Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• सप्तनवतिरूपेण ललनानां महापायकारिता
विषयसुखस्य उत्कटेच्छया ( =भवशर्मोत्कटेच्छया ) भवति, द्वयोरेकदोषजन्यत्वात् ।।२३।।
ष्टप्रतिपत्तिश्च =1 मोक्षविशेष्यकाऽनिष्टत्वप्रकारकभ्रान्तिर्हि उक्तलक्षणानां = 'क्षुद्रो लाभरतिः' इत्यादिना योगलक्षणद्वात्रिंशिकायां ( द्वा. द्वा.१०/५, पृ.६८९) निरूपितलक्षणानां भवाभिनन्दिनां तावत् मोक्षं नरो द्वेष्टि संसारं बहु मन्यते । पापिष्ठा भोगतृष्णेयं यावच्चित्ते विवर्तते ।। (उप.क.प्र. ३) ← इति उपमितिभवप्रपञ्चायां कथायां सिद्धर्षिगणिदर्शितरीत्या जह विट्ठपुंजखुत्तो किमी सुहं मन्नए सा कालं । तह विसयासुइरत्तो जीवो वि मुणइ सुहं मूढो ।। ← (इ.प.श. ६० ) इति इन्द्रियपराजयशतकवचनात् अतिमूढताप्रयुक्तया अत्यन्ताऽसारस्यापि विषयसुखस्य उत्कटेच्छया तीव्राऽभिलाषया भवति, द्वयोः विषयसुखोत्कटेच्छालक्षणैकदोष
=
=
अबाध्यमिथ्याज्ञानमोक्षगोचराऽनिष्टत्वप्रतिपत्त्योः एकदोषजन्यत्वात् कार्यत्वात् । अत एव विषयसुखेच्छाया दुरत्ययत्वं सौगतानामपि सम्मतम् । तदुक्तं सुत्तनिपाते → कामपंको दुरच्चयो ← (सु.नि. ४/५३/११ ) इति ।
नारी अधिकृत्य → पगइविसमाओ ( १ ), पियरूसणाओ (२), कतियवचडुप्परून्नातो (३), अथक्कहसिय-भासियविलासवीसंभ- पचू (च्च) याओ ( ४ ), अविणयवातोलीओ (५), मोहमहावत्तणीओ (६), विसमाओ पियवयणवल्लरीओ (७), कइयवपेमगिरितडीओ (८), अवराहसहस्सघरिणीओ ( ९ ), पभवो सोगस्स (१०), विणासो बलस्स (११), सूणा पुरिसाणं ( १२ ), नासो लज्जाए (१३), संकरो 'अविणयस्स (१४), निलओ नियडीणं (१५), खाणी वइरस्स (१६), सरीरं सोगस्स (१७), भेओ मज्जायाणं (१८), आसओ रागस्स (१९), निलओ दुच्चरियाणं ( २० ), माईए सम्मोहो (२१), खलणा नाणस्स (२२), चलणं सीलस्स (२३), विग्घी धम्मस्स (२४), अरी साहूण (२५), दूसणं आयारपत्ताणं (२६), आरामो कम्मरयस्स (२७), फलिहो मुक्खमग्गस्स (२८), भवणं दारिद्दस्स (२९) (तं. वै. १५४) ।
अवि आई ताओ आसीविसो विव कुवियाओ (३०), मत्तगओ विव मयणपरव्वसाओ (३१), वग्घी विव दुट्ठहिययाओ (३२), तणच्छन्नकूवो विव अप्पगासहिययाओ (३३), मायाकारओ विव उवयारसयबंधणपओत्तीओ (३४), आयरियसविधं पिव दुग्गेज्झसब्भावाओ (३५), फुंफुया विव अंतोदहणसीलाओ (३६), नग्गयमग्गो विव अणवट्ठियचित्ताओ (३७), अंतोदुट्ठवणो विव कुहियहिययाओ (३८), कण्हसप्पो विव अविस्ससणिज्जाओ ( ३९ ), संघारो विव छन्नमायाओ (४०), संझब्भरागो विव मुहुत्तरागाओ ( ४१ ), समुद्दवीचीओ विव चलस्सभावाओ (४२), मच्छो विव दुप्परियत्तणसीलाओ (४३), वानरो विव चलचित्ताओ (४४), मच्चू विव निव्विसेसाओ (४५), कालो विव निरणुकंपाओ (४६), वरुणो विव पासहत्थाओ (४७), सलिलमिव निन्नगामिणीओ (४८), किविणो विव उत्ताणहत्थाओ (४९), नरओ विव उत्तासणिज्जाओ (५०), खरो विव दुस्सीलाओ (५१), दुट्ठस्सो विव दुद्दमाओ (५२), वालो इव मुहुत्तहिययाओ (५३), अंधकारमिव दुप्पवेसाओ (५४), विसवल्ली विव अणल्लियणिज्जाओ વિષયસુખની ઉત્કટ ઈચ્છાથી મોક્ષમાં અનિષ્ટપણાની બુદ્ધિ ઊભી થાય છે. કારણ કે દૂર ન થાય એવી ગેરસમજ અને મોક્ષમાં અનિષ્ટપણાની બુદ્ધિ- આ બન્ને કાર્યો વિષયસુખની ઉત્કટ ઈચ્છાસ્વરૂપ એક ४ घोषथी उत्पन्न थाय छे. (१२/२३ )
=
Jain Education International
For Private & Personal Use Only
•
८७१
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358