Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 316
________________ • प्रज्ञापनादिविरोधपरिहारः • ८९५ तत्राऽपि = नवमग्रैवेयकप्राप्तावपि च मुक्त्यद्वेषः कारणं, न केवला क्रियैव हि = अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा । परं, भिक्खवे, भिक्खु अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवातरो वा'ति... एवमस्सायं पञ्चमो चेतसो विनिबन्धो असमुच्छिन्नो होति - (म.नि. चेतोखिलसुत्त- १।३।१८६) इति यथागममत्र योजनीयं स्व-परतन्त्रमर्मवेदिभिः । प्रकृते → कार्यं कारयते शश्चन्नाना वैचित्र्यसङ्कुलम् । संस्काराऽनुचरा जीवा वर्तन्ते सर्वथा खलु ।। वासनोत्पन्नसंस्कारा अभिबध्नन्ति प्राणिनः । आसक्तिरेव मूलञ्च बन्धनस्याऽस्य कारणम् ।। संस्कारो वासनाजन्यः संस्कारात् कर्म जायते । वासनोत्पद्यते भूयः कर्मणो नाऽत्र संशयः ।। वासनायाः पुनर्विज्ञाः ! संस्कारो जायते ध्रुवम् । सदैव वासनाचक्रं जीवानाञ्च गतागतम् ।। 6 (शं.गी.९/८८-९१) इति शम्भुगीतोक्तिप्रबन्धोऽपि यथागममनुयोज्यो विचक्षणैः । एवमेव → न श्रेयांसं पापीयान् अभ्यारोहति - (ता.बा.२।१।४) इति ताण्ड्यब्राह्मणवचनमपि व्याख्येयम् । नवमग्रैवेयकप्राप्तौ अपि मुक्त्यद्वेषः कारणं, न केवला अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा क्रियैव । यत्तु मलयगिरिसूरिभिः प्रज्ञापनावृत्तौ → मिथ्यादृष्टय एवाऽभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणोऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः । तेऽपीहाऽखिलकेवलक्रियाप्रभावत उपरितनौवेयकेषूत्पद्यन्त एवेति । असंयताश्च ते, सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् + (प्रज्ञा.पद-२०/सू. १४७० वृत्ति) इत्युक्तं, यदपि च अभयदेवसूरिभिः स्थानाङ्गवृत्तौ → प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वात् + (स्था.४ ।४ ।३७३) इत्युक्तं तत्तु बहिरङ्गकारणप्राधान्यप्रेक्षिनयाऽपेक्षया बोध्यम् । इह चाऽखण्डद्रव्यश्रामण्यपरिपालनस्यान्तरङ्गकारणत्वमपोह्यते । एतेन → सो दव्वसंजमेणं पगरिसरुवेण जिणुवदितुणं + (ध.सं.७७७) इति द्रव्यसंयमस्य ग्रैवेयकोपपातकारणतादर्शकं धर्मसङ्ग्रहणिवचनमपि व्याख्यातम् । ___ यद्वा तत्र क्रियानयाऽपेक्षयोक्तं इह तु भावनयापेक्षयोक्तम् । एतेन → न हि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् - (वा.रा.उत्तरकाण्ड-१०।१६) इति वाल्मीकिरामायणवचनमपि व्याख्यातम् । यद्वा → जे दंसणवावन्ना, लिंगग्गहणं करिति सामन्ने । तेसि पि य उववाओ, उक्कोसो जाव गेविज्जे ।। उववाओ एएसिं, उक्कोसो होइ जाव गेविज्जा । उक्कोसेण तवेणं, नियमा निग्गंथरूवेणं ।। - (बृ. सं.१६५-१६६) इति बृहत्सङ्ग्रहण्यां श्रीजिनभद्रगणिक्षमाश्रमणैः चारित्रपरिणामशून्यत्वापेक्षया नवमग्रैवेयकलाभं प्रति क्रियायाः कारणत्वमुक्तम्, इह तु चारित्रक्रियोचितभावशून्यक्रियोपसर्जनभावेन प्रतिवन्धकाभावगतकारणताप्राधान्यार्पणयोक्तम् । एतेन → भावशून्याऽपि जीवानां सुखाय धार्मिकी क्रिया । तद्ग्रैवेयक-सम्भूतिरभव्येऽप्यर्हता मता ।। - (अर्ह.गी. १८/१९) इति अर्हद्गीतावचनमपि व्याख्यातम्, मुक्त्यद्वेषलक्षणभावसम्पन्नत्वेऽपि रत्नत्रयसमुचितभावशून्यत्वप्राधान्यविवक्षया तदुपपत्तेः । વળી, નવમા સૈવેયકની પ્રાપ્તિમાં પણ માત્ર અખંડ દ્રવ્યચારિત્રપાલનસ્વરૂપ ક્રિયા જ કારણ નથી. પરંતુ મુક્તિઅદ્દેષ કારણ છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358