Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
बौद्धदर्शने निर्वाणयात्रारम्भविचारः
९०७
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमिति पञ्चविधं जगुः ।। ११ ।।
विषमिति । पञ्चानामनुष्ठानानामयमुद्देशः ।। ११ ।।
विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तनाशनात् । दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् ।। १२ ।। विषमिति । लब्ध्याद्यपेक्षातः = लब्धि-कीर्त्यादिस्पृहातो यदनुष्ठानं तत् विषं उच्यते । क्षणात् तत्कालं 'सच्चित्तस्य = शुभान्तःकरणपरिणामस्य नाशनात् (=सच्चित्तनाशनात्), तदाऽऽत्तभोगेनैव
•
=
•
पतञ्जल्याद्युक्तान् विषाद्यनुष्ठानभेदान् स्वतन्त्रेण संवादयन् योगबिन्दुमुपजीव्य प्राह- 'विषमिति । विषमिव विषम्, विषकार्यकरणतयाऽनुष्ठानमपि विषमुच्यते । एवं गर इव गरो वक्ष्यमाणलक्षणः । अननुष्ठानं = अनुष्ठानाऽऽभासम् । तद्धेतुः = सदनुष्ठानपरिणामहेतुः । अमृतमिव अमृतं, अमरणहेतुत्वात्, परं = प्रकृष्टम् । शिष्टं स्पष्टम् ||१३ / ११ ।।
विषत्वादिकमेव भावयन्नाह - 'विषमिति । तत्कालं लब्ध्यादिस्पृहालक्षणविषात् शुभाऽन्तःकरणपरिणामस्य = निर्निदान शुभाऽध्यवसायस्य नाशनात् । अत एव स्पृहा - तृष्णादीनां सर्वदर्शने त्याज्यताऽभिप्रेता । तदुक्तं संयुक्तनिका देवतासंयुक्ते शक्तिवर्गे छेत्वा नद्धिं वरत्तञ्च इच्छा लोभञ्च पापकं । समूलं तमब्बुह एवं यात्रा भविस्सति । ← (सं.नि. १/१/३/९/२९/पृ.१९) इति । द्धिं वैरभावमिति यावत्, वरत्तं स्पृहां, अब्बूय्ह = दूरीकृत्य, यात्रा = निर्वाणयात्रा, शिष्टं स्पष्टम् ।
उपनाहं,
=
एतेन प्रतिष्ठा शुकरीविष्ठा ← ( ना. परि. ४/३०) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम् । न च लब्धि-कीर्त्यादिस्पृहाया विषरूपत्वेऽपि तद्गर्भस्याऽनुष्ठानस्य शुभमनःपरिणामजनकत्वसम्भवात् कथं तन्नाशोक्तिः सङ्गच्छत इति शङ्कनीयम्, तदात्तभोगेनैव लब्ध्यादिस्पृहागर्भाऽनुष्ठानબે અનુષ્ઠાનની સંપાદક છે. આ વાત આગળની ગાથામાં સ્પષ્ટ થઈ જશે. (૧૩/૧૦) * પાંચ અનુષ્ઠાનની ઓળખાણ #
ગાથાર્થ :- ગુરુપૂજન વગેરે અનુષ્ઠાન વિષ, ગર, અનનુષ્ઠાન, તદ્ભુતુ અને શ્રેષ્ઠ અમૃત-આમ पांच प्रारे उपायस छे. (१३/११ )
=
टीडअर्थ :- पांय अनुष्ठानोनो खा सामान्य उल्लेख छे. (१३/११)
વિશેષાર્થ :- પાંચ અનુષ્ઠાનનું નામોત્કીર્તન આ શ્લોકમાં કરીને આગળના શ્લોકોમાં ક્રમસર તેનું स्व३५ दृर्शाववामां आवशे. (१३ / ११ )
ગાથાર્થ :- લબ્ધિ વગેરેની અપેક્ષાથી તાત્કાલિક સત્ ચિત્તનો નાશ કરવાથી વિષઅનુષ્ઠાન જાણવું. તથા દિવ્ય ભોગની ઈચ્છાથી કાલાન્તરમાં સત્ ચિત્તનો નાશ કરવાથી ગર અનુષ્ઠાન કહેવાય છે.(૧૩/૧૨) ટીકાર્થ :- લબ્ધિ, કીર્તિ વગેરેની સ્પૃહાથી જે અનુષ્ઠાન થાય તે વિષ અનુષ્ઠાન કહેવાય છે. કારણ કે તે અનુષ્ઠાનથી મળેલા ભોગસુખથી જ તાત્કાલિક અંતઃકરણનો શુભ પરિણામ નાશ પામે છે. બીજું સ્થાવ૨, જંગમ વગેરે પ્રકારોથી વિવિધ દ્રવ્ય ઝેર પણ તરત જ મોતને ઘાટ ઉતારે છે.
१. हस्तादर्शे 'स्मृतम्' इति पाठान्तरम् । २. मुद्रितप्रतौ 'मारणात्' इति पाठः । व्याख्यानुसारतः सोऽशुद्धः । ३. हस्तादर्शे 'गलः' इति पाठः । ४. 'चित्तस्य' इति मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358