Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
८७४
• भवाभिनन्दिमतद्योतनम् • द्वात्रिंशिका-१२/२६ वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः कदाचिदपि गौतम! ।।२५।। ___'वरमि'ति । ‘गौतम !' इति गालवस्य शिष्याऽऽमन्त्रणम् । ऋषिवचनमिदमिति शास्त्राऽऽलापोऽयम् ।।२५।। द्वेषोऽयमत्यनर्थाय तदभावस्तु देहिनाम् । भवाऽनुत्कटरागेण सहजाऽल्पमलत्वतः ।।२६।। यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं हि कलेवरम् ।। (प.स.८२) इत्येवं लोकतत्त्वनिर्णये षड्दर्शनसमुच्चये च नास्तिकोक्तिः दर्शिता । → अविदितसुखदुःखं निर्गुणं वस्तु किञ्चिज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनगस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ।। - (सु.र.भा.पृ.३३४/श्लो.३१) इति सुभाषितरत्नभाण्डागारोक्तिरपि नास्तिकमतिप्रसूता ज्ञेया । → निःसारे जगति प्रपञ्चकुलके सारं कुरंगीदृशामेकं भोगसुखं परं च परमानन्देन तुल्यम् + (अ.रं.५) इति अनारङ्ग कल्याणमल्लोक्तिरपि नास्तिकोक्तिप्राया ज्ञेया। एपां च नास्तिकानां परत्र दुर्गतिरिति परेषामपि सम्मतम् । तदुक्तं बार्हस्पत्यसूत्रे → लौकायतिको मृतो भवत्यर्थ-काम-धर्म-मोक्षविहीनो नारकी च 6 (बा.सू.२।२९) इति ।।१२/२४ ।। ___ प्रकृत एव शास्त्राऽऽलापमाह- 'वरमिति । इयं हि कारिका न्यायचन्द्रिकायां भादृवचनरूपेणोद्धृता वर्तते । “वरं = प्रधानं, वृन्दावने = यमुनानदीतटवर्तिनि मथुरोपवनविशेपे रम्ये = रमणीये क्रोष्टुत्वं = शृगालत्वं अभिवाञ्छितं = अभिलपितं, न तु एव = नैव पुनः अविषयः = कयाचित्क्रियया भावयितुमयोग्यः मोक्षः = अपवर्गः कदाचिदपि = क्वाप्यवस्थाविशेपे वाञ्छितः, 'गौतम !' इति गालवेन निजशिविशेपस्याऽऽमन्त्रणं कृतमि”ति (यो.विं.१३८) योगबिन्दुवृत्तिकारः। प्रकृते → क्लिशितधीर्हि जिनेप्वपि शङ्कत — (ह.पु.५५/१४) इति हरिवंशपुराणवचनमपि स्मर्तव्यम् । → समासक्तं यथा चित्तं जन्तीविषयगांचरे । यद्येवं ब्रह्मणि स्यात् तत्को न मुच्येत बन्धनात् ।। - (मैत्रा.६/३४, मैत्रे. १/४/७) इति मैत्रायण्युपनिषद्-मैत्रेय्युपनिषद्वचनतात्पर्यमप्यत्र न सम्यक् परिणमतीत्यवधेयम् । ।१२/२५ ।।
વિશેષાર્થ - મુક્તિદ્વેષને સૂચવનાર લૌકિક પ્રલાપને ગ્રંથકારશ્રીએ ૨૪મી ગાથામાં જણાવ્યો છે. વિષયસુખની તીવ્ર આસક્તિ ઉન્મત્ત કામિનીમાં મોક્ષના દર્શન અને મોક્ષમાં જડતાના-શૂન્યતાના દર્શન કરાવે છે. (૧ર/ર૪)
ગાથાર્થ :- હે ગૌતમ ! રમ્ય વૃંદાવનમાં શિયાળપણું ઇચ્છેલું સારું પરંતુ ઈન્દ્રિયવિષયશૂન્ય મોક્ષ ७२७पो या३य सारो नलि. (१२/२५)
ટીકાર્થ - ગાલવ નામના ઋષિ પોતાના ગૌતમ નામના શિષ્યને આમંત્રણ આપીને = સંબોધીને જે કહે છે તે કુશાસ્ત્રીય પ્રલાપ ઉપર જણાવેલ છે. ઋષિવચન હોવાથી તે શાસ્ત્રવાત કહેવાય.(૧૨/૨૫)
વિશેષાર્થ:- ગૌતમીય ન્યાયદર્શન વગેરે મુજબ પણ મોક્ષમાં પાંચ ઈન્દ્રિયના વિષયમાંથી કોઈ પણ વિષયન હોવાથી ત્યાં સુખ ન જ હોય. તેના કરતાં જંગલી પશુ થવું સારું, કેમ કે જંગલી પશુ પણ પશુની દુનિયાના વિષયસુખ તો કમસે કમ ભોગવી શકે ! આ છે વિષય-આસક્તિમયુક્ત મુક્તિષસૂચક કુશાસ્ત્રીય પ્રલાપર/૨૫)
ગાથાર્થ - આ મુક્તિદ્વેષ અત્યંત અનર્થ માટે થાય છે. જીવોને સહજમલની અલ્પતાના લીધે સંસારની ગાઢ આસક્તિ ઘટવાથી મુક્તિદ્વેષ રવાના થાય છે. (૧૨/૨૬) १.हस्तादर्श 'वांछिता' इत्यशुद्धः पाठः। २.हस्तादर्श ...विषयान्' इत्यशुद्धः पाठः। ३.हस्तादर्श ‘सहजामलवता' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358