Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
८५०
• दानस्य सर्वधर्मशास्त्रसम्मतता •
द्वात्रिंशिका-१२/१२ 'लिङ्गिनः पात्रमपचा विशिष्य स्वक्रियाकृतः। दीनाऽन्ध-कृपणादीनां वर्गः कार्याऽन्तराऽक्षमः ।।१२।।
इत्थमेव महादानत्वोपपत्तेः, अन्यथा दानमेव स्यात् । यथोक्तं षोडशके 'न्यायाऽऽत्तं स्वल्पमपि हि भृत्याऽनुपरोधतो महादानम् । दीन-तपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ।।' (पोड.५/१३) इति। प्रकृतदाननिरूपणं योगबिन्दौ ‘पात्रे दीनादिवर्गे च दानं विधिवदिप्यते। पोप्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् ।।' (यो.विं.१२१) इति ‘पोप्यवर्गाऽविरोधेने'त्युक्त्या 'पोप्यपोपकत्वलक्षणः पञ्चविंशतितमो मार्गानुसारिता गुणः प्रकटीकृतः । प्रकृतदानेन च ‘अन्योऽन्याऽप्रतिबन्धेन त्रिवर्गमपि साधयन्' (यो.शा.१/ ५२) इति योगशास्त्रोक्त एकोनविंशतितमो मार्गानुसारितागुणः प्रदर्शितः ।।
सर्वतन्त्रस्थितोऽपुनर्वन्धकादिः → धर्मस्याऽऽदिपदं दानम् + (यो.बि.१२५) इति योगबिन्दुवचनं, → उच्चा दिवि दक्षिणावन्तो अस्थुः 6 (ऋ.वे.१०/१०७/२) इति ऋग्वेदवचनं, → दानमिति सर्वाणि भूतानि प्रशंसन्ति - (तै.आ.१०/६२) इति तैत्तरीयारण्यकवचनं, → दानधर्मं निपेवेत नित्यम् 6 (मनु.४/२२७) इति मनुस्मृतिवचनं, → दीयमानं हि नाऽपैति ८ (स्क. पु.मा.को.२/६१) इति स्कन्दपुराणवचनं, → सत्यवाक्याच्च राजेन्द्र ! किञ्चिद् दानं विशिष्यते ।। - (म.भा.वनपर्व १८२/ ५) इति महाभारतवचनं, → धनं धर्माय विसृजेत् - (का.नी.३/२९) इति कामन्दकीयनीतिसारवचनं, → दानेन तुल्यो निधिरस्ति नान्यः - (पं.तं.२/१५५) इति पञ्चतन्त्रवचनं, → दानं कर्तव्यम् - (बा.सू.१ ।२४) इति बार्हस्पत्यसूत्रं, → दानं सत्त्वमितं दद्यात् + (चा.च.१८) इति चारुचर्यावचनं, → दानं नाम महानिधानमतुलम् + (जा.मा.२१) इति जातकमालावचनञ्चाऽवलम्ब्य प्रकृतदानादौ प्रवर्तते मुक्तिञ्चाऽपि लभते, दानस्य मोक्षदधर्माऽङ्गत्वात् । तदुक्तं संन्यासगीतायां → मुक्तिदत्वे च धर्मस्य तदङ्गञ्चाऽपि मुक्तिदम् । यस्यांऽशिनो हि यो धर्मः स तदंशेऽपि लभ्यते ।। यथाऽग्नेर्दाहकत्वञ्चेद् गुणो लोकेऽवलोक्यते । तदा तस्य स्फुलिङ्गेऽपि प्रत्यासन्नः स वै गुणः ।। सद्देश-काल-पात्रादिसाहाय्यञ्चेत् समश्नुते । दहत्येकः स्फुलिङ्गोऽपि वनमामपि क्षणात् ।। एवं धर्माङ्गमप्येकं दानञ्चेद् विधिना भवेत् । तदा तेनाऽप्यश्नुवीत नरो मुक्तिं न संशयः ।। 6 (सं.गी.३/३५-३८) इति । युक्तञ्चैतत्, दानद्वात्रिंशिकोक्तरीत्या(पृ.२२/२३) शालिभद्रजीवसङ्गमायुदाहरणेन भावनीयम् ।।१२/११।।
વિશેષાર્થ:- યોગની પૂર્વસેવારૂપે જે સદાચાર માન્ય છે તેમાં સૌપ્રથમ દાનનો સમાવેશ કરવામાં આવેલ છે. દાનનો વિષય છે પાત્ર અને દીનાદિ સમૂહ. આ બન્નેનો પરિચય આગળના શ્લોકમાં કરવામાં આવશે. પરંતુ મહત્ત્વની વાત એ છે કે એ દાન મહાઆરંભ-મહાપરિગ્રહ વગેરેમાં નિમિત્ત ન થવું જોઈએ. તથા માતા-પિતા વગેરેને ભૂખ્યા મરવું પડે તેવી રીતે દાન ન કરાય.“ઘરના છોકરા ઘંટી ચાટે અને પડોશીને આટો.” આવીદાનજન્ય પરિસ્થિતિ શાસ્ત્રકારોને માન્ય નથી. દાનપાત્ર કોને કહેવાય? તે વાત આગળના શ્લોકમાં કહેવાશે. (૧૨/૧૧)
હ પાત્રની ઓળખાણ છે ગાથાર્થ :- સાધુવેશધારી જીવો દાનપાત્ર કહેવાય. જાતે રસોઈ ન બનાવનારા તથા સાધુ-જીવનના આચારને પાળનારા સાધુઓ વિશેષ પ્રકારે દાનપાત્ર કહેવાય. તથા કમાણી વગેરે કાર્યમાં અસમર્થ એવા १. मुद्रितप्रती 'लिंगन...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358