविंशतिपदज्ञापकमेकविंशतिस्थानाभिधानमेतद् यथार्थनामकं प्रकरणरत्नम् । raft प्रान्तभागेऽस्य इय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहि । चउवीसजिणवराणं असेससाहारणा भणिया । इत्येतदुल्लेखदर्शनेन श्रीसिद्धसेनसुरयोऽस्य प्रणेतार इति प्रकटमेवावसीयते, तथापीह जिनशासन वत्तिध्वनेकेषु गच्छेषु १ श्रीसम्मतितर्कादिग्रन्थविधानवेधाः सुप्रसिद्धनामेधयः श्रीमत् सिद्धसेन दिवाकरः । २ तवार्थ सूत्रटीकाकर्त्ता दिन्नग णिसन्तानीयसिंह सूरि शिष्यः सिद्धसेनसूरिः । ३ भट्टिरिसन्तानीययशोभद्रसूरिगच्छ भूषणयशोदेवसूरिशिष्यो धंधुकानगरे सं. ११२३ वर्षे “ साहारण शब्दाङ्कितैकादशसन्धिबन्धुर प्राकृतापभ्रंशपद्यमय विलासवई का नामग्रन्थरत्नसूत्रधारः साधारणेति पर्षनामा सिद्धसेनसूरिः । ">Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80