Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• व्यापन्नदर्शनानां ग्रैवेयकलाभ-परिणामविमर्शः .
८९३ ___व्यापन्नदर्शनानामपि प्राणिनां नवमग्रैवेयकप्राप्तिरपि विपाकविरसा = बहुतरदुःखाऽनुबन्धभव्यस्याऽपि श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याप्येकादशाङ्गपाठाऽनुज्ञानात् - (वि.आ.भा.१२१९ मलधारवृत्ति) इत्येवं वर्तते ।
तदुक्तं आवश्यकनियुक्तिवृत्तौ श्रीमलयगिरिसूरिभिरपि → अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति - (आ.नि.१०७ मल.वृ.) इति । व्यापन्नदर्शनानां = वान्तसम्यग्दर्शनानां (बृहत्सङ्ग्रहणिवृत्ति-१६५ मलय.) निलवानां अपि प्राणिनां तथाविधचारित्रवतां नवमग्रैवेयकप्राप्तिः । यथोक्तं देवेन्द्रस्तवप्रकीर्णके → गेविज्जेहिं न सक्का उववाओ अन्नलिंगेण ।। जे दंसणवावन्ना लिंगग्गहणं करेंति सामण्णे । तेसिंपि य उववाओ उक्कोसो जाव गेवेज्जा ।।
6 (दे.स्त. १६७-८) इति । हरिभद्रसूरिभिरपि पञ्चवस्तुके → जे दसणवावन्ना लिंगग्गहणं करिति सामन्ने । तेसिं पिय उववाओ उक्कोसो जाव गेविज्जा ।। - (पं.व.१०३९) इति कथितम् । चारित्रं लब्ध्वाऽपि, शास्त्राण्यधीत्याऽपि, ग्रैवेयकमुपलभ्याऽपि ते निजप्रकृतिं नैव त्यजन्ति । तदुक्तं समयसारे अपि → ण मुयइ पयडिमभव्वो सुदृवि अज्झाइऊण सत्थाणि । गुडदुद्धं पि पिबंता ण पण्णया णिव्विसा हुंति ।। - (स.सा.३१७) इति । → यावज्जीवं पि वे बालो पिण्डतं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ।। - (ध.प.५/५) इति धम्मपदवचनमपि दूरभव्याऽभव्यलक्षणबालमधिकृत्य सङ्गच्छत इति द्रष्टव्यम् ।
अत एव नवमग्रैवयकप्राप्तिरपि विपाकविरसा इति । 'ते हि प्रैवेयकेभ्यः च्युताः निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वादिमोहाः । अत एव सर्वेष्वप्यकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपायं पापप्राग्भारं पश्चादधस्तान्नरकभाजो भवन्तीति (यो.बि.१४५वृ.) योगबिन्दुवृत्तिकृतः ।
एतेन → आत्मानं च ते जन्ति ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति - (य.वे.उव्व.४०/३) इति यजुर्वेदोव्वटभाष्यवचनमपि व्याख्यातम् । नवमग्रैवेयकसुखमभव्यानां परै राजससुखतया कक्षीक्रियते । तदुक्तं गणेशगीतायां → विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा । हालाहलमिवाऽन्ते यद् राजसं सुखमीरितम् ।। - (ग.गी.११/२३-२४) इति । प्रकृताऽऽचारपालनमपि तन्त्रान्तरे राजसकर्मतयैवाऽभिमतम् । तदुक्तं गणेशगीतायां → यद् बहुक्लेशतः कर्म कृतं यच्च फलेच्छया । क्रियमाणं नृभिदम्भात्कर्म राजसमुच्यते ।। - (ग.गी.११/१५-१६) इति ।
तदीयतपःप्रभृतिकमपि → ऋद्ध्यै सत्कारपूजार्थं सदम्भं राजसं तपः - (ग.गी.११/५) इति गणेशगीतानुसारेण राजसे तपसि परैस्समवतार्यते । → हेतुहीनमसत्यं च देहात्मविषयं च यत् । असदल्पाऽर्थविषयं तामसं ज्ञानमुच्यते ।। - (ग.गी.११/१३) इति गणेशगीतावचनाऽनुसारेणाऽभव्यज्ञानस्य तामसत्वमापद्यते । अत एव न तज्ज्ञानस्य मोक्षप्रापकत्वसम्भवः । तदुक्तं योगतत्त्वोपनिषदि योगशिखोपनिषदि તે દેવલોક ભવિષ્યમાં ઢગલાબંધ દુઃખ-દુર્ગતિ-દોષોની પરંપરાને તાણીને લાવનાર હોવાથી પરિણામે નીરસ અને પરમાર્થથી અહિતકારી જ છે. જેમ ચોરીથી મેળવેલી પુષ્કળ વિભૂતિ પરમાર્થથી અનિષ્ટ છે, અહિતકારી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358